Occurrences

Aṣṭādhyāyī
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Meghadūta
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Śukasaptati
Haṃsadūta
Mugdhāvabodhinī

Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 33.0 karaṇe ca stokālpakṛcchrakatipayasya asattvavacanasya //
Aṣṭādhyāyī, 6, 3, 2.0 pañcamyāḥ stokādibhyaḥ //
Mahābhārata
MBh, 1, 1, 163.2 stokaṃ hyapi na paśyāmi phalaṃ jīvitadhāraṇe //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 3, 1.4 atitīkṣṇahimastokam ajīrṇe durbalena vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 137.1 gatvā ca stokam adhvānaṃ gokhurālīṃ nirūpayan /
BKŚS, 24, 1.2 punarvasugṛhe stokān divasān avasaṃ sukhī //
Divyāvadāna
Divyāv, 13, 261.1 sa taṃ dṛṣṭvā saṃlakṣayati yadyapyahaṃ bhagavatā trailokyaguruṇā daivāt samanvāhṛtaḥ tadapi stokaḥ pātraśeṣaḥ sthāpitaḥ //
Matsyapurāṇa
MPur, 99, 18.3 alpavitto yathāśaktyā stokaṃ stokaṃ samācaret //
MPur, 99, 18.3 alpavitto yathāśaktyā stokaṃ stokaṃ samācaret //
Meghadūta
Megh, Uttarameghaḥ, 22.2 śroṇībhārād alasagamanā stokanamrā stanābhyāṃ yā tatra syād yuvatīviṣaye sṛṣṭir ādyaiva dhātuḥ //
Viṣṇusmṛti
ViSmṛ, 5, 183.2 gocarmamātrā sā kṣoṇī stokā vā yadi vā bahu //
Yājñavalkyasmṛti
YāSmṛ, 2, 27.2 āgame 'pi balaṃ naiva bhuktiḥ stokāpi yatra no //
Bhāratamañjarī
BhāMañj, 1, 692.1 śanaiḥ stokatamovyāpte yāte saṃdhyāruṇe dine /
Kathāsaritsāgara
KSS, 1, 6, 19.1 ityuktvāntarhitaḥ so 'bhūttataḥ stokaiśca vāsaraiḥ /
KSS, 1, 6, 44.1 tataḥ stokena mūlyena krītvā tāṃścaṇakāṃstataḥ /
KSS, 2, 2, 127.1 stokaṃ gatvā ca tasyāśvaḥ saṃgrāme vraṇito bhṛśam /
Śukasaptati
Śusa, 4, 2.13 guṇināṃ tyāgināṃ stoko vibhavaśceti duḥkhakṛt //
Śusa, 7, 6.4 stokārthaprārthanāndīnāndṛṣṭvodārānhi yācakān /
Haṃsadūta
Haṃsadūta, 1, 7.1 tadālokastokocchvasitahṛdayā sādaramasau praṇāmaṃ saṃśantī laghu laghu samāsādya savidham /
Mugdhāvabodhinī
MuA zu RHT, 3, 15.2, 5.2 anye mahadbhyo 'pare tucchamatayas tucchā stokā matirbuddhiryeṣāṃ te tathoktāḥ alpabuddhaya iti yāvat //