Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 1.1 rasaśālāṃ prakurvīta sarvabādhāvivarjite /
RCūM, 3, 1.2 sarvauṣadhamaye deśe ramye kūpasamanvite //
RCūM, 3, 8.1 karaṇāni vicitrāṇi sarvāṇyapi samāharet /
RCūM, 3, 14.2 tatropayogi yaccānyattatsarvaṃ paravidyayā //
RCūM, 3, 15.1 śrīrasāṅkuśayā sarvaṃ mantrayitvā samāharet /
RCūM, 3, 24.2 sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //
RCūM, 3, 31.2 dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ //
RCūM, 4, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //
RCūM, 4, 19.2 sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham //
RCūM, 4, 25.2 gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //
RCūM, 4, 83.1 uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /
RCūM, 5, 42.1 lohābhrakādikaṃ sarvaṃ rasasya parijārayet /
RCūM, 5, 56.2 nābhiyantramidaṃ proktaṃ nandinā sarvavedinā //
RCūM, 5, 92.1 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi /
RCūM, 5, 110.1 gāraśca mṛttikātulyaḥ sarvairetair vimarditā /
RCūM, 7, 10.3 bandhādāne ca sūtasya sarvadoṣāpakarmaṇi //
RCūM, 8, 30.2 drāvaṇaḥ sarvalohānāṃ rasādīnāṃ ca niścitam //
RCūM, 8, 35.1 dehalohakaraṃ sarvaṃ mahārogāpakarṣaṇam /
RCūM, 8, 44.2 sarvavyādhiharaḥ śreṣṭho jarāmṛtyuvināśanaḥ //
RCūM, 8, 47.3 valīpalitavidhvaṃsi sarvavyādhiharaṃ param //
RCūM, 9, 6.1 ratnādijāraṇaścāpi sarvalohādijāraṇaḥ /
RCūM, 9, 10.2 drāvaṇaḥ śodhanaḥ sarvalohānāṃ bhasmanāmapi //
RCūM, 9, 22.1 śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu /
RCūM, 9, 31.1 kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam /
RCūM, 10, 8.2 dehalohakaraṃ tattu sarvarogaharaṃ param //
RCūM, 10, 13.1 niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /
RCūM, 10, 21.1 evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet /
RCūM, 10, 26.2 bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā //
RCūM, 10, 28.3 tattadrogaharair yogaiḥ sarvaroganikṛntanam //
RCūM, 10, 52.1 evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram /
RCūM, 10, 64.1 rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān /
RCūM, 10, 64.2 vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā //
RCūM, 10, 93.1 sarvamekatra saṃcūrṇya paṭena parigālya ca /
RCūM, 10, 94.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //
RCūM, 10, 101.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RCūM, 10, 112.1 rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /
RCūM, 10, 122.1 evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /
RCūM, 10, 131.2 durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //
RCūM, 10, 143.1 sarvamekatra saṃmelya samagandhena yojayet /
RCūM, 10, 145.1 bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam /
RCūM, 10, 147.3 mahāraseṣu sarveṣu tāpyameva varaṃ matam //
RCūM, 11, 17.2 dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ //
RCūM, 11, 39.1 sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /
RCūM, 11, 51.1 vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ /
RCūM, 11, 57.1 manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /
RCūM, 11, 66.1 puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /
RCūM, 11, 108.2 hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ //
RCūM, 11, 109.1 sarvarogaharo vṛṣyo jāraṇāyātiśasyate /
RCūM, 11, 113.1 sādhāraṇarasāḥ sarve mātuluṅgadravāmbunā /
RCūM, 12, 27.2 sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ //
RCūM, 12, 59.1 dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /
RCūM, 12, 61.2 sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //
RCūM, 13, 8.2 kṣayādijān gadān sarvāṃstattadrogānupānataḥ //
RCūM, 13, 11.2 sarvatulyena balinā rasena kṛtakajjalīm //
RCūM, 13, 19.2 garbhiṇīsarvarogeṣu praśastaṃ parikīrtitam //
RCūM, 13, 21.2 vyomasattvaṃ samaṃ sarvaistālakaṃ sarvataḥ samam //
RCūM, 13, 22.2 sarvārdhaśuddhasūtena tasmād dviguṇagandhakaiḥ //
RCūM, 13, 31.1 lohabhasma mṛtaṃ sūtaṃ sarvamekatra mardayet /
RCūM, 13, 34.1 tridoṣajān gadānsarvān kaphavātodbhavānapi /
RCūM, 13, 34.2 asādhyān sarvavaidyānāṃ bheṣajānāṃ ca koṭibhiḥ /
RCūM, 13, 36.2 vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam //
RCūM, 13, 39.1 kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param /
RCūM, 13, 40.3 bahunātra kimuktena sarvarogavināśanam //
RCūM, 13, 42.1 tāvanmātraṃ ca kāntāyaḥ sarvaṃ vāritaraṃ kṛtam /
RCūM, 13, 42.2 aṣṭamāṃśaśca sūtasya sarvebhyaḥ parikīrtitaḥ //
RCūM, 13, 43.1 śukapicchaḥ samaḥ sarvair mardayeccaṇakāmlakaiḥ /
RCūM, 13, 49.2 jñātājñāteṣu sarveṣu gadeṣu vividheṣu ca //
RCūM, 13, 51.3 bilvamekaṃ vinā sarvaṃ pathyamatra prakīrtitam //
RCūM, 13, 53.1 samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam /
RCūM, 13, 53.1 samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam /
RCūM, 13, 53.2 sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam //
RCūM, 13, 59.1 suvarṇaṃ rajataṃ kāntaṃ sarvamauṣadhamāritam /
RCūM, 13, 63.2 yojyaṃ sarveṣu rogeṣu tattadrogānupānataḥ //
RCūM, 13, 64.1 karoti dīpanaṃ tīvraṃ sarvārhaṃ ca priyaṃkaram /
RCūM, 13, 66.2 mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam //
RCūM, 13, 66.2 mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam //
RCūM, 13, 78.1 harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān /
RCūM, 13, 78.2 āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni //
RCūM, 14, 7.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
RCūM, 14, 14.1 lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
RCūM, 14, 22.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //
RCūM, 14, 23.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RCūM, 14, 25.1 vinā bilvaphalaṃ cātra sarvamanyat praśasyate /
RCūM, 14, 29.2 tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //
RCūM, 14, 37.2 rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /
RCūM, 14, 39.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
RCūM, 14, 57.1 itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam /
RCūM, 14, 58.2 sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ //
RCūM, 14, 59.2 sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //
RCūM, 14, 74.1 tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param /
RCūM, 14, 86.0 kharalohāt paraṃ sarvamekaikasmācchatottaram //
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RCūM, 14, 95.1 lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram /
RCūM, 14, 96.2 muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //
RCūM, 14, 123.1 tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /
RCūM, 14, 126.2 kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ //
RCūM, 14, 148.3 taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /
RCūM, 14, 154.2 tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //
RCūM, 14, 156.2 sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //
RCūM, 14, 160.2 sarvān gudajadoṣāṃśca tattadrogānupānataḥ //
RCūM, 14, 177.1 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /
RCūM, 14, 181.1 tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam /
RCūM, 14, 207.2 pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati //
RCūM, 14, 208.1 rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ /
RCūM, 14, 208.2 rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ //
RCūM, 14, 212.2 ghṛtavajjāyate styānaṃ tatsarvamiti kathyate //
RCūM, 14, 221.2 sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu //
RCūM, 14, 228.3 evaṃ kandukayantreṇa sarvatailānyupāharet //
RCūM, 15, 2.1 sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ /
RCūM, 15, 31.2 sarvadoṣavinirmukto rasarājaḥ prajāyate //
RCūM, 15, 54.2 bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam //
RCūM, 15, 56.1 sarvarogān haredeva śaktiyukto guṇādhikaḥ /
RCūM, 15, 58.2 sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //
RCūM, 15, 64.2 evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ //
RCūM, 15, 66.1 sarvairyuktā vividhavidhibhiḥ saṃskṛtībhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /
RCūM, 16, 9.2 grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet //
RCūM, 16, 22.1 sarvāmlagojalopetakāñjikaiḥ svedayettryaham /
RCūM, 16, 24.2 sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ //
RCūM, 16, 54.2 ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ //
RCūM, 16, 59.1 daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ /
RCūM, 16, 63.2 pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam //
RCūM, 16, 69.1 prakarotyekavāreṇa naraṃ sarvāṅgasundaram /
RCūM, 16, 79.2 ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ //
RCūM, 16, 97.1 samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /