Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Meghadūta
Suśrutasaṃhitā

Carakasaṃhitā
Ca, Sū., 2, 13.1 palāśaṃ kattṛṇaṃ caiva snehāṃśca lavaṇāni ca /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Vim., 7, 23.3 evameva bhadradārusaralakāṣṭhasnehānupakalpya pātuṃ prayacchet //
Ca, Vim., 7, 26.7 etenaiva ca pākavidhinā sarṣapātasīkarañjakoṣātakīsnehānupakalpya pāyayet sarvaviśeṣānavekṣamāṇaḥ /
Mahābhārata
MBh, 13, 61, 68.2 snehān sarvarasāṃścaiva dadāti vasudhāṃ dadat //
Manusmṛti
ManuS, 6, 13.2 medhyavṛkṣodbhavāny adyāt snehāṃś ca phalasambhavān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 46.1 svedābhyaṅgaparā snehān balātailādikān bhajet /
AHS, Cikitsitasthāna, 5, 64.2 viśeṣāt pīnase 'bhyaṅgān snehān svedāṃśca śīlayet //
AHS, Cikitsitasthāna, 8, 14.1 yuñjītānnaṃ śakṛdbhedi snehān vātaghnadīpanān /
AHS, Cikitsitasthāna, 8, 51.1 phalāmlān yamakasnehān peyāyūṣarasādikān /
AHS, Cikitsitasthāna, 10, 88.2 ānūparasayuktān vā snehāṃs tailavivarjitān //
AHS, Cikitsitasthāna, 12, 10.1 vātolbaṇeṣu snehāṃśca prameheṣu prakalpayet /
AHS, Cikitsitasthāna, 14, 53.2 kulmāṣān vā bahusnehān bhakṣayellavaṇottarān //
AHS, Cikitsitasthāna, 15, 28.1 snehān eva virekārthe durbalebhyo viśeṣataḥ /
AHS, Kalpasiddhisthāna, 4, 53.2 snehāṃścāyantraṇān siddhān siddhadravyaiḥ prakalpayet //
AHS, Utt., 27, 33.1 vātavyādhivinirdiṣṭān snehān bhagnasya yojayet /
AHS, Utt., 32, 24.2 yathādoṣartukān snehān madhukakvāthasaṃyutaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 88.2 nāsti yas tānitasnehāl lālayaty eva kevalam //
Meghadūta
Megh, Uttarameghaḥ, 53.2 snehān āhuḥ kimapi virahe dhvaṃsinas te tv abhogād iṣṭe vastuny upacitarasāḥ premarāśībhavanti //
Suśrutasaṃhitā
Su, Cik., 1, 85.2 vātaghnauṣadhasaṃyuktān snehān sekāṃśca kārayet //
Su, Cik., 1, 93.2 bhallātakavidhānena sārasnehāṃstu kārayet //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Utt., 39, 156.2 pariṣekān pradehāṃśca snehān saṃśodhanāni ca //
Su, Utt., 42, 66.1 kulmāṣān vā bahusnehān bhakṣayellavaṇottarān /