Occurrences

Mahābhārata
Rāmāyaṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 33, 31.3 jñātivargasya sauhārdād ātmanaśca bhujaṃgamāḥ /
MBh, 1, 119, 38.92 anyonyagatasauhārdād diṣṭyā diṣṭyeti cābruvan /
MBh, 3, 150, 3.2 bhīmam ābhāṣya sauhārdād bāṣpagadgadayā girā //
MBh, 5, 136, 13.2 pratigṛhṇātu sauhārdāt kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 139, 5.2 rādhāyāścaiva māṃ prādāt sauhārdānmadhusūdana //
MBh, 5, 142, 4.2 kāṅkṣate jñātisauhārdād balavān durbalo yathā //
MBh, 6, 46, 13.1 matkṛte bhrātṛsauhārdād rājyād bhraṣṭāstathā sukhāt /
MBh, 6, 103, 22.1 matkṛte bhrātṛsauhārdād rājyāt prabhraṃśanaṃ gatāḥ /
MBh, 6, 103, 28.1 māṃ vā niyuṅkṣva sauhārdād yotsye bhīṣmeṇa pāṇḍava /
MBh, 7, 167, 43.1 piteva nityaṃ sauhārdāt piteva sa hi dharmataḥ /
MBh, 13, 86, 13.2 jātasnehāśca sauhārdāt pupuṣuḥ stanyavisravaiḥ //
MBh, 15, 7, 6.3 pasparśa sarvagātreṣu sauhārdāt taṃ śanaistadā //
Rāmāyaṇa
Rām, Ay, 18, 37.1 tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ /
Rām, Ār, 9, 20.1 mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ /
Rām, Ār, 59, 17.1 evam uktas tu sauhārdāllakṣmaṇena samāhitaḥ /
Rām, Ki, 9, 8.2 tato 'ham api sauhārdān niḥsṛto vālinā saha //
Rām, Su, 37, 18.2 bhartuḥ snehānvitaṃ vākyaṃ sauhārdād anumānayat //
Rām, Su, 66, 1.2 tava snehān naravyāghra sauhārdād anumānya ca //
Rām, Utt, 25, 44.2 tava kāruṇyasauhārdānnivṛtto 'smi madhor vadhāt //
Bhāratamañjarī
BhāMañj, 1, 1307.2 uvāsārjunasauhārdātsvayaṃ tatraiva keśihā //
BhāMañj, 5, 442.2 śeṣaṃ saṃprāptyupāye me sauhārdāccintyatāṃ tvayā //
BhāMañj, 13, 30.2 yuṣmatsaṃgharṣasauhārdāttenāṅgeṣu kṛtaḥ patiḥ //