Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13314
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
davidyutatyā ruceti tṛtīyasyāhnaḥ pratipad bhavati // (1) Par.?
davidyutatī vai gāyatrī pariṣṭobhantī triṣṭub gavāśīr jagatī trīṇi rūpāṇi samārabhate trirātrasyāvisraṃsāya // (2) Par.?
ete asṛgram indava ity anurūpo bhavati // (3) Par.?
eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tad eva tad abhivadati // (4) Par.?
pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda // (5) Par.?
stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai // (6) Par.?
rājā medhābhir īyate pavamāno manāv adhy antarikṣeṇa yātava iti // (7) Par.?
antarikṣadevatyas tṛco bhavaty antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati // (8) Par.?
pañcarco bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai // (9) Par.?
tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyupayanti // (10) Par.?
saptadaśa eva stomo bhavati pratiṣṭhāyai prajātyai // (11) Par.?
Duration=0.1060938835144 secs.