Occurrences

Gautamadharmasūtra

Gautamadharmasūtra
GautDhS, 1, 1, 18.0 vāsāṃsi śāṇakṣaumacīrakutapāḥ sarveṣām //
GautDhS, 1, 1, 25.0 yajñiyo vā sarveṣām //
GautDhS, 1, 2, 46.1 pratidvādaśa vā sarveṣu //
GautDhS, 1, 3, 29.1 sarvātithiḥ pratiṣiddhavarjam //
GautDhS, 1, 6, 21.1 śrutaṃ tu sarvebhyo garīyaḥ //
GautDhS, 1, 7, 4.1 yājanādhyāpanapratigrahāḥ sarveṣām //
GautDhS, 1, 8, 24.1 dayā sarvabhūteṣu kṣāntir anasūyā śaucam anāyāso maṅgalam akārpaṇyam aspṛheti //
GautDhS, 2, 1, 7.1 rājño 'dhikaṃ rakṣaṇaṃ sarvabhūtānām //
GautDhS, 2, 1, 67.1 sarve cottarottaraṃ paricareyuḥ //
GautDhS, 2, 2, 1.1 rājā sarvasyeṣṭe brāhmaṇavarjam //
GautDhS, 2, 3, 24.1 sarvavināśe śadaḥ //
GautDhS, 2, 3, 40.1 nidhyanvādhiyācitāvakrītādhayo naṣṭāḥ sarvānaninditān puruṣāparādhena //
GautDhS, 2, 4, 16.1 sarvaṃ vā bhūmau //
GautDhS, 2, 4, 31.1 sarvadharmebhyo garīyaḥ prāḍvivāke satyavacanaṃ satyavacanam //
GautDhS, 2, 5, 36.1 adhaḥśayyāsanino brahmacāriṇaḥ sarve //
GautDhS, 2, 6, 4.1 yathāśraddhaṃ sarvasmin vā //
GautDhS, 2, 7, 26.1 tribhāgādipravṛttau sarvam //
GautDhS, 2, 7, 30.1 sarvaṃ naktam ārdharātrāt //
GautDhS, 2, 7, 41.1 sarve varṣāvidyutstanayitnusaṃnipāte //
GautDhS, 2, 8, 3.1 edhodakayavasamūlaphalamadhvabhayābhyudyataśayyāsanāvasathayānapayodadhidhānāśapharīpriyaṅgusrañmārgaśākāny apraṇodyāni sarveṣām //
GautDhS, 3, 1, 9.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate //
GautDhS, 3, 1, 12.1 upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhiṇe sāmanī bṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvamānāni //
GautDhS, 3, 1, 14.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradāstīrthāny ṛṣinivāsā goṣṭhapariskandhā iti deśāḥ //
GautDhS, 3, 1, 14.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradāstīrthāny ṛṣinivāsā goṣṭhapariskandhā iti deśāḥ //
GautDhS, 3, 1, 20.1 kṛcchrātikṛcchrau cāndrāyaṇam iti sarvaprāyaścittaṃ //
GautDhS, 3, 2, 2.1 tasya vidyāgurūn yonisaṃbandhāṃś ca saṃnipātya sarvāṇy udakādīni pretakāryāṇi kuryuḥ //
GautDhS, 3, 2, 5.1 taṃ sarve 'nvālabheran prācīnāvītino muktaśikhāḥ //
GautDhS, 3, 2, 15.1 sarvāṇy eva tasmin udakādīni pretakarmāṇi kuryuḥ //
GautDhS, 3, 2, 16.1 etad eva śāntyudakaṃ sarveṣūpapātakeṣu sarveṣūpapātakeṣu //
GautDhS, 3, 2, 16.1 etad eva śāntyudakaṃ sarveṣūpapātakeṣu sarveṣūpapātakeṣu //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
GautDhS, 3, 6, 12.1 antarjale vāghamarṣaṇaṃ trir āvartayansarvapāpebhyo vimucyate //
GautDhS, 3, 7, 2.1 marutaḥ prāṇenendre balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇeti //
GautDhS, 3, 7, 10.1 sarvāsv apo vācāmed ahaś ca mādityāś ca punātviti prātā rātriś ca mā varuṇaś ca punātviti sāyam //
GautDhS, 3, 7, 11.1 aṣṭo vā samidha ādadhyād devakṛtasyeti hutvaiva sarvasmād enaso mucyate //
GautDhS, 3, 8, 35.1 tṛtīyaṃ caritvā sarvasmād enaso mucyate //
GautDhS, 3, 8, 36.1 athaitāṃs trīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati sarvair devair jñāto bhavati //
GautDhS, 3, 8, 36.1 athaitāṃs trīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati sarvair devair jñāto bhavati //
GautDhS, 3, 9, 9.1 namaḥ svāheti vā sarvān //
GautDhS, 3, 9, 16.1 evam āptvā vipāpo vipāpmā sarvam eno hanti //
GautDhS, 3, 10, 3.1 sarvaṃ vā pūrvajasyetarān bibhṛyāt pitṛvat //
GautDhS, 3, 10, 8.1 samadhā cetaratsarvam //