Occurrences

Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Commentary on Amaraughaśāsana
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā

Mahābhārata
MBh, 4, 41, 22.2 anāhataśca niṣkrānto mahad vedayate bhayam /
MBh, 5, 141, 19.2 anāhatāḥ pāṇḍavānāṃ nadanti paṭahāḥ kila //
MBh, 5, 183, 24.2 anāhatā dundubhayo vinedur bhṛśanisvanāḥ //
MBh, 12, 221, 89.2 anāhatā dundubhayaśca nedire tathā prasannāśca diśaścakāśire //
MBh, 14, 81, 15.1 anāhatā dundubhayaḥ praṇedur meghanisvanāḥ /
Amarakośa
AKośa, 2, 377.1 anāhataṃ niṣpravāṇi tantrakaṃ ca navāmbare /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 141.1 aṅkam āropitāyāṃ ca tantryo yasyām anāhatāḥ /
BKŚS, 22, 218.1 hemarūpyaṃ ca tanmūlyam āhatānāhataṃ śuci /
Kirātārjunīya
Kir, 18, 17.2 vimalaruci bhṛśaṃ nabho dundubher dhvanir akhilam anāhatasyānaśe //
Kūrmapurāṇa
KūPur, 1, 11, 140.2 anāhatā kuṇḍalinī nalinī padmavāsinī //
Liṅgapurāṇa
LiPur, 2, 28, 27.1 tulāstaṃbhasya viṣkaṃbho 'nāhatas triguṇo mataḥ /
Matsyapurāṇa
MPur, 47, 139.2 anāhatāya śarvāya bhavyeśāya yamāya ca //
MPur, 135, 44.1 anāhatāśca viyati devadundubhayastathā /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 19.1 anāhataninādo 'yaṃ pavanāntavinirgataḥ /
AmarŚās (Komm.) zu AmarŚās, 10.1, 27.1 anāhato divārātrau dhvanate tu dhanaṃjayaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 39.1 avyucchinnānāhataparamārthair mantravīryaṃ tat /
Tantrāloka
TĀ, 5, 51.1 yadanāhatasaṃvitti paramāmṛtabṛṃhitam /
TĀ, 6, 217.2 so 'nastamitarūpatvād anāhata ihoditaḥ //
TĀ, 16, 112.1 pādādārabhya suśroṇi anāhatapadāvadhi /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 28.2 anāhate mahāpadme kākinīsahito haraḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 13.1, 2.0 asya akārasya hatānāhatānāhatahatānāhatahatottīrṇatayā caturdhoditarūpasya kathanaṃ vaktrāmnāyacarcāsaṃniveśanam ity akathanam //
VNSūtraV zu VNSūtra, 13.1, 4.0 anāhataś cāsvaramūlollasitaparanādavisphāras tantrīmadhyamāsvarasaṃketaka ākaṇṭhakūpāntād upacārataḥ kṛtapratiṣṭhaḥ //
VNSūtraV zu VNSūtra, 13.1, 9.0 anāhataś ca bāhurūpāmbikāśaktir yā āgame nirūpitā tatsvarūpaḥ svapnaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 81.1 anāhatasya śabdasya tasya śabdasya yo dhvaniḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 70.2 vicitraḥ kvaṇako dehe'nāhataḥ śrūyate dhvaniḥ //
HYP, Caturthopadeśaḥ, 100.1 anāhatasya śabdasya dhvanir ya upalabhyate /