Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4634
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra mātṛtīrthamanuttamam / (1.2) Par.?
saṅgamasya samīpasthaṃ narmadādakṣiṇe taṭe // (1.3) Par.?
mātarastatra rājendra saṃjātā narmadātaṭe / (2.1) Par.?
umārdhanārir deveśo vyālayajñopavītadhṛk // (2.2) Par.?
uvāca yoginīvṛndaṃ kaṣṭaṃkaṣṭamaho hara / (3.1) Par.?
ajeyāḥ sarvadevānāṃ tvatprasādānmaheśvara // (3.2) Par.?
tīrthamatra vidhānena prakhyātaṃ vasudhātale / (4.1) Par.?
evaṃ bhavatu yoginya ityuktvāntaradhācchivaḥ // (4.2) Par.?
śrīmārkaṇḍeya uvāca / (5.1) Par.?
tatra tīrthe tu yo bhaktyā navamyāṃ niyataḥ śuciḥ / (5.2) Par.?
upoṣya parayā bhaktyā pūjayenmātṛgocaram // (5.3) Par.?
tasya syurmātaraḥ prītāḥ prīto 'yaṃ vṛṣavāhanaḥ / (6.1) Par.?
vandhyāyā mṛtavatsāyā aputrāyā yudhiṣṭhira // (6.2) Par.?
snāpanaṃ cārabhettatra mantraśāstraviduttamaḥ / (7.1) Par.?
sahiraṇyena kumbhena pañcaratnaphalānvitaḥ // (7.2) Par.?
snāpayet putrakāmāyāḥ kāṃsyapātreṇa deśikaḥ / (8.1) Par.?
putraṃ sā labhate nārī vīryavantaṃ guṇānvitam // (8.2) Par.?
yo yaṃ kāmamabhidhyāyettataḥ sa labhate nṛpa / (9.1) Par.?
mātṛtīrthātparaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati // (9.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mātṛtīrthamāhātmyavarṇanaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ // (10.1) Par.?
Duration=0.031546831130981 secs.