Occurrences

Buddhacarita
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Garuḍapurāṇa
Ānandakanda
Śārṅgadharasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 14, 21.1 ime 'nye karmabhiścitraiś cittavispandasaṃbhavaiḥ /
Mahābhārata
MBh, 13, 17, 2.2 brahmaproktair ṛṣiproktair vedavedāṅgasaṃbhavaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 45.1 bhekābhaḥ pīḍyate duḥkhaiḥ śoṇitakṣayasaṃbhavaiḥ /
AHS, Utt., 22, 65.2 tilair bījaiśca laṭvomāpriyālaśaṇasaṃbhavaiḥ //
Kūrmapurāṇa
KūPur, 1, 13, 30.2 anyaiśca vividhaiḥ stotraiḥ śāṃbhavair vedasaṃbhavaiḥ //
KūPur, 1, 15, 59.1 stutvā nārāyaṇaiḥ stotraiḥ ṛgyajuḥsāmasaṃbhavaiḥ /
Liṅgapurāṇa
LiPur, 1, 72, 181.1 sthūlaiḥ sūkṣmaiḥ susūkṣmaiś ca mahāpātakasaṃbhavaiḥ /
LiPur, 1, 72, 181.2 pātakaiś ca dvijaśreṣṭhā upapātakasaṃbhavaiḥ //
LiPur, 1, 73, 4.2 sarve vinaṣṭāḥ pradhvastāḥ svapuraiḥ purasaṃbhavaiḥ //
LiPur, 2, 18, 56.2 bhasmācchanno dvijo vidvān mahāpātakasaṃbhavaiḥ //
LiPur, 2, 26, 27.2 liṅgārcanarato vipro mahāpātakasaṃbhavaiḥ //
Garuḍapurāṇa
GarPur, 1, 156, 45.2 kekābhaḥ pīḍyate duḥkhaiḥ śoṇitakṣayasambhavaiḥ //
Ānandakanda
ĀK, 1, 12, 134.1 tadbījasaṃbhavaistailair limped vātha pacetsudhīḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 128.2 cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 5.1 stutibhirmaṃgalaiścaiva vedavedāṃgasaṃbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 61, 6.1 duḥsvapnasambhavaiḥ pāpairdurnimittasamudbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 148.1 unmattamunipuṣpaiśca tathānyaiḥ kālasambhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 25.2 stutibhistaṇḍakaiḥ stotrairvedavedāṅgasambhavaiḥ //