Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5344
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto gulmacikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
sarvaprajānāṃ pitṛvaccharaṇyaḥ punarvasurbhūtabhaviṣyadīśaḥ / (3.1) Par.?
cikitsitaṃ gulmanibarhaṇārthaṃ provāca siddhaṃ vadatāṃ variṣṭhaḥ // (3.2) Par.?
viṭśleṣmapittātiparisravādvā taireva vṛddhaiḥ paripīḍanādvā / (4.1) Par.?
vegair udīrṇair vihatairadho vā bāhyābhighātairatipīḍanairvā // (4.2) Par.?
rūkṣānnapānairatisevitairvā śokena mithyāpratikarmaṇā vā / (5.1) Par.?
viceṣṭitairvā viṣamātimātraiḥ koṣṭhe prakopaṃ samupaiti vāyuḥ // (5.2) Par.?
kaphaṃ ca pittaṃ ca sa duṣṭavāyuruddhūya mārgān vinibadhya tābhyām / (6.1) Par.?
hṛnnābhipārśvodarabastiśūlaṃ karotyatho yāti na baddhamārgaḥ // (6.2) Par.?
pakvāśaye pittakaphāśaye vā sthitaḥ svatantraḥ parasaṃśrayo vā / (7.1) Par.?
sparśopalabhyaḥ paripiṇḍitatvādgulmo yathādoṣamupaiti nāma // (7.2) Par.?
bastau ca nābhyāṃ hṛdi pārśvayorvā sthānāni gulmasya bhavanti pañca / (8.1) Par.?
pañcātmakasya prabhavaṃ tu tasya vakṣyāmi liṅgāni cikitsitaṃ ca // (8.2) Par.?
rūkṣānnapānaṃ viṣamātimātraṃ viceṣṭitaṃ vegavinigrahaśca / (9.1) Par.?
śoko 'bhighāto 'timalakṣayaśca nirannatā cānilagulmahetuḥ // (9.2) Par.?
yaḥ sthānasaṃsthānarujāṃ vikalpaṃ viḍvātasaṅgaṃ galavaktraśoṣam / (10.1) Par.?
śyāvāruṇatvaṃ śiśirajvaraṃ ca hṛtkukṣipārśvāṃsaśirorujaṃ ca // (10.2) Par.?
karoti jīrṇe 'bhyadhikaṃ prakopaṃ bhukte mṛdutvaṃ samupaiti yaśca / (11.1) Par.?
vātāt sa gulmo na ca tatra rūkṣaṃ kaṣāyatiktaṃ kaṭu copaśete // (11.2) Par.?
kaṭvamlatīkṣṇoṣṇavidāhirūkṣakrodhātimadyārkahutāśasevā / (12.1) Par.?
āmābhighāto rudhiraṃ ca duṣṭaṃ paittasya gulmasya nimittamuktam // (12.2) Par.?
jvaraḥ pipāsā vadanāṅgarāgaḥ śūlaṃ mahajjīryati bhojane ca / (13.1) Par.?
svedo vidāho vraṇavacca gulmaḥ sparśāsahaḥ paittikagulmarūpam // (13.2) Par.?
śītaṃ guru snigdhamaceṣṭanaṃ ca saṃpūraṇaṃ prasvapanaṃ divā ca / (14.1) Par.?
gulmasya hetuḥ kaphasaṃbhavasya sarvastu diṣṭo nicayātmakasya // (14.2) Par.?
staimityaśītajvaragātrasādahṛllāsakāsārucigauravāṇi / (15.1) Par.?
śaityaṃ rugalpā kaṭhinonnatatvaṃ gulmasya rūpāṇi kaphātmakasya // (15.2) Par.?
nimittaliṅgānyupalabhya gulme dvidoṣaje doṣabalābalaṃ ca / (16.1) Par.?
vyāmiśraliṅgānaparāṃstu gulmāṃstrīnādiśedauṣadhakalpanārtham // (16.2) Par.?
mahārujaṃ dāhaparītamaśmavadghanonnataṃ śīghravidāhi dāruṇam / (17.1) Par.?
manaḥśarīrāgnibalāpahāriṇaṃ tridoṣajaṃ gulmamasādhyamādiśet // (17.2) Par.?
ṛtāvanāhāratayā bhayena virūkṣaṇairvegavinigrahaiśca / (18.1) Par.?
saṃstambhanollekhanayonidoṣairgulmaḥ striyaṃ raktabhavo 'bhyupaiti // (18.2) Par.?
yaḥ spandate piṇḍita eva nāṅgaiścirāt saśūlaḥ samagarbhaliṅgaḥ / (19.1) Par.?
sa raudhiraḥ strībhava eva gulmo māse vyatīte daśame cikitsyaḥ // (19.2) Par.?
kriyākramamataḥ siddhaṃ gulmināṃ gulmanāśanam / (20.1) Par.?
pravakṣyāmyata ūrdhvaṃ ca yogān gulmanibarhaṇān // (20.2) Par.?
rūkṣavyāyāmajaṃ gulmaṃ vātikaṃ tīvravedanam / (21.1) Par.?
baddhaviṇmārutaṃ snehairāditaḥ samupācaret // (21.2) Par.?
bhojanābhyañjanaiḥ pānairnirūhaiḥ sānuvāsanaiḥ / (22.1) Par.?
snigdhasya bhiṣajā svedaḥ kartavyo gulmaśāntaye // (22.2) Par.?
srotasāṃ mārdavaṃ kṛtvā jitvā mārutamulbaṇam / (23.1) Par.?
bhittvā vibandhaṃ snigdhasya svedo gulmamapohati // (23.2) Par.?
snehapānaṃ hitaṃ gulme viśeṣeṇordhvanābhije / (24.1) Par.?
pakvāśayagate bastirubhayaṃ jaṭharāśraye // (24.2) Par.?
dīpte 'gnau vātike gulme vibandhe 'nilavarcasoḥ / (25.1) Par.?
bṛṃhaṇānyannapānāni snigdhoṣṇāni prayojayet // (25.2) Par.?
punaḥ punaḥ snehapānaṃ nirūhāḥ sānuvāsanāḥ / (26.1) Par.?
prayojyā vātagulmeṣu kaphapittānurakṣiṇā // (26.2) Par.?
kapho vāte jitaprāye pittaṃ śoṇitameva vā / (27.1) Par.?
yadi kupyati vā tasya kriyamāṇe cikitsite // (27.2) Par.?
yatholbaṇasya doṣasya tatra kāryaṃ bhiṣagjitam / (28.1) Par.?
ādāvante ca madhye ca mārutaṃ parirakṣatā // (28.2) Par.?
vātagulme kapho vṛddho hatvāgnimaruciṃ yadi / (29.1) Par.?
hṛllāsaṃ gauravaṃ tandrāṃ janayedullikhettu tam // (29.2) Par.?
śūlānāhavibandheṣu gulme vātakapholbaṇe / (30.1) Par.?
vartayo guṭikāścūrṇaṃ kaphavātaharaṃ hitam // (30.2) Par.?
pittaṃ vā yadi saṃvṛddhaṃ saṃtāpaṃ vātagulminaḥ / (31.1) Par.?
kuryādvirecyaḥ sa bhavet sasnehairānulomikaiḥ // (31.2) Par.?
gulmo yadyanilādīnāṃ kṛte samyagbhiṣagjite / (32.1) Par.?
na praśāmyati raktasya so 'vasekāt praśāmyati // (32.2) Par.?
snigdhoṣṇenodite gulme paittike sraṃsanaṃ hitam / (33.1) Par.?
rūkṣoṣṇena tu sambhūte sarpiḥ praśamanaṃ param // (33.2) Par.?
pittaṃ vā pittagulmaṃ vā jñātvā pakvāśayasthitam / (34.1) Par.?
kālavinnirharet sadyaḥ satiktaiḥ kṣīrabastibhiḥ // (34.2) Par.?
payasā vā sukhoṣṇena satiktena virecayet / (35.1) Par.?
bhiṣagagnibalāpekṣī sarpiṣā tailvakena vā // (35.2) Par.?
tṛṣṇājvaraparīdāhaśūlasvedāgnimārdave / (36.1) Par.?
gulmināmarucau cāpi raktamevāvasecayet // (36.2) Par.?
chinnamūlā vidahyante na gulmā yānti ca kṣayam / (37.1) Par.?
raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk // (37.2) Par.?
hṛtadoṣaṃ parimlānaṃ jāṅgalaistarpitaṃ rasaiḥ / (38.1) Par.?
samāśvastaṃ saśeṣārtiṃ sarpirabhyāsayet punaḥ // (38.2) Par.?
raktapittātivṛddhatvāt kriyām anupalabhya ca / (39.1) Par.?
yadi gulmo vidahyeta śastraṃ tatra bhiṣagjitam // (39.2) Par.?
guruḥ kaṭhinasaṃsthāno gūḍhamāṃsāntarāśrayaḥ / (40.1) Par.?
avivarṇaḥ sthiraścaiva hyapakvo gulma ucyate // (40.2) Par.?
dāhaśūlārtisaṃkṣobhasvapnanāśāratijvaraiḥ / (41.1) Par.?
vidahyamānaṃ jānīyādgulmaṃ tamupanāhayet // (41.2) Par.?
vidāhalakṣaṇe gulme bahistuṅge samunnate / (42.1) Par.?
śyāve saraktaparyante saṃsparśe bastisaṃnibhe // (42.2) Par.?
nipīḍitonnate stabdhe supte tatpārśvapīḍanāt / (43.1) Par.?
tatraiva piṇḍite śūle saṃpakvaṃ gulmamādiśet // (43.2) Par.?
tatra dhānvantarīyāṇām adhikāraḥ kriyāvidhau / (44.1) Par.?
vaidyānāṃ kṛtayogyānāṃ vyadhaśodhanaropaṇe // (44.2) Par.?
antarbhāgasya cāpyetat pacyamānasya lakṣaṇam / (45.1) Par.?
hṛtkroḍaśūnatāntaḥsthe pārśvanirgatiḥ // (45.2) Par.?
pakvaḥ srotāṃsi saṃkledya vrajatyūrdhvamadho 'pi vā / (46.1) Par.?
svayaṃpravṛttaṃ taṃ doṣamupekṣeta hitāśanaiḥ // (46.2) Par.?
daśāhaṃ dvādaśāhaṃ vā rakṣan bhiṣagupadravān / (47.1) Par.?
ata ūrdhvaṃ hitaṃ pānaṃ sarpiṣaḥ saviśodhanam // (47.2) Par.?
śuddhasya tiktaṃ sakṣaudraṃ prayoge sarpiriṣyate / (48.1) Par.?
śītalairgurubhiḥ snigdhairgulme jāte kaphātmake // (48.2) Par.?
avamyasyālpakāyāgneḥ kuryāllaṅghanamāditaḥ / (49.1) Par.?
mando 'gnirvedanā mandā gurustimitakoṣṭhatā // (49.2) Par.?
sotkleśā cāruciryasya sa gulmī vamanopagaḥ / (50.1) Par.?
uṣṇair evopacaryaśca kṛte vamanalaṅghane // (50.2) Par.?
yojyaścāhārasaṃsargo bheṣajaiḥ kaṭutiktakaiḥ / (51.1) Par.?
sānāhaṃ savibandhaṃ ca gulmaṃ kaṭhinamunnatam // (51.2) Par.?
dṛṣṭvādau svedayedyuktyā svinnaṃ ca vilayedbhiṣak / (52.1) Par.?
laṅghanollekhane svede kṛte 'gnau saṃpradhukṣite // (52.2) Par.?
kaphagulmī pibet kāle sakṣārakaṭukaṃ ghṛtam / (53.1) Par.?
sthānādapasṛtaṃ jñātvā kaphagulmaṃ virecanaiḥ // (53.2) Par.?
sasnehair bastibhir vāpi śodhayeddāśamūlikaiḥ / (54.1) Par.?
mande 'gnāvanile mūḍhe jñātvā sasnehamāśayam // (54.2) Par.?
guṭikācūrṇaniryūhāḥ prayojyāḥ kaphagulminām / (55.1) Par.?
kṛtamūlaṃ mahāvāstuṃ kaṭhinaṃ stimitaṃ gurum // (55.2) Par.?
jayetkaphakṛtaṃ gulmaṃ kṣārāriṣṭāgnikarmabhiḥ / (56.1) Par.?
doṣaprakṛtigulmartuyogaṃ buddhvā kapholbaṇe // (56.2) Par.?
baladoṣapramāṇajñaḥ kṣāraṃ gulme prayojayet / (57.1) Par.?
ekāntaraṃ dvyantaraṃ vā tryahaṃ viśramya vā punaḥ // (57.2) Par.?
śarīrabaladoṣāṇāṃ vṛddhikṣapaṇakovidaḥ / (58.1) Par.?
śleṣmāṇaṃ madhuraṃ snigdhaṃ māṃsakṣīraghṛtāśinaḥ // (58.2) Par.?
chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ / (59.1) Par.?
mande 'gnāvarucau sātmye madye sasnehamaśnatām // (59.2) Par.?
prayojyā mārgaśuddhyarthamariṣṭāḥ kaphagulminām / (60.1) Par.?
laṅghanollekhanaiḥ svedaiḥ sarpiḥpānairvirecanaiḥ // (60.2) Par.?
bastibhirguṭikācūrṇakṣārāriṣṭagaṇairapi / (61.1) Par.?
ślaiṣmikaḥ kṛtamūlatvādyasya gulmo na śāmyati // (61.2) Par.?
tasya dāho hṛto rakte śaralohādibhirhitaḥ / (62.1) Par.?
auṣṇyāttaikṣṇyācca śamayedagnirgulme kaphānilau // (62.2) Par.?
tayoḥ śamācca saṃghāto gulmasya vinirvartate / (63.1) Par.?
dāhe dhānvantarīyāṇāmatrāpi bhiṣajāṃ balam // (63.2) Par.?
kṣāraprayoge bhiṣajāṃ kṣāratantravidāṃ balam / (64.1) Par.?
vyāmiśradoṣe vyāmiśra eṣa eva kriyākramaḥ // (64.2) Par.?
siddhānataḥ pravakṣyāmi yogān gulmanibarhaṇān / (65.1) Par.?
tryūṣaṇatriphalādhānyaviḍaṅgacavyacitrakaiḥ // (65.2) Par.?
kalkīkṛtairghṛtaṃ siddhaṃ sakṣīraṃ vātagulmanut / (66.1) Par.?
iti tryūṣaṇādighṛtam / (66.2) Par.?
eta eva ca kalkāḥ syuḥ kaṣāyaḥ pañcamūlikaḥ // (66.3) Par.?
dvipañcamūliko vāpi tadghṛtaṃ gulmanut param / (67.1) Par.?
iti tryūṣaṇādighṛtamaparam / (67.2) Par.?
ṣaṭpalaṃ vā pibet sarpiryaduktaṃ rājayakṣmaṇi // (67.3) Par.?
prasannayā vā kṣīrārthaṃ surayā dāḍimena vā / (68.1) Par.?
dadhnaḥ sareṇa vā kāryaṃ ghṛtaṃ mārutagulmanut // (68.2) Par.?
hiṅgusauvarcalājājīviḍadāḍimadīpyakaiḥ / (69.1) Par.?
puṣkaravyoṣadhanyākavetasakṣāracitrakaiḥ // (69.2) Par.?
śaṭīvacājagandhailāsurasaiśca vipācitam / (70.1) Par.?
śūlānāhaharaṃ sarpirdadhnā cānilagulminām // (70.2) Par.?
iti hiṅgusauvarcalādyaṃ ghṛtam / (71.1) Par.?
hapuṣāvyoṣapṛthvīkācavyacitrakasaindhavaiḥ / (71.2) Par.?
sājājīpippalīmūladīpyakairvipacedghṛtam // (71.3) Par.?
sakolamūlakarasaṃ sakṣīradadhidāḍimam / (72.1) Par.?
tat paraṃ vātagulmaghnaṃ śūlānāhavimokṣaṇam // (72.2) Par.?
yonyarśograhaṇīdoṣaśvāsakāsārucijvarān / (73.1) Par.?
bastihṛtpārśvaśūlaṃ ca ghṛtametadvyapohati // (73.2) Par.?
iti hapuṣādyaṃ ghṛtam / (74.1) Par.?
pippalyā picuradhyardho dāḍimāddvipalaṃ palaṃ / (74.2) Par.?
dhānyātpañca ghṛtācchuṇṭhyāḥ karṣaḥ kṣīraṃ caturguṇam // (74.3) Par.?
siddhametairghṛtaṃ sadyo vātagulmaṃ vyapohati / (75.1) Par.?
yoniśūlaṃ śiraḥśūlamarśāṃsi viṣamajvaram // (75.2) Par.?
iti pippalyādyaṃ ghṛtam / (76.1) Par.?
ghṛtānāmauṣadhagaṇā ya ete parikīrtitāḥ / (76.2) Par.?
te cūrṇayogā vartyastāḥ kaṣāyāste ca gulminām // (76.3) Par.?
koladāḍimagharmāmbusurāmaṇḍāmlakāñjikaiḥ / (77.1) Par.?
śūlānāhaharī peyā bījapūrarasena vā // (77.2) Par.?
cūrṇāni mātuluṅgasya bhāvitāni rasena vā / (78.1) Par.?
kuryādvartīḥ saguṭikā gulmānāhārtiśāntaye // (78.2) Par.?
hiṅgu trikaṭukaṃ pāṭhāṃ hapuṣāmabhayāṃ śaṭīm / (79.1) Par.?
ajamodājagandhe ca tintiḍīkāmlavetasau // (79.2) Par.?
dāḍimaṃ puṣkaraṃ dhānyamajājīṃ citrakaṃ vacām / (80.1) Par.?
dvau kṣārau lavaṇe dve ca cavyaṃ caikatra cūrṇayet // (80.2) Par.?
cūrṇametat prayoktavyamannapāneṣvanatyayam / (81.1) Par.?
prāgbhaktamathavā peyaṃ madyenoṣṇodakena vā // (81.2) Par.?
pārśvahṛdbastiśūleṣu gulme vātakaphātmake / (82.1) Par.?
ānāhe mūtrakṛcchre ca śūle ca gudayonije // (82.2) Par.?
grahaṇyarśovikāreṣu plīhni pāṇḍvāmaye 'rucau / (83.1) Par.?
urovibandhe hikkāyāṃ kāse śvāse galagrahe // (83.2) Par.?
bhāvitaṃ mātuluṅgasya cūrṇametadrasena vā / (84.1) Par.?
bahuśo guṭikāḥ kāryāḥ kārmukāḥ syustato 'dhikam // (84.2) Par.?
iti hiṅgvādicūrṇaṃ guṭikā ca / (85.1) Par.?
mātuluṅgaraso hiṅgu dāḍimaṃ biḍasaindhave / (85.2) Par.?
surāmaṇḍena pātavyaṃ vātagulmarujāpaham // (85.3) Par.?
śaṭīpuṣkarahiṅgvamlavetasakṣāracitrakān / (86.1) Par.?
dhānyakaṃ ca yavānīṃ ca viḍaṅgaṃ saindhavaṃ vacām // (86.2) Par.?
sacavyapippalīmūlāmajagandhāṃ sadāḍimām / (87.1) Par.?
ajājīṃ cājamodāṃ ca cūrṇaṃ kṛtvā prayojayet // (87.2) Par.?
rasena mātuluṅgasya madhuśuktena vā punaḥ / (88.1) Par.?
bhāvitaṃ guṭikāṃ kṛtvā supiṣṭāṃ kolasaṃmitām // (88.2) Par.?
gulmaṃ plīhānamānāhaṃ śvāsaṃ kāsamarocakam / (89.1) Par.?
hikkāṃ hṛdrogamarśāṃsi vividhāṃ śiraso rujam // (89.2) Par.?
pāṇḍvāmayaṃ kaphotkleśaṃ sarvajāṃ ca pravāhikām / (90.1) Par.?
pārśvahṛdbastiśūlaṃ ca guṭikaiṣā vyapohati // (90.2) Par.?
nāgarārdhapalaṃ piṣṭvā dve pale luñcitasya ca / (91.1) Par.?
tilasyaikaṃ guḍapalaṃ kṣīreṇoṣṇena nā pibet // (91.2) Par.?
vātagulmamudāvartaṃ yoniśūlaṃ ca nāśayet / (92.1) Par.?
pibederaṇḍajaṃ tailaṃ vāruṇīmaṇḍamiśritam // (92.2) Par.?
tadeva tailaṃ payasā vātagulmī pibennaraḥ / (93.1) Par.?
śleṣmaṇyanubale pūrvaṃ hitaṃ pittānuge param // (93.2) Par.?
sādhayecchuddhaśuṣkasya laśunasya catuṣpalam / (94.1) Par.?
kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca nā pibet // (94.2) Par.?
vātagulmamudāvartaṃ gṛdhrasīṃ viṣamajvaram / (95.1) Par.?
hṛdrogaṃ vidradhiṃ śothaṃ sādhayatyāśu tatpayaḥ // (95.2) Par.?
iti laśunakṣīram / (96.1) Par.?
tailaṃ prasannā gomūtramāranālaṃ yavāgrajam / (96.2) Par.?
gulmaṃ jaṭharamānāhaṃ pītamekatra sādhayet // (96.3) Par.?
iti tailapañcakam / (97.1) Par.?
pañcamūlīkaṣāyeṇa sakṣāreṇa śilājatu / (97.2) Par.?
pibettasya prayogeṇa vātagulmāt pramucyate // (97.3) Par.?
iti śilājatuprayogaḥ / (98.1) Par.?
vāṭyaṃ pippalīyūṣeṇa mūlakānāṃ rasena vā / (98.2) Par.?
bhuktvā snigdhamudāvartādvātagulmādvimucyate // (98.3) Par.?
śūlānāhavibandhārtaṃ svedayedvātagulminam / (99.1) Par.?
svedaiḥ svedavidhāvuktairnāḍīprastarasaṅkaraiḥ // (99.2) Par.?
bastikarma paraṃ vidyādgulmaghnaṃ taddhi mārutam / (100.1) Par.?
sve sthāne prathamaṃ jitvā sadyo gulmamapohati // (100.2) Par.?
tasmādabhīkṣṇaśo gulmā nirūhaiḥ sānuvāsanaiḥ / (101.1) Par.?
prayujyamānaiḥ śāmyanti vātapittakaphātmakāḥ // (101.2) Par.?
gulmaghnā vividhā diṣṭāḥ siddhāḥ siddhiṣu bastayaḥ / (102.1) Par.?
gulmaghnāni ca tailāni vakṣyante vātarogike // (102.2) Par.?
tāni mārutaje gulme pānābhyaṅgānuvāsanaiḥ / (103.1) Par.?
prayuktānyāśu sidhyanti tailaṃ hyanilajitparam // (103.2) Par.?
nīlinīcūrṇasaṃyuktaṃ pūrvoktaṃ ghṛtameva / (104.1) Par.?
samalāya pradātavyaṃ śodhanaṃ vātagulmine // (104.2) Par.?
nīlinītrivṛtādantīpathyākampillakaiḥ saha / (105.1) Par.?
śodhanārthaṃ ghṛtaṃ deyaṃ sabiḍakṣāranāgaram // (105.2) Par.?
nīlinīṃ triphalāṃ rāsnāṃ balāṃ kaṭukarohiṇīm / (106.1) Par.?
pacedviḍaṅgaṃ vyāghrīṃ ca palikāni jalāḍhake // (106.2) Par.?
tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet / (107.1) Par.?
dadhnaḥ prasthena saṃyojya sudhākṣīrapalena ca // (107.2) Par.?
tato ghṛtapalaṃ dadyādyavāgūmaṇḍamiśritam / (108.1) Par.?
jīrṇe samyagviriktaṃ ca bhojayedrasabhojanam // (108.2) Par.?
gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān / (109.1) Par.?
śvitraṃ plīhānamunmādaṃ ghṛtametadvyapohati // (109.2) Par.?
iti nīlinyādyaṃ ghṛtam / (110.1) Par.?
kukkuṭāśca mayūrāśca tittirikrauñcavartakāḥ / (110.2) Par.?
śālayo madirā sarpirvātagulmabhiṣagjitam // (110.3) Par.?
hitamuṣṇaṃ dravaṃ snigdhaṃ bhojanaṃ vātagulminām / (111.1) Par.?
samaṇḍavāruṇīpānaṃ pakvaṃ vā dhānyakairjalam // (111.2) Par.?
mande 'gnau vardhate gulmo dīpte cāgnau praśāmyati / (112.1) Par.?
tasmānnā nātisauhityaṃ kuryānnātivilaṅghanam // (112.2) Par.?
sarvatra gulme prathamaṃ snehasvedopapādite / (113.1) Par.?
yā kriyā kriyate siddhiṃ sā yāti na virūkṣite // (113.2) Par.?
bhiṣagātyayikaṃ buddhvā pittagulmamupācaret / (114.1) Par.?
vairecanikasiddhena sarpiṣā tiktakena vā // (114.2) Par.?
rohiṇīkaṭukānimbamadhukatriphalātvacaḥ / (115.1) Par.?
karṣāṃśāstrāyamāṇā ca paṭolatrivṛtoḥ pale // (115.2) Par.?
dve pale ca masūrāṇāṃ sādhyamaṣṭaguṇe 'mbhasi / (116.1) Par.?
śṛtāccheṣaṃ ghṛtasamaṃ sarpiṣaśca catuṣpalam // (116.2) Par.?
pibet saṃmūrchitaṃ tena gulmaḥ śāmyati paittikaḥ / (117.1) Par.?
jvarastṛṣṇā ca śūlaṃ ca bhramo mūrcchārucistathā // (117.2) Par.?
iti rohiṇyādyaṃ ghṛtam / (118.1) Par.?
jale daśaguṇe sādhyaṃ trāyamāṇācatuṣpalam / (118.2) Par.?
pañcabhāgasthitaṃ pūtaṃ kalkaiḥ saṃyojya kārṣikaiḥ // (118.3) Par.?
rohiṇī kaṭukā mustā trāyamāṇā durālabhā / (119.1) Par.?
kalkaistāmalakīvīrājīvantīcandanotpalaiḥ // (119.2) Par.?
rasasyāmalakānāṃ ca kṣīrasya ca ghṛtasya ca / (120.1) Par.?
palāni pṛthagaṣṭāṣṭau dattvā samyagvipācayet // (120.2) Par.?
pittaraktabhavaṃ gulmaṃ vīsarpaṃ paittikaṃ jvaram / (121.1) Par.?
hṛdrogaṃ kāmalāṃ kuṣṭhaṃ hanyādetadghṛtottamam // (121.2) Par.?
iti trāyamāṇādyaṃ ghṛtam / (122.1) Par.?
rasenāmalakekṣūṇāṃ ghṛtapādaṃ vipācayet / (122.2) Par.?
pathyāpādaṃ pibetsarpistatsiddhaṃ pittagulmanut // (122.3) Par.?
ityāmalakādyaṃ ghṛtam / (123.1) Par.?
drākṣāṃ madhūkaṃ kharjūraṃ vidārīṃ saśatāvarīm / (123.2) Par.?
parūṣakāṇi triphalāṃ sādhayetpalasaṃmitam // (123.3) Par.?
jalāḍhake pādaśeṣe rasamāmalakasya ca / (124.1) Par.?
ghṛtamikṣurasaṃ kṣīramabhayākalkapādikam // (124.2) Par.?
sādhayettadghṛtaṃ siddhaṃ śarkarākṣaudrapādikam / (125.1) Par.?
prayogāt pittagulmaghnaṃ sarvapittavikāranut // (125.2) Par.?
iti drākṣādyaṃ ghṛtam / (126.1) Par.?
vṛṣaṃ samūlamāpothya pacedaṣṭaguṇe jale / (126.2) Par.?
śeṣe 'ṣṭabhāge tasyaiva puṣpakalkaṃ pradāpayet // (126.3) Par.?
tena siddhaṃ ghṛtaṃ śītaṃ sakṣaudraṃ pittagulmanut / (127.1) Par.?
raktapittajvaraśvāsakāsahṛdroganāśanam // (127.2) Par.?
iti vāsāghṛtam / (128.1) Par.?
dvipalaṃ trāyamāṇāyā jaladviprasthasādhitam / (128.2) Par.?
aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamaṃ pibet // (128.3) Par.?
pibedupari tasyoṣṇaṃ kṣīrameva yathābalam / (129.1) Par.?
tena nirhṛtadoṣasya gulmaḥ śāmyati paittikaḥ // (129.2) Par.?
drākṣābhayārasaṃ gulme paittike saguḍaṃ pibet / (130.1) Par.?
lihyātkampillakaṃ vāpi virekārthaṃ madhudravam // (130.2) Par.?
dāhapraśamano 'bhyaṅgaḥ sarpiṣā pittagulminām / (131.1) Par.?
candanādyena tailena tailena madhukasya vā // (131.2) Par.?
ye ca pittajvaraharāḥ satiktāḥ kṣīrabastayaḥ / (132.1) Par.?
hitāste pittagulmibhyo vakṣyante ye ca siddhiṣu // (132.2) Par.?
śālayo jāṅgalaṃ māṃsaṃ gavyāje payasī ghṛtam / (133.1) Par.?
kharjūrāmalakaṃ drākṣāṃ dāḍimaṃ saparūṣakam // (133.2) Par.?
āhārārthaṃ prayoktavyaṃ pānārthaṃ salilaṃ śṛtam / (134.1) Par.?
balāvidārīgandhādyaiḥ pittagulmacikitsitam // (134.2) Par.?
āmānvaye pittagulme sāme vā kaphavātike / (135.1) Par.?
yavāgūbhiḥ khaḍairyūṣaiḥ saṃdhukṣyo 'gnirvilaṅghite // (135.2) Par.?
śamaprakopau doṣāṇāṃ sarveṣāmagnisaṃśritau / (136.1) Par.?
tasmādagniṃ sadā rakṣennidānāni ca varjayet // (136.2) Par.?
vamanaṃ vamanārhāya pradadyāt kaphagulmine / (137.1) Par.?
snigdhasvinnaśarīrāya gulme śaithilyamāgate // (137.2) Par.?
pariveṣṭya pradīptāṃstu balvajānathavā kuśān / (138.1) Par.?
bhiṣakkumbhe samāvāpya gulmaṃ ghaṭamukhe nyaset // (138.2) Par.?
saṃgṛhīto yadā gulmastadā ghaṭamathoddharet / (139.1) Par.?
vastrāntaraṃ tataḥ kṛtvā bhindyādgulmaṃ pramāṇavit // (139.2) Par.?
vimārgājapadādarśair yathālābhaṃ prapīḍayet / (140.1) Par.?
mṛdnīyād gulmamevaikaṃ na tvantrahṛdayaṃ spṛśet // (140.2) Par.?
tilairaṇḍātasībījasarṣapaiḥ parilipya ca / (141.1) Par.?
śleṣmagulmamayaḥpātraiḥ sukhoṣṇaiḥ svedayedbhiṣak // (141.2) Par.?
savyoṣakṣāralavaṇaṃ daśamūlīśṛtaṃ ghṛtam / (142.1) Par.?
kaphagulmaṃ jayatyāśu sahiṅgubiḍadāḍimam // (142.2) Par.?
iti daśamūlīghṛtam / (143.1) Par.?
bhallātakānāṃ dvipalaṃ pañcamūlaṃ palonmitam / (143.2) Par.?
sādhyaṃ vidārīgandhādyamāpothya salilāḍhake // (143.3) Par.?
pādaśeṣe rase tasmin pippalīṃ nāgaraṃ vacām / (144.1) Par.?
viḍaṅgaṃ saindhavaṃ hiṅgu yāvaśūkaṃ biḍaṃ śaṭīm // (144.2) Par.?
citrakaṃ madhukaṃ rāsnāṃ piṣṭvā karṣasamaṃ bhiṣak / (145.1) Par.?
prasthaṃ ca payaso dattvā ghṛtaprasthaṃ vipācayet // (145.2) Par.?
etadbhallātakaghṛtaṃ kaphagulmaharaṃ param / (146.1) Par.?
plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsanut // (146.2) Par.?
iti bhallātakādyaṃ ghṛtam / (147.1) Par.?
pippalīpippalīmūlacavyacitrakanāgaraiḥ / (147.2) Par.?
palikaiḥ sayavakṣārairghṛtaprasthaṃ vipācayet // (147.3) Par.?
kṣīraprasthaṃ ca tat sarpir hanti gulmaṃ kaphātmakam / (148.1) Par.?
grahaṇīpāṇḍurogaghnaṃ plīhakāsajvarāpaham // (148.2) Par.?
iti kṣīraṣaṭpalakaṃ ghṛtam / (149.1) Par.?
trivṛtāṃ triphalāṃ dantīṃ daśamūlaṃ palonmitam / (149.2) Par.?
jale caturguṇe paktvā caturbhāgasthitaṃ rasam // (149.3) Par.?
sarpireraṇḍajaṃ tailaṃ kṣīraṃ caikatra sādhayet / (150.1) Par.?
sa siddho miśrakasnehaḥ sakṣaudraḥ kaphagulmanut // (150.2) Par.?
kaphavātavibandheṣu kuṣṭhaplīhodareṣu ca / (151.1) Par.?
prayojyo miśrakaḥ sneho yoniśūleṣu cādhikam // (151.2) Par.?
iti miśrakaḥ snehaḥ / (152.1) Par.?
yaduktaṃ vātagulmaghnaṃ sraṃsanaṃ nīlinīghṛtam / (152.2) Par.?
dviguṇaṃ tadvirekārthaṃ prayojyaṃ kaphagulminām // (152.3) Par.?
sudhākṣīradrave cūrṇaṃ trivṛtāyāḥ subhāvitam / (153.1) Par.?
kārṣikaṃ madhusarpirbhyāṃ līḍhvā sādhu virecyate // (153.2) Par.?
jaladroṇe vipaktavyā viṃśatiḥ pañca cābhayāḥ / (154.1) Par.?
dantyāḥ palāni tāvanti citrakasya tathaiva ca // (154.2) Par.?
aṣṭabhāgāvaśeṣaṃ tu rasaṃ pūtamadhikṣipet / (155.1) Par.?
dantīsamaṃ guḍaṃ pūtaṃ kṣipettatrābhayāśca tāḥ // (155.2) Par.?
tailārdhakuḍavaṃ caiva trivṛtāyāścatuṣpalam / (156.1) Par.?
cūrṇitaṃ palamekaṃ tu pippalīviśvabheṣajam // (156.2) Par.?
tat sādhyaṃ lehavacchīte tasmiṃstailasamaṃ madhu / (157.1) Par.?
kṣipeccūrṇapalaṃ caikaṃ tvagelāpatrakeśarāt // (157.2) Par.?
tato lehapalaṃ līḍhvā jagdhvā caikāṃ harītakīm / (158.1) Par.?
sukhaṃ viricyate snigdho doṣaprasthamanāmayam // (158.2) Par.?
gulmaṃ śvayathumarśāṃsi pāṇḍurogamarocakam / (159.1) Par.?
hṛdrogaṃ grahaṇīdoṣaṃ kāmalāṃ viṣamajvaram // (159.2) Par.?
kuṣṭhaṃ plīhānamānāhameṣā hantyupasevitā / (160.1) Par.?
niratyayaḥ kramaścāsyā dravo māṃsarasaudanaḥ // (160.2) Par.?
iti dantīharītakī / (161.1) Par.?
siddhāḥ siddhiṣu vakṣyante nirūhāḥ kaphagulminām / (161.2) Par.?
ariṣṭayogāḥ siddhāśca grahaṇyarśaścikitsite // (161.3) Par.?
yaccūrṇaṃ guṭikā yāśca vihitā vātagulminām / (162.1) Par.?
dviguṇakṣārahiṅgvamlavetasāstāḥ kaphe hitāḥ // (162.2) Par.?
ya eva grahaṇīdoṣe kṣārāste kaphagulminām / (163.1) Par.?
siddhā niratyayāḥ śastā dāhastvante praśasyate // (163.2) Par.?
prapurāṇāni dhānyāni jāṅgalā mṛgapakṣiṇaḥ / (164.1) Par.?
kaulattho mudgayūṣaśca pippalyā nāgarasya ca // (164.2) Par.?
śuṣkamūlakayūṣaśca bilvasya varuṇasya ca / (165.1) Par.?
cirabilvāṅkurāṇāṃ ca yavānyāścitrakasya ca // (165.2) Par.?
bījapūrakahiṅgvamlavetasakṣāradāḍimaiḥ / (166.1) Par.?
takreṇa tailasarpirbhyāṃ vyañjanānyupakalpayet // (166.2) Par.?
pañcamūlīśṛtaṃ toyaṃ purāṇaṃ vāruṇīrasam / (167.1) Par.?
kaphagulmī pibetkāle jīrṇaṃ mādhvīkameva vā // (167.2) Par.?
yavānīcūrṇitaṃ takraṃ biḍena lavaṇīkṛtam / (168.1) Par.?
pibet saṃdīpanaṃ vātakaphamūtrānulomanam // (168.2) Par.?
saṃcitaḥ kramaśo gulmo mahāvāstuparigrahaḥ / (169.1) Par.?
kṛtamūlaḥ sirānaddho yadā kūrma ivonnataḥ // (169.2) Par.?
daurbalyārucihṛllāsakāsavamyaratijvaraiḥ / (170.1) Par.?
tṛṣṇātandrāpratiśyāyairyujyate na sa sidhyati // (170.2) Par.?
gṛhītvā sajvaraśvāsaṃ vamyatīsārapīḍitam / (171.1) Par.?
hṛnnābhihastapādeṣu śophaḥ karṣati gulminam // (171.2) Par.?
raudhirasya tu gulmasya garbhakālavyatikrame / (172.1) Par.?
snigdhasvinnaśarīrāyai dadyāt snehavirecanam // (172.2) Par.?
palāśakṣārapātre dve dve pātre tailasarpiṣoḥ / (173.1) Par.?
gulmaśaithilyajananīṃ paktvā mātrāṃ prayojayet // (173.2) Par.?
prabhidyeta na yadyevaṃ dadyādyoniviśodhanam / (174.1) Par.?
kṣāreṇa yuktaṃ palalaṃ sudhākṣīreṇa vā punaḥ // (174.2) Par.?
ābhyāṃ vā bhāvitān dadyādyonau kaṭukamatsyakān / (175.1) Par.?
varāhamatsyapittābhyāṃ laktakān vā subhāvitān // (175.2) Par.?
adhoharaiścordhvaharairbhāvitān vā samākṣikaiḥ / (176.1) Par.?
kiṇvaṃ vā saguḍakṣāraṃ dadyādyoniviśodhanam // (176.2) Par.?
raktapittaharaṃ kṣāraṃ lehayenmadhusarpiṣā / (177.1) Par.?
laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃścāsyai pradāpayet // (177.2) Par.?
bastiṃ sakṣīragomūtraṃ sakṣāraṃ dāśamūlikam / (178.1) Par.?
adṛśyamāne rudhire dadyādgulmaprabhedanam // (178.2) Par.?
pravartamāne rudhire dadyānmāṃsarasaudanam / (179.1) Par.?
ghṛtatailena cābhyaṅgaṃ pānārthaṃ taruṇīṃ surām // (179.2) Par.?
rudhire 'tipravṛtte tu raktapittaharīḥ kriyāḥ / (180.1) Par.?
kāryā vātarugārtāyāḥ sarvā vātaharīḥ punaḥ // (180.2) Par.?
ghṛtatailāvasekāṃśca tittirīṃścaraṇāyudhān / (181.1) Par.?
surāṃ samaṇḍāṃ pūrvaṃ ca pānamamlasya sarpiṣaḥ // (181.2) Par.?
prayojayeduttaraṃ vā jīvanīyena sarpiṣā / (182.1) Par.?
atipravṛtte rudhire satiktenānuvāsanam // (182.2) Par.?
tatra ślokāḥ / (183.1) Par.?
snehaḥ svedaḥ sarpirbastiścūrṇāni bṛṃhaṇaṃ guḍikāḥ / (183.2) Par.?
vamanavirekau mokṣaḥ kṣatajasya ca vātagulmavatām // (183.3) Par.?
sarpiḥ satiktasiddhaṃ kṣīraṃ prasraṃsanaṃ nirūhāśca / (184.1) Par.?
raktasya cāvasecanam āśvāsanasaṃśamanayogāḥ // (184.2) Par.?
upanāhanaṃ saśastraṃ pakvasyābhyantaraprabhinnasya / (185.1) Par.?
saṃśodhanasaṃśamane pittaprabhavasya gulmasya // (185.2) Par.?
snehaḥ svedo bhedo laṅghanamullekhanaṃ virekaśca / (186.1) Par.?
sarpirbastirguṭikāścūrṇamariṣṭāśca sakṣārāḥ // (186.2) Par.?
gulmasyānte dāhaḥ kaphajasyāgre 'panītaraktasya / (187.1) Par.?
gulmasya raudhirasya kriyākramaḥ strībhavasyoktaḥ // (187.2) Par.?
pathyānnapānasevā hetūnāṃ varjanaṃ yathāsvaṃ ca / (188.1) Par.?
nityaṃ cāgnisamādhiḥ snigdhasya ca sarvakarmāṇi // (188.2) Par.?
heturliṅgaṃ siddhiḥ kriyākramaḥ sādhyatā na yogāśca / (189.1) Par.?
gulmacikitsitasaṃgraha etāvān vyāhṛto 'gniveśasya // (189.2) Par.?
Duration=0.64010310173035 secs.