Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 33.2 kecitpañcāgnimadhyasthāḥ kecidekāntasaṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 28.2 nadyāstasyāstu madhyasthā pramadā kāmarūpiṇī //
SkPur (Rkh), Revākhaṇḍa, 8, 1.3 mahārṇavasya madhyastho bāhubhyāmataraṃ jalam //
SkPur (Rkh), Revākhaṇḍa, 9, 38.1 vedāṃstatrāpi toyasthānānināya jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 68.1 śanno devīti kūlastho japenmucyeta kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 3.1 kailāsaśikharasthaṃ tu mahādevaṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 14, 14.2 dhyānārthavijñānamayaṃ susūkṣmam ātmastham īśānavaraṃ vareṇyam //
SkPur (Rkh), Revākhaṇḍa, 16, 8.1 vidyutprabhābhāsurabhīṣaṇāṅgaḥ ka eṣa cikrīḍati bhūtalasthaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 2.1 śṛṇomyarṇavamadhyastho niḥśabdastimite tadā /
SkPur (Rkh), Revākhaṇḍa, 19, 42.1 bhittvārṇavaṃ toyamathāntarasthaṃ viveśa pātālatalaṃ kṣaṇena /
SkPur (Rkh), Revākhaṇḍa, 20, 10.1 dvau sūryau nāgalokasthau madhye dvau gaganasya ca /
SkPur (Rkh), Revākhaṇḍa, 20, 26.2 tava lokāḥ śarīrasthāstvaṃ gatiḥ parameśvara //
SkPur (Rkh), Revākhaṇḍa, 20, 81.1 evaṃ hi śete bhagavānsattvasthaḥ pralaye sadā /
SkPur (Rkh), Revākhaṇḍa, 21, 9.1 tatra snātvā naro rājanniyamastho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 49.1 krīḍitvā ca suvistīrṇaśayanasthā varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 28, 125.2 rātrau svapne tadā paśyedvimānasthaṃ tataḥ kṣipet //
SkPur (Rkh), Revākhaṇḍa, 29, 32.2 krīḍate rudralokasthastadante bhuvi cāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 10.1 kālenātisudīrgheṇa yauvanasthā varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 38, 10.2 vimānastho mahādevo gacchanvai hyumayā saha //
SkPur (Rkh), Revākhaṇḍa, 38, 72.2 dadāti toyamadhyasthaḥ so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 41, 12.2 hemante jalamadhyastho vāyubhakṣaḥ śataṃ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 4.2 mithilāstho mahābhāgo vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 44.2 mithilāstho mahāprājñastapastepe mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 58.1 tataḥ susūkṣmadehasthaṃ bhūtaṃ dṛṣṭvābravīdidam /
SkPur (Rkh), Revākhaṇḍa, 42, 60.2 kaṭisthaṃ yājñavalkyaṃ ca mantrayāmāsa mantravit //
SkPur (Rkh), Revākhaṇḍa, 45, 14.1 tāvaddevasamīpasthā umā vacanam abravīt /
SkPur (Rkh), Revākhaṇḍa, 54, 45.1 āśramasthān dvijān dṛṣṭvā papraccha pṛthivīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 59.2 ākāśasthaṃ dadarśāsau sāmiṣaṃ kuraraṃ nṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 62.2 vimānasthaṃ dadarśāsau pumāṃsaṃ divyarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 55, 15.2 sakuṭumbo vimānasthaḥ svargatas tvaṃ tathā kuru //
SkPur (Rkh), Revākhaṇḍa, 56, 50.2 niyamastho vimucyeta trijanmajanitādaghāt //
SkPur (Rkh), Revākhaṇḍa, 56, 55.1 tvatkanyā śūlabhedasthā niyatā vratacāriṇī /
SkPur (Rkh), Revākhaṇḍa, 56, 56.1 ekāntaropavāsasthā śanairmāsopavāsitā /
SkPur (Rkh), Revākhaṇḍa, 56, 76.2 vratasthā niyatāhārā nāmnā bhānumatī satī //
SkPur (Rkh), Revākhaṇḍa, 60, 64.2 vimānasthās tadā dṛṣṭā brāhmaṇaiste yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 64, 3.1 ghṛtena snāpayed devaṃ samādhistho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 66, 1.3 saṅgamasya samīpasthaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 72, 12.2 tatastvekadine prāpte āśramasthā śubhānanā //
SkPur (Rkh), Revākhaṇḍa, 83, 97.2 narakasthā divaṃ yāntu procyeti praṇamed dvijān //
SkPur (Rkh), Revākhaṇḍa, 83, 115.1 niyamasthena sā deyā svargamānantyam icchatā /
SkPur (Rkh), Revākhaṇḍa, 83, 118.1 dūrasthaścintayan paśyan mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 12.2 somanāthasamīpasthaṃ tatra tvaṃ gaccha vānara //
SkPur (Rkh), Revākhaṇḍa, 84, 31.2 kumbheśvarasamīpasthās tatphalaṃ śṛṇu ṣaṇmukha //
SkPur (Rkh), Revākhaṇḍa, 85, 49.1 vṛkṣasthāṃ dadṛśo bālāmuvāca nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 85, 60.1 śriyā yuktaṃ suparṇasthaṃ śaṅkhacakragadādharam /
SkPur (Rkh), Revākhaṇḍa, 85, 62.2 vimānasthās tataḥ sarve saṃjātāḥ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 86, 1.3 saṅgamasya samīpasthaṃ revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 90, 49.1 hṛṣṭastato jagadyoniḥ suparṇastho mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 26.1 pravāsasthe mahīpāle saṃjātā sā rajasvalā /
SkPur (Rkh), Revākhaṇḍa, 97, 35.1 śukaḥ pañjaramadhyastha ānītoddhaiva sannidhau //
SkPur (Rkh), Revākhaṇḍa, 97, 80.2 grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 29.1 ārāmasthatarucchedamagamyāgamanodbhavam /
SkPur (Rkh), Revākhaṇḍa, 98, 33.2 krīḍate rudralokastho yāvad indrāścaturdaśa //
SkPur (Rkh), Revākhaṇḍa, 103, 31.1 niyamasthā tato bhūtvā samprāptā narmadāṃ nadīm /
SkPur (Rkh), Revākhaṇḍa, 103, 36.2 niyamasthā viśālākṣī śākāhāreṇa sundari //
SkPur (Rkh), Revākhaṇḍa, 103, 179.2 pitāmahaṃ tato dhyāyeddhaṃsasthaṃ caturānanam //
SkPur (Rkh), Revākhaṇḍa, 111, 16.2 udarasthena bījena yadi te jāyate rujā /
SkPur (Rkh), Revākhaṇḍa, 118, 17.2 grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 10.1 svargasthāstena pitaraḥ pūrvajāste pitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 22.2 dehasthamiva sarveṣāṃ paramānandarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 122, 20.2 yaśobhāgī svadharmasthaḥ svargabhāgī sa jāyate //
SkPur (Rkh), Revākhaṇḍa, 133, 42.2 svargasthā dvādaśābdāni krīḍanti prapitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 137, 6.2 śarīrastham ivātmānam akṣayaṃ jyotikhyayam //
SkPur (Rkh), Revākhaṇḍa, 142, 7.2 strīsahasrasya madhyasthaḥ kurute rājyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 146, 62.1 krīḍanti pitṛlokasthā yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 146, 62.2 ye karmasthā vikarmasthā ye jātāḥ pretakalmaṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 62.2 ye karmasthā vikarmasthā ye jātāḥ pretakalmaṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 70.2 prīṇayennarakasthāṃstu taiḥ pitṝn nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 18.2 punaḥ sā chanditā tena vratastho 'dyeti bhārata //
SkPur (Rkh), Revākhaṇḍa, 153, 31.2 śiśire toyamadhyastho varṣāsvaprāvṛtākṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 6.2 haṃsayuktavimānastho divyastrīśatasaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 29.1 mārkaṇḍeśvaravṛkṣānyo dūrasthān api paśyati /
SkPur (Rkh), Revākhaṇḍa, 169, 2.1 nārāyaṇena śuśrūṣā śūlasthena kṛtā purā /
SkPur (Rkh), Revākhaṇḍa, 169, 3.3 na dṛṣṭaṃ na śrutaṃ tāta śūlasthena tapaḥ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 169, 34.1 gṛhītā jalamadhyasthā tena sā kāmamodinī /
SkPur (Rkh), Revākhaṇḍa, 170, 19.1 śākuntaṃ rūpamāsthāya jalastho gaganaṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 170, 19.2 pākhaṇḍino vikarmasthān biḍālavratikāñchaṭhān //
SkPur (Rkh), Revākhaṇḍa, 171, 10.2 evamuktvā gṛhītvāsau karasthamabhimantrayet //
SkPur (Rkh), Revākhaṇḍa, 171, 24.1 śūlasthaṃ tvāṃ samālakṣya hyāgatāḥ sarva eva hi /
SkPur (Rkh), Revākhaṇḍa, 171, 41.2 skhalitā tasya jānubhyāṃ śūlasthasya pativratā //
SkPur (Rkh), Revākhaṇḍa, 172, 10.2 naṣṭadharmaṃ vijānīhi prakṛtisthaṃ kuruṣva ca /
SkPur (Rkh), Revākhaṇḍa, 172, 19.2 atha rājā samīpastho ratnaiśca vividhairapi //
SkPur (Rkh), Revākhaṇḍa, 180, 6.1 purā vṛṣastho deveśa hyumayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 11.3 viyatsthā me bhuvisthasya kṣaṇaṃ devi sthirā bhava //
SkPur (Rkh), Revākhaṇḍa, 180, 59.1 tatrasthāṃ pūjayed devīṃ snātukāmāṃ sarasvatīm /
SkPur (Rkh), Revākhaṇḍa, 182, 7.2 śaste tu hyuttarāyoge kumbhasthe śaśimaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 186, 16.2 oṃ yā sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā /
SkPur (Rkh), Revākhaṇḍa, 190, 12.1 svargasthāstena pitaraḥ pūrvaṃ jātā mahīpate /
SkPur (Rkh), Revākhaṇḍa, 190, 29.2 dehastha iva sarveṣāṃ paramātmeva saṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 192, 32.1 nivātasthau yathā dīpāvakampau nṛpa tiṣṭhataḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 36.1 ya etat pūjayiṣyanti maṇḍalasthaṃ paraṃ mama /
SkPur (Rkh), Revākhaṇḍa, 194, 65.1 brahmacaryavratasthānāṃ vratabrahmavicāriṇām /
SkPur (Rkh), Revākhaṇḍa, 198, 7.1 aśokāśramamadhyastho vṛkṣamūle mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 17.1 śūlasthaḥ sa tu dharmātmā kālena mahatā tadā /
SkPur (Rkh), Revākhaṇḍa, 198, 24.2 prasādayāmāsa tadā śūlastham ṛṣisattamam //
SkPur (Rkh), Revākhaṇḍa, 198, 46.2 śūlasthena tvayā vipra manasā cintito 'smi yat /
SkPur (Rkh), Revākhaṇḍa, 200, 3.2 padmā padmāsanasthenādhiṣṭhitā padmayoginī /
SkPur (Rkh), Revākhaṇḍa, 209, 166.2 svargaṃ prati vimānasthaḥ so'dya rājangamiṣyati //
SkPur (Rkh), Revākhaṇḍa, 209, 173.1 tvarayanti ca māṃ hyete divisthāḥ praṇayādgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 45.2 dṛśyante devamārgasthāḥ sarvapāpakṣayaṃkarāḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 5.1 tatra dakṣiṇamārgasthā ye kecinmunisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 222, 14.2 vikarmasthāśca gacchanti gatimiṣṭāṃ hi pūrvajāḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 7.1 tatra tīrthe tu mārgasthā ye kecidṛṣisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 64.2 tīrastho yojanādarvāgdaśāṃśaṃ labhate phalam //