Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 9.2 śukrārtavasthair janmādau viṣeṇeva viṣakrimeḥ //
AHS, Sū., 5, 4.2 aindram ambu supātrastham avipannaṃ sadā pibet //
AHS, Sū., 7, 47.1 vyāyāmasnigdhadīptāgnivayaḥsthabalaśālinām /
AHS, Sū., 8, 36.2 snātaḥ kṣudvān viviktastho dhautapādakarānanaḥ //
AHS, Sū., 11, 34.1 svasthānasthasya kāyāgner aṃśā dhātuṣu saṃśritāḥ /
AHS, Sū., 11, 37.2 hṛdayastham api vyāpi dehasthitinibandhanam //
AHS, Sū., 12, 8.1 samāno 'gnisamīpasthaḥ koṣṭhe carati sarvataḥ /
AHS, Sū., 12, 14.2 dṛkstham ālocakaṃ tvaksthaṃ bhrājakaṃ bhrājanāt tvacaḥ //
AHS, Sū., 12, 14.2 dṛkstham ālocakaṃ tvaksthaṃ bhrājakaṃ bhrājanāt tvacaḥ //
AHS, Sū., 12, 15.1 śleṣmā tu pañcadhoraḥsthaḥ sa trikasya svavīryataḥ /
AHS, Sū., 12, 15.2 hṛdayasyānnavīryāc ca tatstha evāmbukarmaṇā //
AHS, Sū., 12, 24.1 svasthānasthasya samatā vikārāsaṃbhavaḥ śamaḥ /
AHS, Sū., 12, 37.1 atyāsannātidūrasthaṃ vipriyaṃ vikṛtādi ca /
AHS, Sū., 20, 17.2 nivātaśayanasthasya jatrūrdhvaṃ svedayet punaḥ //
AHS, Sū., 23, 2.2 nivātasthasya vāmena pāṇinonmīlya locanam //
AHS, Sū., 26, 21.1 alpamāṃsāsthisaṃdhisthavraṇānāṃ dvyaṅgulāyatā /
AHS, Sū., 26, 22.2 kūrco vṛttaikapīṭhasthāḥ saptāṣṭau vā subandhanāḥ //
AHS, Sū., 26, 34.1 vinyastapāśaḥ susyūtaḥ sāntarorṇāsthaśastrakaḥ /
AHS, Sū., 26, 54.1 pracchānenaikadeśasthaṃ grathitaṃ jalajanmabhiḥ /
AHS, Sū., 26, 55.2 tvaksthe 'lābughaṭīśṛṅgaṃ siraiva vyāpake 'sṛji //
AHS, Sū., 27, 12.1 uro'pāṅgalalāṭasthā unmāde 'pasmṛtau punaḥ /
AHS, Sū., 27, 27.1 pāṣāṇagarbhahastasya jānusthe prasṛte bhuje /
AHS, Sū., 28, 3.2 śopho bhavati māṃsasthe coṣaḥ śopho vivardhate //
AHS, Sū., 28, 6.2 dhamanīsthe 'nilo raktaṃ phenayuktam udīrayet //
AHS, Sū., 28, 8.1 naikarūpā rujo 'sthisthe śophas tadvacca saṃdhige /
AHS, Sū., 28, 24.1 saṃdaṃśābhyāṃ tvagādisthaṃ tālābhyāṃ suṣiraṃ haret /
AHS, Sū., 28, 24.2 suṣirasthaṃ tu nalakaiḥ śeṣaṃ śeṣair yathāyatham //
AHS, Śār., 1, 77.2 hastasthapuṃnāmaphalāṃ svabhyaktoṣṇāmbusecitām //
AHS, Śār., 3, 18.2 daśa mūlasirā hṛtsthās tāḥ sarvaṃ sarvato vapuḥ //
AHS, Śār., 3, 56.2 audaryo 'gnir yathā bāhyaḥ sthālīsthaṃ toyataṇḍulam //
AHS, Śār., 3, 73.1 samaḥ samāne sthānasthe viṣamo 'gnir vimārgage /
AHS, Śār., 4, 3.2 aṅguṣṭhāṅgulimadhyasthaṃ kṣipram ākṣepamāraṇam //
AHS, Śār., 4, 42.2 marmāṇi dhamanīsthāni saptatriṃśat sirāśrayāḥ //
AHS, Śār., 4, 46.2 apastambhāvapāṅgau ca dhamanīsthaṃ na taiḥ smṛtam //
AHS, Śār., 4, 49.2 raktaṃ saśabdaphenoṣṇaṃ dhamanīsthe vicetasaḥ //
AHS, Śār., 5, 12.1 hanū vā piṇḍam āsyasthaṃ śaknuvanti na yasya ca /
AHS, Śār., 5, 33.1 saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm /
AHS, Śār., 5, 86.2 parvapādakarasthā vā mandotsāhaṃ pramehiṇam //
AHS, Śār., 5, 95.1 śvayathur yasya pādasthaḥ parisraste ca piṇḍike /
AHS, Nidānasthāna, 2, 72.2 majjastha evetyapare prabhāvaṃ sa tu darśayet //
AHS, Nidānasthāna, 4, 4.1 uraḥsthaḥ kurute śvāsam āmāśayasamudbhavam /
AHS, Nidānasthāna, 5, 14.2 tiryaksthe pārśvarugdoṣe saṃdhige bhavati jvaraḥ //
AHS, Nidānasthāna, 9, 37.1 rūkṣasya klāntadehasya vastisthau pittamārutau /
AHS, Nidānasthāna, 11, 18.2 pakvo hṛnnābhivastistho bhinno 'ntar bahireva vā //
AHS, Nidānasthāna, 11, 30.1 kuryād vaṅkṣaṇasaṃdhistho granthyābhaṃ śvayathuṃ tadā /
AHS, Nidānasthāna, 13, 45.2 bahiḥsthā dvitaye dvisthā vidyāt tatrāntarāśrayam //
AHS, Nidānasthāna, 13, 45.2 bahiḥsthā dvitaye dvisthā vidyāt tatrāntarāśrayam //
AHS, Nidānasthāna, 14, 33.1 akṛcchraṃ kaphavātāḍhyaṃ tvakstham ekamalaṃ ca yat /
AHS, Nidānasthāna, 14, 35.2 nāsābhaṅgo 'sthimajjasthe netrarāgaḥ svarakṣayaḥ //
AHS, Nidānasthāna, 15, 12.1 asthisthaḥ sakthisaṃdhyasthiśūlaṃ tīvraṃ balakṣayam /
AHS, Nidānasthāna, 15, 12.2 majjastho 'sthiṣu sauṣiryam asvapnaṃ saṃtatāṃ rujam //
AHS, Nidānasthāna, 15, 13.2 tadvad garbhasya śukrasthaḥ sirāsvādhmānariktate //
AHS, Nidānasthāna, 15, 14.1 tatsthaḥ snāvasthitaḥ kuryād gṛdhrasyāyāmakubjatāḥ /
AHS, Nidānasthāna, 15, 29.2 kupito hanumūlasthaḥ sraṃsayitvānilo hanū //
AHS, Cikitsitasthāna, 1, 1.3 āmāśayastho hatvāgniṃ sāmo mārgān pidhāya yat /
AHS, Cikitsitasthāna, 3, 140.1 dhānye purāṇakumbhasthaṃ māsaṃ khādecca pūrvavat /
AHS, Cikitsitasthāna, 8, 8.2 nirvātamandirasthasya tato 'syācāram ādiśet //
AHS, Cikitsitasthāna, 8, 46.2 cūrṇitair ghṛtapātrasthaṃ nātyamlaṃ takram āsutam //
AHS, Cikitsitasthāna, 8, 71.1 tasmin sitāśataṃ dadyāt pādasthe 'nyacca pūrvavat /
AHS, Cikitsitasthāna, 8, 153.1 toyadroṇe citrakamūlatulārdhaṃ sādhyaṃ yāvat pādadalastham athedam /
AHS, Cikitsitasthāna, 9, 121.1 anilaḥ prabalo 'vaśyaṃ svasthānasthaḥ prajāyate /
AHS, Cikitsitasthāna, 11, 46.2 ājānuphalakasthasya narasyāṅke vyapāśritam //
AHS, Cikitsitasthāna, 12, 29.2 dvivahe 'pāṃ kṣipet tatra pādasthe dve śate guḍāt //
AHS, Cikitsitasthāna, 13, 18.2 vidradhiṃ pacyamānaṃ ca koṣṭhasthaṃ bahirunnatam //
AHS, Cikitsitasthāna, 13, 42.2 vahe 'pām aṣṭabhāgasthe tatra triṃśatpalaṃ guḍāt //
AHS, Cikitsitasthāna, 13, 48.2 vastikarma puraḥ kṛtvā vaṅkṣaṇasthaṃ tato dahet //
AHS, Cikitsitasthāna, 15, 112.2 nivātasthaḥ payovṛttiḥ snehadroṇyāṃ vaset tataḥ //
AHS, Cikitsitasthāna, 19, 54.1 iti doṣe vijite 'ntastvaksthe śamanaṃ bahiḥ pralepādi hitam /
AHS, Cikitsitasthāna, 20, 8.1 mārkavam athavā khāded bhṛṣṭaṃ tailena lohapātrastham /
AHS, Cikitsitasthāna, 20, 17.1 snugarkadugdhe ghanam āyasasthaṃ śalākayā tad vidadhīta lepam /
AHS, Cikitsitasthāna, 21, 15.2 matsyān nābhipradeśasthe siddhān bilvaśalāṭubhiḥ //
AHS, Cikitsitasthāna, 21, 17.1 hṛtsthe payaḥ sthirāsiddhaṃ śirovastiḥ śirogate /
AHS, Cikitsitasthāna, 21, 18.2 śītāḥ pradehā raktasthe vireko raktamokṣaṇam //
AHS, Cikitsitasthāna, 21, 19.1 vireko māṃsamedaḥsthe nirūhaḥ śamanāni ca /
AHS, Cikitsitasthāna, 21, 20.1 praharṣo 'nnaṃ ca śukrasthe balaśukrakaraṃ hitam /
AHS, Cikitsitasthāna, 22, 60.2 mahāsneho 'sthimajjasthe pūrvoktaṃ retasāvṛte //
AHS, Cikitsitasthāna, 22, 62.1 eraṇḍatailaṃ varcaḥsthe vastisnehāśca bhedinaḥ /
AHS, Kalpasiddhisthāna, 1, 35.2 kaphe ca kaṇṭhavaktrasthe kaphasaṃcayajeṣu ca //
AHS, Kalpasiddhisthāna, 5, 21.1 śiraḥsthe nāvanaṃ dhūmaḥ pracchādyaṃ sarṣapaiḥ śiraḥ /
AHS, Utt., 1, 11.2 sirāṇāṃ hṛdayasthānāṃ vivṛtatvāt prasūtitaḥ //
AHS, Utt., 1, 29.1 karṇau himāgame vidhyeddhātryaṅkasthasya sāntvayan /
AHS, Utt., 6, 60.2 dhātūnāṃ prakṛtisthatvaṃ vigatonmādalakṣaṇam //
AHS, Utt., 11, 37.1 savraṇāvraṇagambhīratvaksthaśukraghnam añjanam /
AHS, Utt., 12, 3.1 dūrāntikasthaṃ rūpaṃ ca viparyāsena manyate /
AHS, Utt., 12, 4.1 dvidhaikaṃ dṛṣṭimadhyasthe bahudhā bahudhāsthite /
AHS, Utt., 12, 5.1 nāntikastham adhaḥsaṃsthe dūragaṃ nopari sthite /
AHS, Utt., 12, 5.2 pārśve paśyen na pārśvasthe timirākhyo 'yam āmayaḥ //
AHS, Utt., 12, 32.1 vaiḍūryavarṇāṃ stimitāṃ prakṛtisthām ivāvyathām /
AHS, Utt., 16, 7.2 tāmrasthadhānyāmlanimagnamūrtirartiṃ jayatyakṣiṇi naikarūpām //
AHS, Utt., 16, 16.2 vastrasthaṃ stanyamṛditaṃ pittaraktābhighātajit //
AHS, Utt., 16, 31.1 dagdhvājyapiṣṭā lohasthā sā maṣī śreṣṭham añjanam /
AHS, Utt., 17, 19.1 sirāsthaḥ kurute vāyuḥ pālīśoṣaṃ tadāhvayam /
AHS, Utt., 22, 21.2 rajo rujaṃ jayatyāśu vastrasthaṃ daśane ghṛtam //
AHS, Utt., 22, 105.2 āsyasthaḥ samadhur vaktrapākanāḍīvraṇāpahaḥ //
AHS, Utt., 23, 21.1 kapāle pavane duṣṭe garbhasthasyāpi jāyate /
AHS, Utt., 25, 53.2 apetapūtimāṃsānāṃ māṃsasthānām arohatām //
AHS, Utt., 25, 59.1 samānāṃ sthiramāṃsānāṃ tvaksthānāṃ cūrṇa iṣyate /
AHS, Utt., 26, 22.2 ghātaṃ śākhāsu tiryaksthaṃ gātre samyaṅniveśite //
AHS, Utt., 26, 34.1 āmāśayasthe rudhire rudhiraṃ chardayatyapi /
AHS, Utt., 26, 35.1 pakvāśayasthe rudhire saśūlaṃ gauravaṃ bhavet /
AHS, Utt., 26, 38.1 āmāśayasthe vamanaṃ hitaṃ pakvāśayāśrite /
AHS, Utt., 29, 14.2 marmakaṇṭhodarasthāśca mahat tu granthito 'rbudam //
AHS, Utt., 29, 16.1 sirāsthaṃ śoṇitaṃ doṣaḥ saṃkocyāntaḥ prapīḍya ca /
AHS, Utt., 29, 23.1 medasthāḥ kaṇṭhamanyākṣakakṣāvaṅkṣaṇagā malāḥ /
AHS, Utt., 31, 26.1 kṛṣṇān avedanāṃstvaksthān māṣāṃstān eva connatān /
AHS, Utt., 32, 20.2 saptāhaṃ mātuluṅgasthaṃ kuṣṭhaṃ vā madhunānvitam //
AHS, Utt., 33, 28.1 viṣamasthāṅgaśayanabhṛśamaithunasevanaiḥ /
AHS, Utt., 35, 35.2 āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī //
AHS, Utt., 35, 35.2 āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī //
AHS, Utt., 37, 85.2 agadavarā vṛttasthāḥ kugatīriva vārayantyete //
AHS, Utt., 39, 38.2 ato 'valehayen mātrāṃ kuṭīsthaḥ pathyabhojanaḥ //
AHS, Utt., 39, 57.2 śaktaḥ surūpaḥ subhagaḥ śatāyuḥ kāmī kakudmān iva gokulasthaḥ //
AHS, Utt., 39, 76.2 tadrasaṃ punar api śrapayeta kṣīrakumbhasahitaṃ caraṇasthe //
AHS, Utt., 39, 164.2 jīvanti kālaṃ vipulaṃ pragalbhās tāruṇyalāvaṇyaguṇodayasthāḥ //