Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3561
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sirāvarṇavibhaktiśārīraṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
sirās: Anzahl, Position, Funktion
sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca // (3.1) Par.?
bhavataś cātra / (4.1) Par.?
yāvatyastu sirāḥ kāye sambhavanti śarīriṇām / (4.2) Par.?
nābhyāṃ sarvā nibaddhāstāḥ pratanvanti samantataḥ // (4.3) Par.?
nābhisthāḥ prāṇināṃ prāṇāḥ prāṇānnābhir vyupāśritā / (5.1) Par.?
sirābhir āvṛtā nābhiścakranābhir ivārakaiḥ // (5.2) Par.?
mūlasirās
tāsāṃ mūlasirāścatvāriṃśat tāsāṃ vātavāhinyo daśa pittavāhinyo daśa kaphavāhinyo daśa daśa raktavāhinyaḥ / (6.1) Par.?
tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni // (6.2) Par.?
tatra vātavāhinyaḥ sirā ekasmin sakthni pañcaviṃśatiḥ etenetarasakthi bāhū ca vyākhyātau / (7.1) Par.?
viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi / (7.2) Par.?
ekacatvāriṃśajjatruṇa ūrdhvaṃ tāsāṃ caturdaśa grīvāyāṃ karṇayoścatasro nava jihvāyāṃ ṣaṭ nāsikāyām aṣṭau netrayoḥ evam etat pañcasaptatiśataṃ vātavāhinīnāṃ sirāṇāṃ vyākhyātaṃ bhavati / (7.3) Par.?
eṣa eva vibhāgaḥ śeṣāṇām api / (7.4) Par.?
viśeṣatastu pittavāhinyo netrayor daśa karṇayor dve evaṃ raktavāhāḥ kaphavahāśca / (7.5) Par.?
evametāni sapta sirāśatāni savibhāgāni vyākhyātāni // (7.6) Par.?
bhavanti cātra / (8.1) Par.?
vātasirās
kriyāṇāmapratīghātamamohaṃ buddhikarmaṇām / (8.2) Par.?
karotyanyān guṇāṃścāpi svāḥ sirāḥ pavanaścaran // (8.3) Par.?
yadā tu kupito vāyuḥ svāḥ sirāḥ pratipadyate / (9.1) Par.?
tadāsya vividhā rogā jāyante vātasaṃbhavāḥ // (9.2) Par.?
pittasirās
bhrājiṣṇutām annarucim agnidīptim arogatām / (10.1) Par.?
saṃsarpatsvāḥ sirāḥ pittaṃ kuryāccānyānguṇān api // (10.2) Par.?
yadā prakupitaṃ pittaṃ sevate svavahāḥ sirāḥ / (11.1) Par.?
tadāsya vividhā rogā jāyante pittasaṃbhavāḥ // (11.2) Par.?
kaphasirās
snehamaṅgeṣu sandhīnāṃ sthairyaṃ balamudīrṇatām / (12.1) Par.?
karotyanyān guṇāṃścāpi balāsaḥ svāḥ sirāścaran // (12.2) Par.?
yadā tu kupitaḥ śleṣmā svāḥ sirāḥ pratipadyate / (13.1) Par.?
tadāsya vividhā rogā jāyante śleṣmasaṃbhavāḥ // (13.2) Par.?
raktasirās
dhātūnāṃ pūraṇaṃ sparśajñānam asaṃśayam / (14.1) Par.?
svāḥ sirāḥ saṃcaradraktaṃ kuryāccānyān guṇān api // (14.2) Par.?
yadā tu kupitaṃ raktaṃ sevate svavahāḥ sirāḥ / (15.1) Par.?
tadāsya vividhā rogā jāyante raktasaṃbhavāḥ // (15.2) Par.?
sirās fhren mehrere Typen von doṣas/Blut, v.a. bei Krankheit
na hi vātaṃ sirāḥ kāścin na pittaṃ kevalaṃ tathā / (16.1) Par.?
śleṣmāṇaṃ vā vahantyetā ataḥ sarvavahāḥ smṛtāḥ // (16.2) Par.?
praduṣṭānāṃ hi doṣāṇāṃ mūrchitānāṃ pradhāvatām / (17.1) Par.?
dhruvam unmārgagamanam ataḥ sarvavahāḥ smṛtāḥ // (17.2) Par.?
Farbe der sirās nach transportiertem doṣa
tatrāruṇā vātavahāḥ pūryante vāyunā sirāḥ / (18.1) Par.?
pittāduṣṇāś ca nīlāśca śītā gauryaḥ sthirāḥ kaphāt / (18.2) Par.?
asṛgvahāstu rohiṇyaḥ sirā nātyuṣṇaśītalāḥ // (18.3) Par.?
sirās, die nicht durchbohrt werden sollten
ata ūrdhvaṃ pravakṣyāmi na vidhyedyāḥ sirā bhiṣak / (19.1) Par.?
vaikalyaṃ maraṇaṃ cāpi vyadhāttāsāṃ dhruvaṃ bhavet // (19.2) Par.?
sirāśatāni catvāri vidyācchākhāsu buddhimān / (20.1) Par.?
ṣaṭtriṃśacca śataṃ koṣṭhe catuḥṣaṣṭiṃ ca mūrdhani // (20.2) Par.?
śākhāsu ṣoḍaśa sirāḥ koṣṭhe dvātriṃśadeva tu / (21.1) Par.?
pañcāśajjatruṇaścordhvam avyadhyāḥ parikīrtitāḥ // (21.2) Par.?
tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu / (22.1) Par.?
dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti / (22.2) Par.?
catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti // (22.3) Par.?
bhavati cātra / (23.1) Par.?
sirās durchdringen den gesamten K￶rper
vyāpnuvantyabhito dehaṃ nābhitaḥ prasṛtāḥ sirāḥ / (23.2) Par.?
pratānāḥ padminīkandādbisādīnāṃ yathā jalam // (23.3) Par.?
Duration=0.29993081092834 secs.