Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 165.5 śatarudrīyam atraiva śaṃkarasya mahāstavaḥ //
MBh, 1, 30, 4.2 na hyātmastavasaṃyuktaṃ vaktavyam animittataḥ //
MBh, 2, 41, 13.2 stavāya yadi te buddhir vartate bhīṣma sarvadā //
MBh, 2, 41, 15.1 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 3, 3, 33.1 imaṃ stavaṃ devavarasya yo naraḥ prakīrtayecchucisumanāḥ samāhitaḥ /
MBh, 3, 192, 10.2 dṛṣṭvaiva carṣiḥ prahvas taṃ tuṣṭāva vividhaiḥ stavaiḥ //
MBh, 3, 192, 14.2 prahvās tvām upatiṣṭhanti stuvanto vividhaiḥ stavaiḥ //
MBh, 3, 215, 8.2 stavaṃ divyaṃ sampracakre mahāsenasya cāpi saḥ //
MBh, 5, 10, 40.2 ṛṣayaśca mahendraṃ tam astuvan vividhaiḥ stavaiḥ //
MBh, 6, 48, 67.2 gāṅgeyārjunayoḥ saṃkhye stavayuktā viśāṃ pate //
MBh, 6, 64, 1.2 śṛṇu cedaṃ mahārāja brahmabhūtastavaṃ mama /
MBh, 6, 99, 41.2 pāṇḍavastavasaṃyuktāḥ putrāṇāṃ te sudāruṇāḥ //
MBh, 7, 57, 38.1 stūyamānaṃ stavair divyair munibhir brahmavādibhiḥ /
MBh, 7, 58, 3.2 kuruvaṃśastavārthāni madhuraṃ raktakaṇṭhinaḥ //
MBh, 7, 60, 22.1 tato vāditranirghoṣair maṅgalyaiśca stavaiḥ śubhaiḥ /
MBh, 7, 103, 30.2 dhanaṃjayasya ca raṇe jayam āśāstavān vibhuḥ //
MBh, 7, 163, 36.2 droṇasya stavasaṃyuktāḥ pārthasya ca mahātmanaḥ /
MBh, 8, 25, 8.2 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 8, 25, 9.2 ātmanaḥ stavasaṃyuktaṃ tan nibodha yathātatham //
MBh, 8, 26, 70.2 iti bahuparuṣaṃ prabhāṣati pramanasi madrapatau ripustavam /
MBh, 8, 69, 39.1 stuvantaḥ stavayuktābhir vāgbhiḥ kṛṣṇau paraṃtapau /
MBh, 12, 272, 26.2 stavena śakra divyena stuvanti tvāṃ jayāya vai //
MBh, 13, 14, 149.3 tato 'ham astuvaṃ devaṃ stavenānena suvratam //
MBh, 13, 16, 13.1 sa dṛṣṭavānmahādevam astauṣīcca stavair vibhum /
MBh, 13, 16, 47.1 evaṃ prajāpatiḥ pūrvam ārādhya bahubhiḥ stavaiḥ /
MBh, 13, 17, 19.2 nigadiṣye mahābāho stavānām uttamaṃ stavam //
MBh, 13, 17, 19.2 nigadiṣye mahābāho stavānām uttamaṃ stavam //
MBh, 13, 17, 20.2 sarvastavānāṃ divyānāṃ rājatve samakalpayat //
MBh, 13, 17, 23.2 nigadiṣye mahābāho stavānām uttamaṃ stavam //
MBh, 13, 17, 23.2 nigadiṣye mahābāho stavānām uttamaṃ stavam //
MBh, 13, 17, 156.2 āstikāḥ śraddadhānāśca bahubhir janmabhiḥ stavaiḥ //
MBh, 13, 17, 164.1 stavam etaṃ bhagavato brahmā svayam adhārayat /
MBh, 13, 17, 169.2 tavāpyaham amitraghna stavaṃ dadmyadya viśrutam /
MBh, 13, 18, 2.2 putrahetor mahārāja stava eṣo 'nukīrtitaḥ //
MBh, 13, 18, 56.1 imaṃ stavaṃ saṃniyamyendriyāṇi śucir bhūtvā yaḥ puruṣaḥ paṭheta /
MBh, 13, 18, 58.1 stavarājam imaṃ kṛtvā rudrāya dadhire manaḥ /
MBh, 13, 27, 104.2 śrutvetihāsaṃ bhīṣmoktaṃ gaṅgāyāḥ stavasaṃyutam /
MBh, 13, 27, 105.2 gaṅgāyāḥ stavasaṃyuktaṃ sa mucyet sarvakilbiṣaiḥ //
MBh, 13, 75, 9.2 trividhaṃ pratipattavyam arthavādāśiṣaḥ stavāḥ //
MBh, 13, 128, 24.3 vāgbhir ṛgbhūṣitārthābhiḥ stavaiścārthavidāṃ vara //
MBh, 13, 135, 8.2 yad bhaktyā puṇḍarīkākṣaṃ stavair arcennaraḥ sadā //
MBh, 13, 151, 29.3 sarvasaṃkarapāpebhyo devatāstavanandakaḥ //