Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 10, 1.2 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 2.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 3.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 4.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 5.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 6.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 7.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 8.3 anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 6, 27, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛhaṃ naḥ /
AVŚ, 7, 6, 3.2 daivīṃ nāvaṃ svaritrām anāgaso asravantīm ā ruhemā svastaye //
AVŚ, 7, 34, 1.2 adhaspadaṃ kṛṇuṣva ye pṛtanyavo 'nāgasas te vayam aditaye syāma //
AVŚ, 7, 83, 3.2 adhā vayam āditya vrate tavānāgaso aditaye syāma //
AVŚ, 9, 5, 2.2 ye no dviṣanty anu tān rabhasvānāgaso yajamānasya vīrāḥ //
AVŚ, 10, 1, 7.2 taṃ kṛtye 'bhinivartasva māsmān icho anāgasaḥ //
AVŚ, 10, 1, 18.2 agnau vā tvā gārhapatye 'bhiceruḥ pākaṃ santaṃ dhīratarā anāgasam //
AVŚ, 10, 1, 29.1 anāgohatyā vai bhīmā kṛtye mā no gām aśvaṃ puruṣaṃ vadhīḥ /
AVŚ, 16, 6, 1.0 ajaiṣmādyāsanāmādyābhūmānāgaso vayam //
AVŚ, 18, 4, 69.2 adhā vayam āditya vrate tavānāgaso aditaye syāma //