Occurrences

Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Śyainikaśāstra
Dhanurveda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Āpastambaśrautasūtra
ĀpŚS, 7, 3, 2.0 aṣṭāśrir anupūrvo 'grato 'ṇīyān prajñātāgniṣṭhāśrir asthūlo 'naṇuḥ //
Carakasaṃhitā
Ca, Sū., 21, 3.1 iha khalu śarīramadhikṛtyāṣṭau puruṣā ninditā bhavanti tadyathā atidīrghaśca atihrasvaśca atilomā ca alomā ca atikṛṣṇaśca atigauraśca atisthūlaśca atikṛśaśceti //
Ca, Sū., 21, 9.2 ayathopacayotsāho naro 'tisthūla ucyate //
Mahābhārata
MBh, 12, 177, 32.1 hrasvo dīrghastathā sthūlaścaturasro 'ṇu vṛttavān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 52.2 jñeyaḥ kroṣṭukaśīrṣaśca sthūlaḥ kroṣṭukaśīrṣavat //
Kumārasaṃbhava
KumSaṃ, 2, 11.1 dravaḥ saṃghātakaṭhinaḥ sthūlaḥ sūkṣmo laghur guruḥ /
Liṅgapurāṇa
LiPur, 1, 91, 6.1 akasmācca bhavetsthūlo hyakasmācca kṛśo bhavet /
Suśrutasaṃhitā
Su, Sū., 35, 33.1 dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ //
Su, Sū., 46, 520.2 dravaḥ prakledanaḥ sāndraḥ sthūlaḥ syādbandhakārakaḥ //
Su, Nid., 1, 76.2 śiraḥ kroṣṭukapūrvaṃ tu sthūlaḥ kroṣṭukamūrdhavat //
Su, Nid., 16, 42.1 śophaḥ sthūlastodadāhaprapākī prāguktābhyāṃ tuṇḍikerī matā tu /
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 31, 46.2 durbalo 'rocakī sthūlo mūrcchārto madapīḍitaḥ //
Su, Cik., 35, 22.1 udarī ca pramehī ca kuṣṭhī sthūlaśca mānavaḥ /
Su, Utt., 3, 27.1 apākaḥ kaṭhinaḥ sthūlo granthirvartmabhavo 'rujaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 17.1, 1.1 vitarkaścittasyālambane sthūla ābhogaḥ /
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 96.2 darbhaḥ kuśo lavaḥ sthūlaḥ sūkṣmo vedapavitrakaḥ //
Garuḍapurāṇa
GarPur, 1, 45, 19.1 nīlastrirekhaḥ sthūlo 'tha kūrmamūrtiḥ sa bindumān /
GarPur, 1, 45, 21.2 sthūlo dāmodaro nīlo madhyevakraḥ sunīlakaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 5.0 tathāhi kṛśo'haṃ sthūlo'hamiti śarīra evāhaṃpratyayo dṛṣṭaḥ na ca tadvyatirikta ātmā upalabhyate dehe'styātmā ityasya aśve viṣāṇamityādivat pratyakṣanirākṛtatvāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 12.3, 6.0 caiṣāṃ pṛthak sthūlo pṛthag bhāgo ityatra rasaḥ ityatra sambadhyate //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 7.3 svaḥ sthūlo 'ṃśaḥ paraṃ sūkṣmastanmalaṃ yāti tanmalaḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 171.1 sthūlaścetpeṣayecchlakṣṇaṃ tena mūṣāṃ tu kārayet /
Rasendracintāmaṇi
RCint, 7, 8.2 na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ //
Rasādhyāya
RAdhy, 1, 83.1 uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 1.0 uttarasyāṃ diśi yaḥ sthūlo raktaḥ saindhavakhoṭako niṣpadyate //
Rājanighaṇṭu
RājNigh, Śālm., 82.1 sthūlo 'nyaḥ sthūlaśaro mahāśaraḥ sthūlasāyakamukhākhyaḥ /
RājNigh, Śālm., 142.2 tatra sthūlo laghuś cānyas tridhāyaṃ dvādaśābhidhaḥ //
RājNigh, Māṃsādivarga, 73.1 yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
Tantrasāra
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
Tantrāloka
TĀ, 5, 98.1 sthūlaḥ sūkṣmaḥ paro hṛdyaḥ kaṇṭhyastālavya eva ca /
TĀ, 6, 216.2 yatnajo 'yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate //
TĀ, 6, 245.2 sthūlo vargodayaḥ so 'yamathārṇodaya ucyate //
TĀ, 6, 251.1 sthūlo varṇodayaḥ so 'yaṃ purā sūkṣmo nigadyate //
Ānandakanda
ĀK, 1, 19, 3.1 anādinidhanaḥ sūkṣmaḥ sthūlo vyāptaḥ sadātanaḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 48.1 sthūlo'dhamo māṇikastu cūlikāṅkastu madhyamaḥ /
Dhanurveda
DhanV, 1, 109.1 agre sthūlā bhavennārī paścātsthūlo bhavennaraḥ /
Haribhaktivilāsa
HBhVil, 5, 343.2 dāmodaras tathā sthūlo madhye cakraṃ pratiṣṭhitam /
HBhVil, 5, 345.2 sthūlo dāmodaro jñeyaḥ sūkṣmarandhro bhavet tu yaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 10.1 aṅguṣṭhamātrasthūlas tu bāhumātraḥ pramāṇataḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 176.1, 1.0 mahārājagiriḥ śākaviśeṣaḥ rājaśākam itiyāvat sa tu laghusthūlabhedena dvividhaḥ atra ca sthūlo grāhyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 13.2 dṛṣṭo 'pyadṛṣṭaḥ prahutaḥ prakāśī sthūlaśca sūkṣmaḥ paramāṇureṣaḥ //