Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 60.1 sasnehamuṣṇaṃ tīkṣṇaṃ ca dravamamlaṃ saraṃ kaṭu /
Ca, Sū., 1, 86.2 sarpistailaṃ vasā majjā sneho diṣṭaścaturvidhaḥ //
Ca, Sū., 1, 88.1 snehā hyete ca vihitā vātapittakaphāpahāḥ /
Ca, Sū., 1, 90.1 ālepanārthe yujyante snehasvedavidhau tathā /
Ca, Sū., 1, 119.1 ityuktāḥ phalamūlinyaḥ snehāśca lavaṇāni ca /
Ca, Sū., 2, 13.1 palāśaṃ kattṛṇaṃ caiva snehāṃśca lavaṇāni ca /
Ca, Sū., 2, 15.1 tānyupasthitadoṣāṇāṃ snehasvedopapādanaiḥ /
Ca, Sū., 3, 19.2 snehaiścaturbhir daśamūlamiśrair gandhauṣadhaiś cānilahaḥ pradehaḥ //
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 25.1 snehāktām agnisaṃpluṣṭāṃ pibet prāyogikīṃ sukhām /
Ca, Sū., 5, 43.2 na madyadugdhe pītvā ca na snehaṃ na ca mākṣikam //
Ca, Sū., 5, 50.1 dvātriṃśadaṅgulaṃ snehe prayoge 'dhyardhamiṣyate /
Ca, Sū., 5, 81.1 nityaṃ snehārdraśirasaḥ śiraḥśūlaṃ na jāyate /
Ca, Sū., 5, 85.1 snehābhyaṅgādyathā kumbhaścarma snehavimardanāt /
Ca, Sū., 5, 85.1 snehābhyaṅgādyathā kumbhaścarma snehavimardanāt /
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 6, 27.1 mayūkhair jagataḥ snehaṃ grīṣme pepīyate raviḥ /
Ca, Sū., 6, 37.1 vyaktāmlalavaṇasnehaṃ vātavarṣākule'hani /
Ca, Sū., 7, 13.1 snehasvedavidhistatra vartayo bhojanāni ca /
Ca, Sū., 13, 4.1 kiṃyonayaḥ kati snehāḥ ke ca snehaguṇāḥ pṛthak /
Ca, Sū., 13, 4.1 kiṃyonayaḥ kati snehāḥ ke ca snehaguṇāḥ pṛthak /
Ca, Sū., 13, 5.2 kaśca kebhyo hitaḥ snehaḥ prakarṣaḥ snehane ca kaḥ //
Ca, Sū., 13, 7.2 acche saṃśodhane caiva snehe kā vṛttiriṣyate //
Ca, Sū., 13, 8.2 snehasyāmitavijñāna jñānamicchāmi veditum //
Ca, Sū., 13, 9.2 snehānāṃ dvividhā saumya yoniḥ sthāvarajaṅgamā //
Ca, Sū., 13, 11.1 snehāśayāḥ sthāvarasaṃjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ /
Ca, Sū., 13, 11.2 teṣāṃ dadhikṣīraghṛtāmiṣaṃ vasā sneheṣu majjā ca tathopadiśyate //
Ca, Sū., 13, 13.1 sarpistailaṃ vasā majjā sarvasnehottamā matāḥ /
Ca, Sū., 13, 16.2 pauruṣopacaye snehe vyāyāme ceṣyate vasā //
Ca, Sū., 13, 18.2 tailaṃ prāvṛṣi nātyuṣṇaśīte snehaṃ pibennaraḥ //
Ca, Sū., 13, 21.1 śīte rātrau piban snehaṃ naraḥ śleṣmādhiko 'pi vā /
Ca, Sū., 13, 25.2 caturviṃśatirityetāḥ snehasya pravicāraṇāḥ //
Ca, Sū., 13, 26.1 acchapeyastu yaḥ sneho na tāmāhurvicāraṇām /
Ca, Sū., 13, 26.2 snehasya sa bhiṣagdṛṣṭaḥ kalpaḥ prāthamakalpikaḥ //
Ca, Sū., 13, 27.1 rasaiścopahitaḥ snehaḥ samāsavyāsayogibhiḥ /
Ca, Sū., 13, 28.1 evametāścatuḥṣaṣṭiḥ snehānāṃ pravicāraṇā /
Ca, Sū., 13, 29.2 pradhānā madhyamā hrasvā snehamātrā jarāṃ prati //
Ca, Sū., 13, 30.1 iti tisraḥ samuddiṣṭā mātrāḥ snehasya mānataḥ /
Ca, Sū., 13, 31.1 prabhūtasnehanityā ye kṣutpipāsāsahā narāḥ /
Ca, Sū., 13, 39.2 snehamātrāṃ pibeyuste hrasvāṃ ye cāvarā bale //
Ca, Sū., 13, 50.1 dīptāgnayaḥ kleśasahā ghasmarāḥ snehasevinaḥ /
Ca, Sū., 13, 51.1 yebhyo yebhyo hito yo yaḥ snehaḥ sa parikīrtitaḥ /
Ca, Sū., 13, 55.2 durbalāśca pratāntāśca snehaglānā madāturāḥ //
Ca, Sū., 13, 56.2 snehapānāt prajāyante teṣāṃ rogāḥ sudāruṇāḥ //
Ca, Sū., 13, 60.2 nātisnigdhamasaṃkīrṇaṃ śvaḥ snehaṃ pātumicchatā //
Ca, Sū., 13, 61.1 pibet saṃśamanaṃ snehamannakāle prakāṅkṣitaḥ /
Ca, Sū., 13, 64.1 snehaṃ pītvā naraḥ snehaṃ pratibhuñjāna eva ca /
Ca, Sū., 13, 64.1 snehaṃ pītvā naraḥ snehaṃ pratibhuñjāna eva ca /
Ca, Sū., 13, 64.2 snehamithyopacārāddhi jāyante dāruṇā gadāḥ //
Ca, Sū., 13, 70.2 bhasmībhavati tasyāśu snehaḥ pīto 'gnitejasā //
Ca, Sū., 13, 71.1 sa jagdhvā snehamātrāṃ tāmojaḥ prakṣārayan balī /
Ca, Sū., 13, 71.2 snehāgniruttamāṃ tṛṣṇāṃ sopasargāmudīrayet //
Ca, Sū., 13, 72.1 nālaṃ snehasamṛddhasya śamāyānnaṃ sugurvapi /
Ca, Sū., 13, 73.1 ajīrṇe yadi tu snehe tṛṣṇā syācchardayedbhiṣak /
Ca, Sū., 13, 76.2 śūlamāmapradoṣāśca jāyante snehavibhramāt //
Ca, Sū., 13, 78.2 mūtrāṇāṃ triphalāyāśca snehavyāpattibheṣajam //
Ca, Sū., 13, 79.2 sneho mithyopacārācca vyāpadyetātisevitaḥ //
Ca, Sū., 13, 80.1 snehāt praskandanaṃ jantustrirātroparataḥ pibet /
Ca, Sū., 13, 80.2 snehavaddravamuṣṇaṃ ca tryahaṃ bhuktvā rasaudanam //
Ca, Sū., 13, 81.2 syāttvasaṃśodhanārthīye vṛttiḥ snehe viriktavat //
Ca, Sū., 13, 82.1 snehadviṣaḥ snehanityā mṛdukoṣṭhāśca ye narāḥ /
Ca, Sū., 13, 82.1 snehadviṣaḥ snehanityā mṛdukoṣṭhāśca ye narāḥ /
Ca, Sū., 13, 84.1 yavakolakulatthāśca snehāḥ saguḍaśarkarāḥ /
Ca, Sū., 13, 85.1 snehayanti tilāḥ pūrvaṃ jagdhāḥ sasnehaphāṇitāḥ /
Ca, Sū., 13, 85.2 kṛśarāśca bahusnehāstilakāmbalikāstathā //
Ca, Sū., 13, 88.1 dhāroṣṇaṃ snehasaṃyuktaṃ pītvā saśarkaraṃ payaḥ /
Ca, Sū., 13, 89.2 kṣīrasiddho bahusnehaḥ snehayedacirānnaram //
Ca, Sū., 13, 92.1 snehairyathārhaṃ tān siddhaiḥ snehayedavikāribhiḥ /
Ca, Sū., 13, 93.2 vyoṣagarbhaṃ bhiṣak snehaṃ pītvā snihyati taṃ naraḥ //
Ca, Sū., 13, 96.2 yathāgni jīryati snehastathā sravati cādhikaḥ //
Ca, Sū., 13, 97.2 sravati sraṃsate snehastathā tvaritasevitaḥ //
Ca, Sū., 13, 98.1 lavaṇopahitāḥ snehāḥ snehayantyacirānnaram /
Ca, Sū., 13, 99.1 snehamagre prayuñjīta tataḥ svedamanantaram /
Ca, Sū., 13, 99.2 snehasvedopapannasya saṃśodhanamathetarat //
Ca, Sū., 13, 100.2 snehāḥ snehavidhiḥ kṛtsnavyāpatsiddhiḥ sabheṣajā /
Ca, Sū., 13, 100.2 snehāḥ snehavidhiḥ kṛtsnavyāpatsiddhiḥ sabheṣajā /
Ca, Sū., 14, 4.1 snehapūrvaṃ prayuktena svedenāvajite 'nile /
Ca, Sū., 14, 5.1 śuṣkāṇyapi hi kāṣṭhāni snehasvedopapādanaiḥ /
Ca, Sū., 14, 9.2 rūkṣapūrvo hitaḥ svedaḥ snehapūrvastathaiva ca //
Ca, Sū., 14, 33.2 mūtrairamlaiśca sasnehairnāḍīsvedaṃ prayojayet //
Ca, Sū., 14, 35.2 sasnehakiṇvalavaṇairupanāhaḥ praśasyate //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 44.1 vātikottaravātikānāṃ punarmūlādīnām utkvāthaiḥ sukhoṣṇaiḥ kumbhīr varṣaṇikāḥ pranāḍīr vā pūrayitvā yathārhasiddhasnehābhyaktagātraṃ vastrāvacchannaṃ pariṣecayediti pariṣekaḥ //
Ca, Sū., 14, 58.2 susaṃvṛtāṅgaḥ svabhyaktaḥ snehairanilanāśanaiḥ //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 17, 103.2 tasmādacirotthitāṃ vidradhīṃ śastrasarpavidyudagnitulyāṃ snehavirecanairāśvevopakramet sarvaśo gulmavacceti //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 10.2 snehoṣṇamardanābhyāṃ ca praṇaśyet sa ca vātikaḥ //
Ca, Sū., 18, 51.1 sneho bandhaḥ sthiratvaṃ ca gauravaṃ vṛṣatā balam /
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 21, 45.1 medasvinaḥ snehanityāḥ śleṣmalāḥ śleṣmarogiṇaḥ /
Ca, Sū., 21, 52.2 śālyannaṃ sadadhi kṣīraṃ sneho madyaṃ manaḥsukham //
Ca, Sū., 22, 7.1 ke snehāḥ snehanīyāśca svedāḥ svedyāśca ke matāḥ /
Ca, Sū., 22, 11.1 snehanaṃ snehaviṣyandamārdavakledakārakam /
Ca, Sū., 22, 28.1 snānamutsādanaṃ svapno madhurāḥ snehabastayaḥ /
Ca, Sū., 22, 31.1 snehāḥ snehayitavyāśca svedāḥ svedyāśca ye narāḥ /
Ca, Sū., 23, 14.2 tvagdoṣāḥ praśamaṃ yānti tathā snehopasaṃhitaiḥ //
Ca, Sū., 23, 39.1 svāduramlo jalakṛtaḥ sasneho rūkṣa eva vā /
Ca, Sū., 24, 54.1 snehasvedopapannānāṃ yathādoṣaṃ yathābalam /
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 54.2 madhyo'mlo lavaṇaścāntyo rasaḥ snehānnirucyate //
Ca, Sū., 27, 31.2 sasnehā balibhir bhojyā vividhāḥ śimbijātayaḥ //
Ca, Sū., 27, 104.1 svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ tat praśasyate /
Ca, Sū., 27, 129.2 sasnehaṃ śleṣmalaṃ śītaṃ vṛṣyaṃ viṣṭabhya jīryati //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 11.2 yaccharīrarasasnehaḥ prāṇā yatra pratiṣṭhitāḥ //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 1, 39.1 snehādvātaṃ śamayati śaityāt pittaṃ niyacchati /
Ca, Nid., 1, 40.1 nānyaḥ snehastathā kaścit saṃskāramanuvartate /
Ca, Nid., 1, 40.2 yathā sarpirataḥ sarpiḥ sarvasnehottamaṃ matam //
Ca, Nid., 3, 16.4 tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
Ca, Nid., 3, 16.4 tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Vim., 3, 24.8 tatpraṇāśakṛtaśca śasyānāṃ snehavaimalyarasavīryavipākaprabhāvaguṇapādabhraṃśaḥ /
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 7, 20.1 yadi punarasyātipravṛddhāñchīrṣādān krimīn manyeta śirasyaivābhisarpataḥ kadācit tataḥ snehasvedābhyāmasya śira upapādya virecayedapāmārgataṇḍulādinā śirovirecanena //
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 7, 23.3 evameva bhadradārusaralakāṣṭhasnehānupakalpya pātuṃ prayacchet //
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Vim., 7, 26.3 sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṃ ca gandhavarṇarasotpattiḥ saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya /
Ca, Vim., 7, 26.7 etenaiva ca pākavidhinā sarṣapātasīkarañjakoṣātakīsnehānupakalpya pāyayet sarvaviśeṣānavekṣamāṇaḥ /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 106.1 varṇasvaranetrakeśalomanakhadantauṣṭhamūtrapurīṣeṣu viśeṣataḥ sneho medaḥsārāṇām /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 150.2 anuvāsanaṃ tu sneha eva /
Ca, Vim., 8, 150.3 snehastu dvividhaḥ sthāvarātmakaḥ jaṅgamātmakaśca /
Ca, Vim., 8, 150.4 tatra sthāvarātmakaḥ snehastailamatailaṃ ca /
Ca, Śār., 1, 121.2 snehaśītoṣṇasaṃsparśo mithyāyogaḥ sa ucyate //
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 6, 14.2 tadyathoṣmā vāyuḥ kledaḥ snehaḥ kālaḥ samayogaśceti //
Ca, Śār., 6, 15.2 tadyathā ūṣmā pacati vāyurapakarṣati kledaḥ śaithilyamāpādayati sneho mārdavaṃ janayati kālaḥ paryāptim abhinirvartayati samayogastveṣāṃ pariṇāmadhātusāmyakaraḥ sampadyate //
Ca, Śār., 8, 4.1 athāpyetau strīpuṃsau snehasvedābhyām upapādya vamanavirecanābhyāṃ saṃśodhya krameṇa prakṛtimāpādayet /
Ca, Śār., 8, 26.2 upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṃ tu nāgodaram ityācakṣate //
Ca, Śār., 8, 31.3 ataḥ paraṃ snehapānair vastibhir āhāravidhibhiśca dīpanīyajīvanīyabṛṃhaṇīyamadhuravātaharasamākhyātair upacaret /
Ca, Śār., 8, 31.4 paripakvagarbhaśalyāyāḥ punarvimuktagarbhaśalyāyās tadahareva snehopacāraḥ syāt //
Ca, Śār., 8, 43.2 prathamaṃ pramārjitāsyasya cāsya śirastālu kārpāsapicunā snehagarbheṇa pratisaṃchādayet /
Ca, Śār., 8, 48.1 sūtikāṃ tu khalu bubhukṣitāṃ viditvā snehaṃ pāyayeta paramayā śaktyā sarpistailaṃ vasāṃ majjānaṃ vā sātmyībhāvam abhisamīkṣya pippalīpippalīmūlacavyacitrakaśṛṅgaveracūrṇasahitam /
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Ca, Śār., 8, 48.3 jīrṇe tu snehe pippalyādibhireva siddhāṃ yavāgūṃ susnigdhāṃ dravāṃ mātraśaḥ pāyayet /
Ca, Śār., 8, 48.4 ubhayataḥkālaṃ coṣṇodakena ca pariṣecayet prāk snehayavāgūpānābhyām /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 1, 11.0 varṇabhedena glāniharṣaraukṣyasnehā vyākhyātāḥ //
Ca, Indr., 1, 20.1 sneho mukhārdhe suvyakto raukṣyam ardhamukhe bhṛśam /
Ca, Indr., 5, 17.1 snehaṃ bahuvidhaṃ svapne caṇḍālaiḥ saha yaḥ pibet /
Ca, Indr., 5, 33.1 snehapānaṃ tathābhyaṅgaḥ pracchardanavirecane /
Ca, Indr., 7, 10.2 nābhasī nirmalā nīlā sasnehā saprabheva ca //
Ca, Indr., 12, 3.2 sasnehaṃ bhraśyate caiva māsāntaṃ tasya jīvitam //
Ca, Cik., 1, 26.1 pibeduṣṇāmbunā jantuḥ snehasvedopapāditaḥ /
Ca, Cik., 1, 52.1 kṣaudrapramāṇaṃ snehārdhaṃ tatsarvaṃ ghṛtabhājane /
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 3, 217.2 yaḥ syādanubalo dhātuḥ snehavadhyaḥ sa cānilaḥ //
Ca, Cik., 3, 251.2 ānuvāsanikaṃ snehametaṃ vidyājjvarāpaham //
Ca, Cik., 3, 252.2 madanaiśca śṛtaḥ sneho jvaraghnamanuvāsanam //
Ca, Cik., 3, 253.2 siddhaḥ sneho jvaraharaḥ snehabastiḥ praśasyate //
Ca, Cik., 3, 253.2 siddhaḥ sneho jvaraharaḥ snehabastiḥ praśasyate //
Ca, Cik., 3, 300.1 pibejjvarāgame yuktyā snehasvedopapāditaḥ /
Ca, Cik., 4, 11.1 sāndraṃ sapāṇḍu sasnehaṃ picchilaṃ ca kaphānvitam /
Ca, Cik., 5, 21.2 baddhaviṇmārutaṃ snehairāditaḥ samupācaret //
Ca, Cik., 5, 24.1 snehapānaṃ hitaṃ gulme viśeṣeṇordhvanābhije /
Ca, Cik., 5, 26.1 punaḥ punaḥ snehapānaṃ nirūhāḥ sānuvāsanāḥ /
Ca, Cik., 5, 31.2 kuryādvirecyaḥ sa bhavet sasnehairānulomikaiḥ //
Ca, Cik., 5, 54.1 sasnehair bastibhir vāpi śodhayeddāśamūlikaiḥ /
Ca, Cik., 5, 54.2 mande 'gnāvanile mūḍhe jñātvā sasnehamāśayam //
Ca, Cik., 5, 59.2 mande 'gnāvarucau sātmye madye sasnehamaśnatām //
Ca, Cik., 5, 113.1 sarvatra gulme prathamaṃ snehasvedopapādite /
Ca, Cik., 5, 150.2 sa siddho miśrakasnehaḥ sakṣaudraḥ kaphagulmanut //
Ca, Cik., 5, 151.2 prayojyo miśrakaḥ sneho yoniśūleṣu cādhikam //
Ca, Cik., 5, 152.1 iti miśrakaḥ snehaḥ /
Ca, Cik., 5, 172.2 snigdhasvinnaśarīrāyai dadyāt snehavirecanam //
Ca, Cik., 5, 183.2 snehaḥ svedaḥ sarpirbastiścūrṇāni bṛṃhaṇaṃ guḍikāḥ /
Ca, Cik., 5, 186.1 snehaḥ svedo bhedo laṅghanamullekhanaṃ virekaśca /
Ca, Cik., 1, 3, 44.1 prabhūtasneham aśanaṃ jīrṇe tatra praśasyate /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 18.2 tat sādhyaṃ sarvam ekatra susiddhaṃ snehamuddharet //