Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5465
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ata ūrdhvaṃ pravakṣyāmi ariṣṭāni nibodhata / (1.2) Par.?
yena jñānaviśeṣeṇa mṛtyuṃ paśyanti yoginaḥ // (1.3) Par.?
arundhatīṃ dhruvaṃ caiva somachāyāṃ mahāpatham / (2.1) Par.?
yo na paśyenna jīvetsa naraḥ saṃvatsarātparam // (2.2) Par.?
ariśmavantam ādityaṃ raśmivantaṃ ca pāvakam / (3.1) Par.?
yaḥ paśyati na jīvedvai māsādekādaśātparam // (3.2) Par.?
vamenmūtraṃ purīṣaṃ ca suvarṇaṃ rajataṃ tathā / (4.1) Par.?
pratyakṣamathavā svapne daśamāsānna jīvati // (4.2) Par.?
rukmavarṇaṃ drumaṃ paśyedgandharvanagarāṇi ca / (5.1) Par.?
paśyet pretapiśācāṃś ca navamāsān sa jīvati // (5.2) Par.?
akasmācca bhavetsthūlo hyakasmācca kṛśo bhavet / (6.1) Par.?
prakṛteś ca nivarteta cāṣṭau māsāṃś ca jīvati // (6.2) Par.?
agrataḥ pṛṣṭhato vāpi khaṇḍaṃ yasya padaṃ bhavet / (7.1) Par.?
pāṃsuke kardame vāpi saptamāsānsa jīvati // (7.2) Par.?
kākaḥ kapoto gṛdhro vā nilīyedyasya mūrdhani / (8.1) Par.?
kravyādo vā khago yasya ṣaṇmāsān nātivartate // (8.2) Par.?
gacched vāyasapaṅktībhiḥ pāṃsuvarṣeṇa vā punaḥ / (9.1) Par.?
svacchāyāṃ vikṛtāṃ paśyeccatuḥpañca sa jīvati // (9.2) Par.?
anabhre vidyutaṃ paśyeddakṣiṇāṃ diśamāsthitām / (10.1) Par.?
udake dhanur aindraṃ vā trīṇi dvau vā sa jīvati // (10.2) Par.?
apsu vā yadi vādarśe yo hyātmānaṃ na paśyati / (11.1) Par.?
aśiraskaṃ tathā paśyen māsād ūrdhvaṃ na jīvati // (11.2) Par.?
śavagandhi bhavedgātraṃ vasāgandhamathāpi vā / (12.1) Par.?
mṛtyurhyupāgatastasya ardhamāsānna jīvati // (12.2) Par.?
yasya vai snātamātrasya hṛdayaṃ pariśuṣyati / (13.1) Par.?
dhūmaṃ vā mastakātpaśyeddaśāhānna sa jīvati // (13.2) Par.?
saṃbhinno māruto yasya marmasthānāni kṛntati / (14.1) Par.?
adbhiḥ spṛṣṭo na hṛṣyeta tasya mṛtyurupasthitaḥ // (14.2) Par.?
ṛkṣavānarayuktena rathenāśāṃ ca dakṣiṇām / (15.1) Par.?
gāyannṛtyan vrajet svapne vidyānmṛtyurupasthitaḥ // (15.2) Par.?
kṛṣṇāṃbaradharā śyāmā gāyantī vāpyathāṅganā / (16.1) Par.?
yaṃ nayeddakṣiṇāmāśāṃ svapne so'pi na jīvati // (16.2) Par.?
chidraṃ vā svasya kaṇṭhasya svapne yo vīkṣate naraḥ / (17.1) Par.?
nagnaṃ vā śramaṇaṃ dṛṣṭvā vidyānmṛtyumupasthitam // (17.2) Par.?
ā mastakatalādyas tu nimajjetpaṅkasāgare / (18.1) Par.?
dṛṣṭvā tu tādṛśaṃ svapnaṃ sadya eva na jīvati // (18.2) Par.?
bhasmāṅgārāṃś ca keśāṃś ca nadīṃ śuṣkāṃ bhujaṅgamān / (19.1) Par.?
paśyedyo daśarātraṃ tu na sa jīvati tādṛśaḥ // (19.2) Par.?
kṛṣṇaiś ca vikaṭaiścaiva puruṣairudyatāyudhaiḥ / (20.1) Par.?
pāṣāṇaistāḍyate svapne yaḥ sadyo na sa jīvati // (20.2) Par.?
sūryodaye pratyuṣasi pratyakṣaṃ yasya vai śivāḥ / (21.1) Par.?
krośantyabhimukhaṃ pretya sa gatāyurbhavennaraḥ // (21.2) Par.?
yasya vā snātamātrasya hṛdayaṃ pīḍyate bhṛśam / (22.1) Par.?
jāyate dantaharṣaś ca taṃ gatāyuṣamādiśet // (22.2) Par.?
bhūyobhūyastrasedyastu rātrau vā yadi vā divā / (23.1) Par.?
dīpagandhaṃ ca nāghrāti vidyānmṛtyum upasthitam // (23.2) Par.?
rātrau cendradhanuḥ paśyeddivā nakṣatramaṇḍalam / (24.1) Par.?
paranetreṣu cātmānaṃ na paśyenna sa jīvati // (24.2) Par.?
netramekaṃ sravedyasya karṇau sthānācca bhraśyataḥ / (25.1) Par.?
vakrā ca nāsā bhavati vijñeyo gatajīvitaḥ // (25.2) Par.?
yasya kṛṣṇā kharā jihvā padmābhāsaṃ ca vai mukham / (26.1) Par.?
gaṇḍe vā piṇḍikārakte tasya mṛtyurupasthitaḥ // (26.2) Par.?
muktakeśo hasaṃścaiva gāyannṛtyaṃś ca yo naraḥ / (27.1) Par.?
yāmyāmabhimukhaṃ gacchettadantaṃ tasya jīvitam // (27.2) Par.?
yasya śvetaghanābhāsā śvetasarṣapasaṃnibhā / (28.1) Par.?
śvetā ca mūrtirhyasakṛttasya mṛtyurupasthitaḥ // (28.2) Par.?
uṣṭrā vā rāsabhā vābhiyuktāḥ svapne rathe śubhāḥ / (29.1) Par.?
yasya so'pi na jīvettu dakṣiṇābhimukho gataḥ // (29.2) Par.?
dve vātha parame 'riṣṭe ekībhūtaḥ paraṃ bhavet / (30.1) Par.?
ghoṣaṃ na śṛṇuyātkarṇe jyotir netre na paśyati // (30.2) Par.?
śvabhre yo nipatetsvapne dvāraṃ cāpi pidhīyate / (31.1) Par.?
na cottiṣṭhati yaḥ śvabhrāttadantaṃ tasya jīvitam // (31.2) Par.?
ūrdhvā ca dṛṣṭirna ca sampratiṣṭhā raktā punaḥ samparivartamānā / (32.1) Par.?
mukhasya śoṣaḥ suṣirā ca nābhiratyuṣṇamūtro viṣamastha eva // (32.2) Par.?
divā vā yadi vā rātrau pratyakṣaṃ yo nihanyate / (33.1) Par.?
hantāraṃ na ca paśyecca sa gatāyurna jīvati // (33.2) Par.?
agnipraveśaṃ kurute svapnānte yastu mānavaḥ / (34.1) Par.?
smṛtiṃ nopalabheccāpi tadantaṃ tasya jīvitam // (34.2) Par.?
yastu prāvaraṇaṃ śuklaṃ svakaṃ paśyati mānavaḥ / (35.1) Par.?
kṛṣṇaṃ raktamapi svapne tasya mṛtyurupasthitaḥ // (35.2) Par.?
preparation for death
ariṣṭe sūcite dehe tasminkāla upasthite / (36.1) Par.?
tyaktvā khedaṃ viṣādaṃ ca upekṣed buddhimān naraḥ // (36.2) Par.?
prācīṃ vā yadi vodīcīṃ diśaṃ niṣkramya vai śuciḥ / (37.1) Par.?
same 'tisthāvare deśe vivikte jantuvarjite // (37.2) Par.?
udaṅmukhaḥ prāṅmukho vā svasthaś cācānta eva ca / (38.1) Par.?
svastikenopaviṣṭastu namaskṛtvā maheśvaram // (38.2) Par.?
samakāyaśirogrīvo dhārayan nāvalokayet / (39.1) Par.?
yathā dīpo nivātastho neṅgate sopamā smṛtā // (39.2) Par.?
prāgudakpravaṇe deśe tathā yuñjīta śāstravit / (40.1) Par.?
kāmaṃ vitarkaṃ prītiṃ ca sukhaduḥkhe ubhe tathā // (40.2) Par.?
nigṛhya manasā sarvaṃ śuklaṃ dhyānam anusmaret / (41.1) Par.?
ghrāṇe ca rasane nityaṃ cakṣuṣī sparśane tathā // (41.2) Par.?
śrotre manasi buddhau ca tatra vakṣasi dhārayet / (42.1) Par.?
kālakarmāṇi vijñāya samūheṣveva nityaśaḥ // (42.2) Par.?
dvādaśādhyātmamityevaṃ yogadhāraṇamucyate / (43.1) Par.?
śatamardhaśataṃ vāpi dhāraṇāṃ mūrdhni dhārayet // (43.2) Par.?
khinnasya dhāraṇāyogādvāyurūrdhvaṃ pravartate / (44.1) Par.?
tataścāpūrayed deham oṅkāreṇa samanvitaḥ // (44.2) Par.?
tathauṃkāramayo yogī akṣare tvakṣarī bhavet / (45.1) Par.?
oṃkāra
ata ūrdhvaṃ pravakṣyāmi oṅkāraprāptilakṣaṇam // (45.2) Par.?
eṣa trimātro vijñeyo vyañjanaṃ cātra ceśvaraḥ / (46.1) Par.?
prathamā vidyutī mātrā dvitīyā tāmasī smṛtā // (46.2) Par.?
tṛtīyāṃ nirguṇāṃ caiva mātrāmakṣaragāminīm / (47.1) Par.?
gāndhārī caiva vijñeyā gāndhārasvarasaṃbhavā // (47.2) Par.?
pipīlikāgatisparśā prayuktā mūrdhni lakṣyate / (48.1) Par.?
yathā prayukta oṅkāraḥ pratiniryāti mūrdhani // (48.2) Par.?
tathauṃkāramayo yogī tvakṣarī tvakṣarī bhavet / (49.1) Par.?
praṇavo dhanuḥ śaro hyātmā brahmalakṣaṇamucyate // (49.2) Par.?
apramattena veddhavyaṃ śaravat tanmayo bhavet / (50.1) Par.?
omityekākṣaraṃ hyetadguhāyāṃ nihitaṃ padam // (50.2) Par.?
omityetattrayo lokāstrayo vedāstrayo 'gnayaḥ / (51.1) Par.?
viṣṇukramāstrayastvete ṛksāmāni yajūṃṣi ca // (51.2) Par.?
mātrā cārdhaṃ ca tisrastu vijñeyāḥ paramārthataḥ / (52.1) Par.?
tatprayuktastu yo yogī tasya sālokyamāpnuyāt // (52.2) Par.?
akāro hyakṣaro jñeya ukāraḥ sahitaḥ smṛtaḥ / (53.1) Par.?
makārasahitauṃkāras trimātra iti saṃjñitaḥ // (53.2) Par.?
akāras tveṣa bhūrloka ukāro bhuva ucyate / (54.1) Par.?
savyañjano makārastu svarloka iti gīyate // (54.2) Par.?
oṅkārastu trayo lokāḥ śirastasya triviṣṭapam / (55.1) Par.?
bhuvanāṅgaṃ ca tatsarvaṃ brāhmaṃ tatpadamucyate // (55.2) Par.?
mātrāpādo rudraloko hyamātraṃ tu śivaṃ padam / (56.1) Par.?
evaṃ jñānaviśeṣeṇa tatpadaṃ samupāsyate // (56.2) Par.?
tasmāddhyānaratirnityamamātraṃ hi tadakṣaram / (57.1) Par.?
upāsyaṃ hi prayatnena śāśvataṃ sukhamicchatā // (57.2) Par.?
hrasvā tu prathamā mātrā tato dīrghā tvanantaram / (58.1) Par.?
tataḥ plutavatī caiva tṛtīyā copadiśyate // (58.2) Par.?
etāstu mātrā vijñeyā yathāvadanupūrvaśaḥ / (59.1) Par.?
yāvadeva tu śakyante dhāryante tāvadeva hi // (59.2) Par.?
indriyāṇi mano buddhiṃ dhyāyannātmani yaḥ sadā / (60.1) Par.?
ardhaṃ tanmātram api cec chṛṇu yat phalamāpnuyāt // (60.2) Par.?
māse māse 'śvamedhena yo yajeta śataṃ samāḥ / (61.1) Par.?
tena yatprāpyate puṇyaṃ mātrayā tadavāpnuyāt // (61.2) Par.?
na tathā tapasogreṇa na yajñairbhūridakṣiṇaiḥ / (62.1) Par.?
yatphalaṃ prāpyate samyaṅmātrayā tadavāpnuyāt // (62.2) Par.?
tatra caiṣā tu yā mātrā plutā nāmopadiśyate / (63.1) Par.?
eṣā eva bhavetkāryā gṛhasthānāṃ tu yoginām // (63.2) Par.?
eṣāṃ caiva viśeṣeṇa aiśvarye hyaṣṭalakṣaṇe / (64.1) Par.?
aṇimādye tu vijñeyā tasmādyuñjīta tāṃ dvijāḥ // (64.2) Par.?
evaṃ hi yogasaṃyuktaḥ śucir dānto jitendriyaḥ / (65.1) Par.?
ātmānaṃ vidyate yastu sa sarvaṃ vindate dvijāḥ // (65.2) Par.?
tasmātpāśupatairyogairātmānaṃ cintayedbudhaḥ / (66.1) Par.?
ātmānaṃ jānate ye tu śucayaste na saṃśayaḥ // (66.2) Par.?
ṛco yajūṃṣi sāmāni vedopaniṣadas tathā / (67.1) Par.?
yogajñānādavāpnoti brāhmaṇo 'dhyātmacintakaḥ // (67.2) Par.?
sarvadevamayo bhūtvā abhūtaḥ sa tu jāyate / (68.1) Par.?
yonisaṃkramaṇaṃ tyaktvā yāti vai śāśvataṃ padam // (68.2) Par.?
yathā vṛkṣāt phalaṃ pakvaṃ pavanena samīritam / (69.1) Par.?
namaskāreṇa rudrasya tathā pāpaṃ praṇaśyati // (69.2) Par.?
yatra rudranamaskāraḥ sarvakarmaphalo dhruvaḥ / (70.1) Par.?
anyadevanamaskārānna tatphalamavāpnuyāt // (70.2) Par.?
tasmāttriḥpravaṇaṃ yogī upāsīta maheśvaram / (71.1) Par.?
daśavistārakaṃ brahma tathā ca brahmavistaraiḥ // (71.2) Par.?
evaṃ dhyānasamāyuktaḥ svadehaṃ yaḥ parityajet / (72.1) Par.?
sa yāti śivasāyujyaṃ samuddhṛtya kulatrayam // (72.2) Par.?
athavāriṣṭamālokya maraṇe samupasthite / (73.1) Par.?
avimukteśvaraṃ gatvā vārāṇasyāṃ tu śodhanam // (73.2) Par.?
yena kenāpi vā dehaṃ saṃtyajen mucyate naraḥ / (74.1) Par.?
śrīparvate vā viprendrāḥ saṃtyajetsvatanuṃ naraḥ // (74.2) Par.?
sa yāti śivasāyujyaṃ nātra kāryā vicāraṇā / (75.1) Par.?
avimuktaṃ paraṃ kṣetraṃ jantūnāṃ muktidaṃ sadā // (75.2) Par.?
seveta satataṃ dhīmān viśeṣānmaraṇāntike // (76.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge ariṣṭakathanaṃ nāma ekanavatitamo 'dhyāyaḥ // (77.1) Par.?
Duration=0.33787798881531 secs.