Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 164.3 taṃ pīṭhasthaṃ ye 'nubhajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
HBhVil, 2, 106.1 vratasthaṃ vāgyataṃ śiṣyaṃ praveśyātha yathāvidhi /
HBhVil, 2, 120.2 vidhivat kumbham uddhṛtya tanmukhasthān suradrumān /
HBhVil, 2, 142.1 somasūryāntarasthaṃ ca gavāśvatthāgnimadhyagam /
HBhVil, 3, 9.1 kapālasthaṃ yathā toyaṃ śvadṛtau vā yathā payaḥ /
HBhVil, 3, 61.3 yeṣām indīvaraśyāmo hṛdayasthajanārdanaḥ //
HBhVil, 3, 199.1 sopānatkau jalastho vā noṣṇīṣī cācamed budhaḥ /
HBhVil, 3, 200.2 na pādukāsanastho vā bahir jānur athāpi vā //
HBhVil, 4, 202.3 śvapāko 'pi vimānastho mama loke mahīyate //
HBhVil, 4, 316.2 dhātrīphalakṛtāṃ mālāṃ kaṇṭhasthāṃ yo vahen na hi /
HBhVil, 4, 322.2 tulasīkāṣṭhamālāṃ ca kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 324.1 tulasīdalajāṃ mālāṃ kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 327.1 yāval luṭhati kaṇṭhasthā dhātrīmālā narasya hi /
HBhVil, 4, 359.3 mārgastho vāpy amārgastho gurur eva sadā gatiḥ //
HBhVil, 4, 359.3 mārgastho vāpy amārgastho gurur eva sadā gatiḥ //
HBhVil, 5, 14.2 āsanastho yajet tāṃs tān anyatra bhagavadgṛhāt //
HBhVil, 5, 68.2 nābhisthavāyunā dehaṃ sapāpaṃ śodhayed budhaḥ /
HBhVil, 5, 68.3 vahninā hṛdayasthena dahet tac ca kalevaram //
HBhVil, 5, 69.1 sahasrāre mahāpadme lalāṭasthe sthitaṃ vidhum /
HBhVil, 5, 234.1 tato japan kāmabījaṃ tristhānasthaṃ paraṃ mahaḥ /
HBhVil, 5, 345.3 cakre ca madhyadeśasthe pūjitaḥ sukhadaḥ sadā //