Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 11, 20.1 atha cet sthiramūlatvāt kṣāradagdhaṃ na śīryate /
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 15, 20.1 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //
Su, Sū., 15, 21.2 ojaḥ somātmakaṃ snigdhaṃ śuklaṃ śītaṃ sthiraṃ saram /
Su, Sū., 16, 13.1 ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca yā /
Su, Sū., 16, 25.1 jātaromā suvartmā ca śliṣṭasaṃdhiḥ samaḥ sthiraḥ /
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 23, 16.1 sa sthiratvānmahattvāc ca dhātvanukramaṇena ca /
Su, Sū., 23, 19.2 sthirāścipiṭikāvanto rohatīti tamādiśet //
Su, Sū., 28, 14.1 kaṇḍūmantaḥ sthirāḥ śvetāḥ snigdhāḥ kaphanimittataḥ /
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 35, 5.2 gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ /
Su, Sū., 35, 36.2 yasmāt sthiratvavyāyāmair balaṃ vaidyaḥ pratarkayet //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 36, 3.1 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 45, 188.1 mukhapriyaḥ sthiramado vijñeyo 'nilanāśanaḥ /
Su, Sū., 46, 43.2 godhūma ukto madhuro guruśca balyaḥ sthiraḥ śukrarucipradaśca //
Su, Sū., 46, 247.1 snigdho ruciṣyaḥ sthiradhātukartā balyo 'tha medhākaphapuṣṭidaśca /
Su, Sū., 46, 354.1 pariśuṣkaṃ sthiraṃ snigdhaṃ harṣaṇaṃ prīṇanaṃ guru /
Su, Sū., 46, 477.2 cirasiddhaṃ sthiraṃ śītamannamuṣṇīkṛtaṃ punaḥ //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 18.1 vyānastu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi kīlavadarśāṃsi nirvartayati tāni carmakīlānyarśāṃsītyācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 5, 24.2 todaḥ sphoṭaḥ sthiratvaṃ ca kuṣṭhe māṃsasamāśrite //
Su, Nid., 7, 10.2 yacchītalaṃ śuklasirāvanaddhaṃ guru sthiraṃ śuklanakhānanasya //
Su, Nid., 8, 10.2 tataḥ sthiraśarīrasya pātaḥ pañcamaṣaṣṭhayoḥ //
Su, Nid., 11, 10.2 granthiṃ sthiraṃ vṛttamathāyataṃ vā snigdhaṃ kaphaścālparujaṃ karoti //
Su, Nid., 11, 13.2 vṛttaṃ sthiraṃ mandarujaṃ mahāntamanalpamūlaṃ ciravṛddhyapākam //
Su, Nid., 11, 21.2 doṣasthiratvādgrathanācca teṣāṃ sarvārbudānyeva nisargatastu //
Su, Nid., 11, 25.1 sthiraḥ savarṇo 'lparug ugrakaṇḍūḥ śīto mahāṃścāpi kaphātmakastu /
Su, Nid., 13, 14.1 hanusandhau samudbhūtaṃ śophamalparujaṃ sthiram /
Su, Nid., 13, 43.1 avedanaṃ sthiraṃ caiva yasya gātreṣu dṛśyate /
Su, Nid., 15, 16.1 tatra sthiro bhavejjanturupakrānto vijānatā /
Su, Nid., 16, 11.1 medasā ghṛtamaṇḍābhau kaṇḍūmantau sthirau mṛdū /
Su, Nid., 16, 49.2 srotonirodhinyapi mandapākā gurvī sthirā sā kaphasaṃbhavā vai //
Su, Nid., 16, 51.2 kharaḥ sthiraḥ śastranipātasādhyastaṃ kaṇṭhaśālūkamiti bruvanti //
Su, Nid., 16, 58.1 granthirgale tvāmalakāsthimātraḥ sthiro 'lparuk syāt kapharaktamūrtiḥ /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 73.1 śuklākṣaḥ sthirakuṭilālinīlakeśo lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ /
Su, Śār., 4, 75.1 dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu /
Su, Śār., 4, 80.2 sthiravipulaśarīraḥ pārthivaś ca kṣamāvān śuciratha cirajīvī nābhasaḥ khair mahadbhiḥ //
Su, Śār., 5, 24.1 saṃdhayastu dvividhāśceṣṭāvantaḥ sthirāś ca //
Su, Śār., 5, 25.2 śeṣāstu saṃdhayaḥ sarve vijñeyā hi sthirā budhaiḥ //
Su, Śār., 5, 40.1 tāsāṃ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣṇakarkaśabhāvāḥ saṃdhyasthisirāsnāyupracchādakā yathāpradeśaṃ svabhāvata eva bhavanti //
Su, Śār., 7, 18.2 pittāduṣṇāś ca nīlāśca śītā gauryaḥ sthirāḥ kaphāt /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 22.1 sthirāṇāṃ rujatāṃ mandaṃ kāryaṃ vimlāpanaṃ bhavet /
Su, Cik., 1, 33.2 apākeṣu tu rogeṣu kaṭhineṣu sthireṣu ca //
Su, Cik., 1, 53.1 teṣāṃ ca svedanaṃ kāryaṃ sthirāṇāṃ vedanāvatām /
Su, Cik., 1, 59.1 vraṇānāṃ sthiramāṃsānāṃ kuryāddravyair udīritaiḥ /
Su, Cik., 1, 73.2 samānāṃ sthiramāṃsānāṃ tvaksthānāṃ ropaṇaṃ bhiṣak //
Su, Cik., 1, 112.1 sthirāṇāmalpamāṃsānāṃ raukṣyād anuparohatām /
Su, Cik., 3, 16.2 prathame vayasi tvevaṃ māsāt sandhiḥ sthiro bhavet //
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 15, 38.2 pratyagradhātuḥ puruṣo bhavec ca sthirayauvanaḥ //
Su, Cik., 22, 29.2 uddhṛte tūttare dante samūle sthirabandhane //
Su, Cik., 24, 39.2 dīptāgnitvamanālasyaṃ sthiratvaṃ lāghavaṃ mṛjā //
Su, Cik., 24, 113.1 sthiropacitamāṃsāśca bhavanti strīṣu saṃyatāḥ /
Su, Cik., 29, 12.15 tataḥ saptadaśāṣṭādaśayor divasayor daśanā jāyante śikhariṇaḥ snigdhavajravaidūryasphaṭikaprakāśāḥ samāḥ sthirāḥ sahiṣṇavaḥ /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Su, Cik., 33, 27.1 buddheḥ prasādaṃ balamindriyāṇāṃ dhātusthiratvaṃ balamagnidīptim /
Su, Cik., 33, 28.1 yathaudakānāmudake 'panīte carasthirāṇāṃ bhavati praṇāśaḥ /
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Su, Ka., 1, 15.1 saṃvibhaktāḥ sumanaso nīcakeśanakhāḥ sthirāḥ /
Su, Ka., 3, 42.1 kṛṣṇaḥ saraktaḥ śvayathuśca daṃśe hanvoḥ sthiratvaṃ ca sa varjanīyaḥ /
Su, Ka., 7, 42.1 sthirāṇāṃ rujatāṃ vāpi vraṇānāṃ karṇikāṃ bhiṣak /
Su, Ka., 8, 86.1 sakaṇḍukoṭhaṃ sthiramalpamūlaṃ lālākṛtaṃ mandarujaṃ vadanti /
Su, Ka., 8, 87.2 daṃṣṭrābhir ugraṃ kaṭhinaṃ vivarṇaṃ jānīhi daṃśaṃ sthiramaṇḍalaṃ ca //
Su, Ka., 8, 105.1 ādaṃśe piḍakā tāmrā kapilāyāḥ sthirā bhavet /
Su, Ka., 8, 107.1 ādaṃśe pītikāyāstu piḍakā pītikā sthirā /
Su, Ka., 8, 138.1 viṣebhyaḥ khalu sarvebhyaḥ karṇikāmarujāṃ sthirām /
Su, Utt., 17, 55.2 na cedardhendugharmāmbubindumuktākṛtiḥ sthiraḥ //
Su, Utt., 17, 60.1 madhyapradeśinyaṅguṣṭhasthirahastagṛhītayā /
Su, Utt., 17, 62.1 sthire doṣe cale vāpi svedayedakṣi bāhyataḥ /
Su, Utt., 42, 67.2 tatra viṇmūtrasaṃrodhaḥ kṛcchrocchvāsaḥ sthirāṅgatā //
Su, Utt., 58, 18.1 abhyantare bastimukhe vṛtto 'lpaḥ sthira eva ca /
Su, Utt., 60, 8.2 tejasvī sthiranayano varapradātā brahmaṇyo bhavati naraḥ sa devajuṣṭaḥ //