Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna

Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 10.1 navo navo bhavati jāyamāna iti sauviṣṭakṛtīṃ hutvāthaitaddhavirucchiṣṭaṃ kaṃse vā camase vā vyuddhṛtya haviṣyair vyañjanair upasicya pañcadaśa piṇḍān prakṛtisthān prāśnāti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 16.1 pakvādeva sviṣṭavatībhyāṃ sauviṣṭakṛtam //
BaudhGS, 3, 7, 23.1 itarasmāt pakvāt sauviṣṭakṛtaṃ juhoti //
BaudhGS, 4, 6, 4.1 tatrodāharanti pakvaṃ sauviṣṭakṛtam ājyaṃ praṇītāpraṇayanaṃ brāhmaṇam idhmābarhir ekam iti vijñāyata iti hi brāhmaṇam iti hi brāhmaṇam //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 4.0 prājāpatyā pūrvāhutir bhavati sauviṣṭakṛty uttarā //
GobhGS, 1, 8, 18.0 sarvebhyaḥ samavadāya sakṛd eva sauviṣṭakṛtaṃ juhoti //
GobhGS, 4, 1, 17.0 śeṣam avadāya sauviṣṭakṛtam aṣṭamyā juhuyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 7.1 tṛtīyaṃ parikramya sauviṣṭakṛtīṃ juhoti //
HirGS, 2, 8, 9.1 atha sarvebhya odanebhyaḥ samavadāya sauviṣṭakṛtīṃ juhoti /
HirGS, 2, 11, 3.1 atha sauviṣṭakṛtīṃ juhoti /
HirGS, 2, 17, 3.1 atha sauviṣṭakṛtīṃ juhoti /
Jaiminigṛhyasūtra
JaimGS, 1, 3, 10.0 uttarapūrvām āhutiṃ juhoty anabhijuhvad āhutyāhutiṃ pratyak sauviṣṭakṛtasthānāt //
Kauśikasūtra
KauśS, 1, 4, 8.0 anyatra sauviṣṭakṛtāt //
KauśS, 5, 9, 7.0 sakṛtsakṛt sauviṣṭakṛtānām //
KauśS, 9, 5, 12.1 ardhāhutis tu sauviṣṭakṛtī sarveṣāṃ haviṣāṃ smṛtā /
Khādiragṛhyasūtra
KhādGS, 1, 5, 21.0 haviṣyasyānnasya juhuyāt prājāpatyaṃ sauviṣṭakṛtaṃ ca //
KhādGS, 3, 4, 25.0 sauviṣṭakṛtamaṣṭamyā //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 20.0 hutvā samānīya sauviṣṭakṛtam //
Kāṭhakagṛhyasūtra
KāṭhGS, 48, 2.0 sauviṣṭakṛte trayodaśīm //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 17, 6.0 dakṣiṇaṃ doḥ savyā śroṇir gudatṛtīyam iti sauviṣṭakṛtāni //
VaikhŚS, 10, 18, 20.0 sauviṣṭakṛtāni sakṛtsakṛd avadāyopabhṛti nidhāya śeṣāṇi samavattadhānyāṃ nidadhāti //
VaikhŚS, 10, 19, 9.0 daivateṣu sauviṣṭakṛteṣv avatteṣu yūṣnopasiktaṃ hiraṇyaśakalam avadhāyābhighāryendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti saṃpreṣyati //
Vaitānasūtra
VaitS, 1, 3, 5.1 ā devānām iti sauviṣṭakṛtam //
Āpastambagṛhyasūtra
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
Āpastambaśrautasūtra
ĀpŚS, 7, 22, 6.2 dakṣiṇaṃ doḥ savyā śroṇir gudatṛtīyam iti sauviṣṭakṛtāni /
ĀpŚS, 7, 24, 5.2 upabhṛti sauviṣṭakṛtānāṃ sakṛtsakṛt //
ĀpŚS, 7, 24, 6.2 aṇimat sauviṣṭakṛteṣu //
ĀpŚS, 7, 24, 7.2 aṇimat sauviṣṭakṛteṣu sthaviṣṭham iḍāyām //
ĀpŚS, 19, 17, 5.3 pañcamyā sauviṣṭakṛtam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 18.0 uttarapurastāt sauviṣṭakṛtam //
ĀśvGS, 1, 10, 21.0 uttarārdhāt sauviṣṭakṛtam //
ĀśvGS, 1, 22, 17.1 sauviṣṭakṛtaṃ caturtham //
ĀśvGS, 2, 4, 15.1 sauviṣṭakṛtyaṣṭamī //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 18, 5.0 sauviṣṭakṛty aṣṭamī //
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
Ṛgvidhāna
ṚgVidh, 1, 5, 4.1 sarasvatyai tathā viṣṇor antyā sauviṣṭakṛty api /