Occurrences

Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Kālikāpurāṇa
Mātṛkābhedatantra
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Taittirīyasaṃhitā
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 17.1 antarjale devagṛhe valmīke mūṣakasthale /
Mahābhārata
MBh, 1, 119, 43.19 pramāṇakoṭyām uddeśe sthale kṛtvā paricchadam /
MBh, 1, 166, 46.1 sa samudrormivegena sthale nyasto mahāmuniḥ /
MBh, 4, 22, 2.2 tathā sarvāṅgasaṃbhugnaṃ kūrmaṃ sthala ivoddhṛtam //
MBh, 12, 241, 8.1 na tu tāmyati vai vidvān sthale carati tattvavit /
MBh, 12, 316, 31.1 mahājālasamākṛṣṭān sthale matsyān ivoddhṛtān /
MBh, 14, 49, 30.1 nāvaṃ na śakyam āruhya sthale viparivartitum /
Manusmṛti
ManuS, 7, 192.2 vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale //
Rāmāyaṇa
Rām, Ki, 47, 9.1 snigdhapattrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ /
Rām, Ki, 55, 1.1 upaviṣṭās tu te sarve yasmin prāyaṃ giristhale /
Bodhicaryāvatāra
BoCA, 5, 91.2 neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 15.2 patite droṇamegho 'pi na tiṣṭhati jalaṃ sthale //
BKŚS, 20, 320.2 avasaṃ divasān etān kadācit kāśyapasthale //
Divyāvadāna
Divyāv, 3, 10.1 uttīrṇo bhagavān buddho brāhmaṇastiṣṭhati sthale /
Divyāv, 8, 372.0 atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīrapūjaṃ kṛtvā cintayati maṅgalapotamāruhya yāsyāmīti //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 104.1 yato 'nantaraṃ samudravelayotsārya sthale prakṣiptam //
Liṅgapurāṇa
LiPur, 1, 70, 342.2 rakṣāmetāṃ prayuñjīta jale vātha sthale'pi vā //
LiPur, 2, 1, 18.1 viṣṇusthale hariṃ tatra āste gāyanyathāvidhi /
LiPur, 2, 1, 60.2 viṣṇusthale ca māṃ stauti śiṣyaireṣa samantataḥ //
LiPur, 2, 5, 105.2 prāha tāṃ parvatastatra tasya vakṣaḥsthale śubhe //
LiPur, 2, 5, 107.1 vakṣaḥsthale 'sya paśyāmi kare kārmukasāyakān /
LiPur, 2, 36, 7.1 āhūya yajamānaṃ tu tasyāḥ pūrvadiśi sthale /
Matsyapurāṇa
MPur, 16, 22.1 gomayenopalipte tu dakṣiṇapravaṇe sthale /
MPur, 154, 273.1 ruroda cāpi bahuśo dīnā ramye sthale tu sā /
Saṃvitsiddhi
SaṃSi, 1, 24.1 yathaika eva savitā na dvitīyo nabhaḥsthale /
Viṣṇupurāṇa
ViPur, 1, 15, 151.2 yasya vakṣaḥsthale prāptā daityendrapariṇāmitāḥ //
ViPur, 5, 34, 17.2 vakṣaḥsthale kṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ //
Viṣṇusmṛti
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
Śatakatraya
ŚTr, 1, 49.1 yad dhātrā nijabhālapaṭṭalikhitaṃ stokaṃ mahad vā dhanaṃ tat prāpnoti marusthale 'pi nitarāṃ merau tato nādhikam /
Bhāratamañjarī
BhāMañj, 1, 887.1 sa tārahāramasakṛtpunaruktaṃ stanasthale /
Hitopadeśa
Hitop, 1, 91.2 nodake śakaṭaṃ yāti na ca naur gacchati sthale //
Hitop, 1, 186.11 sthale gacchato 'sya kā vidhā /
Hitop, 1, 193.5 tataḥ sthale gacchan kenāpi vyādhena vane paryaṭatā sa mantharaḥ prāptaḥ /
Hitop, 3, 4.17 atra marusthale patitā yūyaṃ kiṃ kurutha /
Hitop, 3, 38.1 gūḍhacāraś ca yo jale sthale ca carati /
Hitop, 3, 83.2 vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale //
Hitop, 4, 11.7 sthale gacchatas te ko vidhiḥ /
Hitop, 4, 19.7 tato bako 'py apūrvakulīramāṃsārthī sādaraṃ taṃ nītvā sthale dhṛtavān /
Hitop, 4, 141.14 nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ //
Kālikāpurāṇa
KālPur, 56, 28.2 aindrī māṃ pātu cākāśe tathā sarvajale sthale //
Mātṛkābhedatantra
MBhT, 11, 23.1 anyat sarvaṃ samānaṃ hi prāsādādisthale punaḥ /
MBhT, 14, 28.1 bhadrābhadravicāraṃ ca yā karoti gurusthale /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 77.1 asraṃ ca lavaṇaṃ ca syātpatitaṃ pārthivasthale /
RājNigh, Siṃhādivarga, 100.1 sthale karituraṃgādyā yāvantaḥ santi jantavaḥ /
Ānandakanda
ĀK, 1, 2, 25.2 samasthale ca prākāraparighārgalabhūṣite //
ĀK, 1, 3, 53.1 śucisthale vā saṃstīrya saikataṃ vartulākṛtim /
ĀK, 1, 16, 126.1 kṣiptvā paṭalikāyāṃ ca svaveśmani śucisthale /
ĀK, 1, 19, 138.2 saudhasthale samāsīnaḥ śaśāṅkakiraṇāhvayān //
ĀK, 1, 20, 166.1 vidyunmālānibhe cakre'nāhate hṛdayasthale /
ĀK, 1, 23, 13.2 pūrvoktavatsūtapūjāṃ kuryādādau śucisthale //
Āryāsaptaśatī
Āsapt, 2, 496.1 vividhāyudhavraṇārbudaviṣame vakṣaḥsthale priyatamasya /
Āsapt, 2, 636.2 na sakhīnām api rudatī mamaiva vakṣaḥsthale patitā //
Śyainikaśāstra
Śyainikaśāstra, 3, 64.1 ūṣarādisthale yasyāṃ lakṣyīkṛtyopavāhitāḥ /
Bhāvaprakāśa
BhPr, 6, 2, 132.0 jāyate kṣīrakākolī mahāmedodbhavasthale //
Gheraṇḍasaṃhitā
GherS, 7, 18.1 jale viṣṇuḥ sthale viṣṇur viṣṇuḥ parvatamastake /
Haribhaktivilāsa
HBhVil, 4, 170.3 vakṣaḥsthale mādhavaṃ tu govindaṃ kaṇṭhakūpake //
Mugdhāvabodhinī
MuA zu RHT, 19, 66.2, 9.0 iyaṃ śarīrasthā mukhe anyasthale vā sthitā satī śarīrasthān rogān hanti vināśayati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 4.2 govāṭe vā gṛhe vāpi durge vāpy asamasthale //
ParDhSmṛti, 12, 17.1 jale sthalastho nācāmej jalasthaś ca bahiḥsthale /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 26.2, 4.0 anyatrāpi prabhūtasthale caiṣopayujyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 51.2 hato vakṣaḥsthale pāpo mṛtāvastho rathopari //
SkPur (Rkh), Revākhaṇḍa, 184, 25.2 prāṇatyāgaṃ tu yaḥ kuryājjale vāgnau sthale 'pi vā //