Occurrences

Avadānaśataka
Lalitavistara
Divyāvadāna

Avadānaśataka
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 3.3 sa kretukāmo yāvad anāthapiṇḍado gṛhapatis taṃ pradeśam anuprāptaḥ //
AvŚat, 7, 4.3 athārāmikasyaitad abhavat ayam anāthapiṇḍado gṛhapatir acañcalaḥ sthirasattvaḥ /
AvŚat, 7, 5.1 anāthapiṇḍada āha ahaṃ bhagavato buddhasyārthe iti /
AvŚat, 7, 5.2 ārāmika āha ka eṣa buddho nāmeti tato 'nāthapiṇḍadena vistareṇāsya buddhaguṇā ākhyātāḥ /
AvŚat, 7, 5.3 tata ārāmiko 'nāthapiṇḍadam āha gṛhapate ahaṃ svayam eva taṃ bhagavantam abhyarcayiṣya iti //
AvŚat, 7, 6.1 tato 'nāthapiṇḍado gṛhapatir ārāmikam ādāya yena bhagavāṃs tenopasaṃkrāntaḥ /
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
Lalitavistara
LalVis, 1, 2.1 ekasminsamaye bhagavān śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣusahasraiḥ //
Divyāvadāna
Divyāv, 1, 1.0 buddho bhagavāñśrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 2, 1.0 bhagavāñśrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 2, 315.0 kutra bhavantaḥ sa bhagavānetarhi viharati sārthavāha śrāvastyāṃ jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 2, 332.0 śrāvastyāmudyāne sthitena anāthapiṇḍadasya gṛhapaterdūto 'nupreṣitaḥ //
Divyāv, 2, 333.0 tena gatvā anāthapiṇḍadasya gṛhapaterārocitam gṛhapate pūrṇaḥ sārthavāha udyāne tiṣṭhati gṛhapatiṃ draṣṭukāma iti //
Divyāv, 2, 334.0 anāthapiṇḍado gṛhapatiḥ saṃlakṣayati nūnaṃ jalayānena khinna idānīṃ sthalayānenāgataḥ //
Divyāv, 2, 338.0 anāthapiṇḍadaḥ saṃlakṣayati na mama pratirūpam yadahaṃ pradhānapuruṣamasatkāreṇa praveśayeyamiti //
Divyāv, 2, 340.0 svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati sārthavāha kimāgamanaprayojanam apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 341.0 tato 'nāthapiṇḍado gṛhapatiḥ pūrvaṃ kāyamabhyunnamayya dakṣiṇaṃ bāhuṃ prasāryodānamudānayati //
Divyāv, 2, 346.0 tato 'nāthapiṇḍado gṛhapatiḥ pūrṇaṃ sārthavāhamādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 2, 348.0 adrākṣīd bhagavānanāthapiṇḍadaṃ gṛhapatiṃ saprābhṛtamāgacchantam //
Divyāv, 2, 349.0 dṛṣṭvā ca punarbhikṣūnāmantrayate sma eṣa bhikṣavo 'nāthapiṇḍado gṛhapatiḥ saprābhṛta āgacchati //
Divyāv, 2, 351.0 tato 'nāthapiṇḍado gṛhapatirbhagavataḥ pādābhivandanaṃ kṛtvā pūrṇena sārthavāhena sārdhamekānte niṣaṇṇaḥ //
Divyāv, 2, 352.0 ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatirbhagavantamidamavocat ayaṃ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 354.0 adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena //
Divyāv, 6, 61.0 evaṃ virūḍhakaḥ anāthapiṇḍado gṛhapatiḥ ṛṣidattaḥ purāṇaḥ sthapatiḥ viśākhā mṛgāramātā anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ samprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni //
Divyāv, 6, 95.0 atha anāthapiṇḍado gṛhapatirbhagavantamidamavocat yadi bhagavānanujānīyāt atra mahaṃ prajñāpayeyam //
Divyāv, 6, 97.0 tato 'nāthapiṇḍadena gṛhapatinā mahaḥ prajñāpitaḥ //
Divyāv, 7, 2.0 śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme //
Divyāv, 7, 3.0 aśrauṣīdanāthapiṇḍado gṛhapatiḥ bhagavān kośaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ //
Divyāv, 7, 4.0 śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāma iti //
Divyāv, 7, 7.0 ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 7, 9.0 anāthapiṇḍado gṛhapatir utthāyāsanād ekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhuktena sārdhaṃ bhikṣusaṃghena iti //
Divyāv, 7, 10.0 adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena //
Divyāv, 7, 11.0 anāthapiṇḍado gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrānto yena svaniveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 7, 14.0 evamāryeti dauvārikaḥ puruṣo 'nāthapiṇḍadasya gṛhapateḥ pratyaśrauṣīt //
Divyāv, 7, 15.0 anāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 16.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena anāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 7, 18.0 atha anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 7, 23.0 tena samākhyātam anāthapiṇḍadena gṛhapatinopanimantrita iti //
Divyāv, 7, 25.0 so 'nāthapiṇḍadasya gṛhapater niveśanaṃ gataḥ //
Divyāv, 7, 27.0 kasyārthāya anāthapiṇḍadena gṛhapatinā ājñā dattā mā tāvat tīrthyānāṃ praveśaṃ dāsyasi yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 8, 2.0 tatra khalu varṣāvāsaṃ bhagavānupagato jetavane anāthapiṇḍadasyārāme //
Divyāv, 12, 82.1 anekaiśca devatāśatasahasrairanugamyamāno 'nupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 13, 1.1 buddho bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 13, 19.1 anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti //
Divyāv, 13, 22.1 bodhena gṛhapatinā anāthapiṇḍadasya gṛhapateḥ samudācāradhanasampadaṃ ca vicārya dattā //
Divyāv, 13, 23.1 anāthapiṇḍadena gṛhapatinā mahatā śrīsamudayena putrasya pariṇītā //
Divyāv, 13, 113.1 sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā //
Divyāv, 13, 167.1 sa saṃlakṣayati anāthapiṇḍado gṛhapatirvistīrṇasvajanaparivāraḥ //
Divyāv, 13, 206.1 atrāntare 'nāthapiṇḍadena gṛhapatinā buddhapramukho bhikṣusaṃgho 'ntargṛhe bhaktenopanimantritaḥ //
Divyāv, 13, 211.1 kathayanti bhoḥ puruṣa asmākameva nāmnā ayaṃ gṛhapatiḥ prajñāyate anāthapiṇḍado gṛhapatiriti //
Divyāv, 13, 223.1 yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 230.1 atha bhagavān yenānāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 13, 232.1 anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 435.1 śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 13, 436.1 aśrauṣīdanāthapiṇḍado gṛhapatirbhagavān bhargeṣu janapadacārikām carañ śrāvastīmanuprāptaḥ ihaiva viharatyasmākamevārāma iti //
Divyāv, 13, 439.1 ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 13, 441.1 anāthapiṇḍado gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 442.1 adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena //
Divyāv, 13, 443.1 athānāthapiṇḍado gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 13, 444.1 aśrauṣīt sa brāhmaṇo bhagavān bhargeṣu janapadacārikāṃ carannihānuprāpta ihaiva viharati jetavane 'nāthapiṇḍadasyārāma iti //
Divyāv, 13, 449.1 athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 450.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 468.1 anāthapiṇḍadaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena svahastena saṃtarpayati saṃpravārayati //
Divyāv, 13, 470.1 atha bhagavānanāthapiṇḍadaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ //
Divyāv, 15, 1.0 buddho bhagavāñśrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 16, 2.0 tena khalu samayena anāthapiṇḍadena gṛhapatinā dvau śukaśāvakau pratilabdhau //
Divyāv, 16, 5.0 sthavirasthavirā api bhikṣavo 'nāthapiṇḍadasya gṛhapater niveśanamupasaṃkrāmanti śāriputramaudgalyāyanakāśyapānandaraivataprabhṛtayaḥ //
Divyāv, 16, 7.0 yāvadapareṇa samayenāyuṣmāñ śāriputro 'nāthapiṇḍadasya gṛhapater niveśanamanuprāptaḥ //
Divyāv, 16, 11.0 yāvadapareṇa samayena bhagavānanāthapiṇḍadasya gṛhapater niveśanamanuprāptaḥ //
Divyāv, 16, 28.0 aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto 'nāthapiṇḍadasya gṛhapater niveśane śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti biḍālena prāṇinā vyaparopitau iti //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 18, 2.1 ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 20, 2.1 ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ //