Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 3.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ bhūtānām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 7.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ chandasām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 2, 9.0 catuṣṭayaṃ vā idaṃ sarvam asyaiva sarvasyāptyai //
ŚāṅkhĀ, 1, 2, 9.0 catuṣṭayaṃ vā idaṃ sarvam asyaiva sarvasyāptyai //
ŚāṅkhĀ, 1, 2, 23.0 prajāpatir vai vāmadevaḥ prajāpatāveva tat sarvān kāmān ṛdhnuvanti //
ŚāṅkhĀ, 1, 4, 5.0 etābhir vai devāḥ sarvā aṣṭīr āśnuvata //
ŚāṅkhĀ, 1, 4, 6.0 tatho evaitad yajamānā etābhir eva sarvā aṣṭīr aśnuvate //
ŚāṅkhĀ, 1, 4, 9.0 adbhir hīdaṃ sarvaṃ parimattam //
ŚāṅkhĀ, 1, 7, 14.0 kāmapraṃ ha vai sarveṣāṃ parārdhyam //
ŚāṅkhĀ, 2, 1, 36.0 tad yathā ha vai dāruṇaḥ śleṣma saṃśleṣaṇaṃ syāt paricarmaṇyaṃ vaivam eva sūdadohāḥ sarveṣāṃ vedānāṃ śaṃśleṣiṇī //
ŚāṅkhĀ, 2, 4, 9.0 iyaṃ hi sarveṣu bhūteṣu hitā //
ŚāṅkhĀ, 2, 4, 18.0 tasmāddhābhyāṃ pakṣābhyāṃ sarvāṇi karmāṇi samaśnute //
ŚāṅkhĀ, 2, 5, 6.0 tasmād ayam aṅguṣṭhaḥ sarvā aṅgulīḥ pratyeti //
ŚāṅkhĀ, 2, 6, 6.0 sapta vai chandāṃsi sarveṣām eva chandasām āptyai //
ŚāṅkhĀ, 2, 16, 12.0 sarve vai kāmā etasmin antarukthe //
ŚāṅkhĀ, 2, 16, 13.0 tad yathā vraje paśūn avasṛjyārgaleṣīke parivyayed evam evaitaiḥ padānuṣaṅgaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhĀ, 2, 17, 8.0 vāggha sarvāṇi bhūtāni //
ŚāṅkhĀ, 2, 17, 9.0 atho vāg idaṃ sarvam iti //
ŚāṅkhĀ, 2, 17, 30.0 tad ya evaṃ vidvān etad ahaḥ śaṃsati sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 3, 2, 1.0 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti //
ŚāṅkhĀ, 3, 4, 13.0 tad yathā rathena dhāvayan rathacakre paryavekṣeta evam ahorātre paryavekṣeta evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni //
ŚāṅkhĀ, 3, 6, 12.0 etāvad idaṃ sarvam //
ŚāṅkhĀ, 3, 6, 13.0 idaṃ sarvam asmītyevainaṃ tad āha //
ŚāṅkhĀ, 4, 1, 8.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 2, 7.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 6, 3.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāyābhyarcyante //
ŚāṅkhĀ, 4, 6, 5.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāya yujyante //
ŚāṅkhĀ, 4, 6, 7.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāya saṃnamante //
ŚāṅkhĀ, 4, 6, 11.0 tad yathaitacchrīmattamaṃ yaśasvitamaṃ tejasvitamam iti śastreṣu bhavati evaṃ haiva sa sarveṣu bhūteṣu śrīmattamo yaśasvitamastejasvitamo bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 9, 7.1 tvayi pañcamaṃ mukhaṃ tena mukhena sarvāṇi bhūtānyatsi /
ŚāṅkhĀ, 4, 12, 14.0 tā vā etāḥ sarvā devatā vāyum eva praviśya vāyau mṛtvā na mṛcchante //
ŚāṅkhĀ, 4, 13, 17.0 tā vā etāḥ sarvā devatāḥ prāṇam eva praviśya prāṇe mṛtvā na mṛcchante //
ŚāṅkhĀ, 4, 14, 14.0 tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 4, 14, 14.0 tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 4, 14, 16.0 tatho evaivaṃ vidvān prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād utkrāmati //
ŚāṅkhĀ, 5, 2, 7.0 sa yo mām āyur amṛtam ityupāste sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 5, 2, 11.0 ekabhūyaṃ vai prāṇā bhūtvaivaikaikam etāni sarvāṇi prajñāpayantīti //
ŚāṅkhĀ, 5, 2, 12.0 vācaṃ vadantīṃ sarve prāṇā anuvadanti //
ŚāṅkhĀ, 5, 2, 13.0 cakṣuḥ paśyat sarve prāṇā anupaśyanti //
ŚāṅkhĀ, 5, 2, 14.0 śrotraṃ śṛṇvat sarve prāṇā anuśṛṇvanti //
ŚāṅkhĀ, 5, 2, 15.0 mano dhyāyat sarve prāṇā anudhyāyanti //
ŚāṅkhĀ, 5, 2, 16.0 prāṇaṃ prāṇantaṃ sarve prāṇā anuprāṇanti //
ŚāṅkhĀ, 5, 3, 14.0 saiṣā prāṇe sarvāptiḥ //
ŚāṅkhĀ, 5, 3, 20.0 tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 21.0 cakṣuḥ sarvai rūpaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 22.0 śrotraṃ sarvaiḥ śabdaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 23.0 manaḥ sarvair dhyānaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 25.0 yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ //
ŚāṅkhĀ, 5, 3, 28.0 saiṣā prāṇe sarvāptiḥ //
ŚāṅkhĀ, 5, 3, 39.0 tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 40.0 cakṣuḥ sarvai rūpaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 41.0 śrotraṃ sarvaiḥ śabdaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 42.0 manaḥ sarvair dhyānaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 43.0 sa yadāsmāccharīrād utkrāmati sahaivaitaiḥ sarvair utkrāmati //
ŚāṅkhĀ, 5, 4, 1.0 vāg evāsmin sarvāṇi nāmānyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 2.0 vācā sarvāṇi nāmānyāpnoti //
ŚāṅkhĀ, 5, 4, 3.0 prāṇa evāsmin sarve gandhā abhivisṛjyante //
ŚāṅkhĀ, 5, 4, 4.0 prāṇena sarvān gandhān āpnoti //
ŚāṅkhĀ, 5, 4, 5.0 cakṣur evāsmin sarvāṇi rūpāṇyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 6.0 cakṣuṣā sarvāṇi rūpāṇyāpnoti //
ŚāṅkhĀ, 5, 4, 7.0 śrotram evāsmin sarve śabdā abhivisṛjyante //
ŚāṅkhĀ, 5, 4, 8.0 śrotreṇa sarvāñchabdān āpnoti //
ŚāṅkhĀ, 5, 4, 9.0 mana evāsmin sarvāṇi dhyātānyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 10.0 manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 5, 4, 12.0 atha yathāsmai prajñāyai sarvāṇi bhūtānyekaṃ bhavanti tad vyākhyāsyāmaḥ //
ŚāṅkhĀ, 5, 6, 1.0 prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti //
ŚāṅkhĀ, 5, 6, 2.0 prajñayā prāṇaṃ samāruhya prāṇena sarvān gandhān āpnoti //
ŚāṅkhĀ, 5, 6, 3.0 prajñayā cakṣuḥ samāruhya cakṣuṣā sarvāṇi rūpāṇyāpnoti //
ŚāṅkhĀ, 5, 6, 4.0 prajñayā śrotraṃ samāruhya śrotreṇa sarvāñchabdān āpnoti //
ŚāṅkhĀ, 5, 6, 5.0 prajñayā jihvāṃ samāruhya jihvayā sarvān rasān āpnoti //
ŚāṅkhĀ, 5, 6, 6.0 prajñayā hastau samāruhya hastābhyāṃ sarvāṇi karmāṇyāpnoti //
ŚāṅkhĀ, 5, 6, 9.0 prajñayā pādau samāruhya pādābhyāṃ sarvā ityā āpnoti //
ŚāṅkhĀ, 5, 6, 10.0 prajñayā manaḥ samāruhya manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 6, 3, 3.0 bṛhan pāṇḍaravāsā atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdheti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 3, 4.0 sa yo haitam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā bhavati //
ŚāṅkhĀ, 6, 8, 4.0 sa yo haitam evam upāste pūryate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 15, 4.0 sa yo haitam evam upāste sarvaṃ hāsmā idaṃ śraiṣṭhyāya yamyate //
ŚāṅkhĀ, 6, 16, 4.0 sa yo haitam evam upāste prajāyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 17, 4.0 sa yo haitam evam upāste eteṣāṃ sarveṣām ātmā bhavati //
ŚāṅkhĀ, 6, 18, 4.0 sa yo haitam evam upāste eteṣāṃ sarveṣām ātmā bhavati //
ŚāṅkhĀ, 6, 20, 2.0 tad enaṃ vāk sarvair nāmabhiḥ sahāpyeti //
ŚāṅkhĀ, 6, 20, 3.0 cakṣuḥ sarvai rūpaiḥ sahāpyeti //
ŚāṅkhĀ, 6, 20, 4.0 śrotraṃ sarvaiḥ śabdaiḥ sahāpyeti //
ŚāṅkhĀ, 6, 20, 5.0 manaḥ sarvair dhyātaiḥ sahāpyeti //
ŚāṅkhĀ, 6, 20, 6.0 sa yadā pratibudhyate yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devāḥ devebhyo lokāḥ //
ŚāṅkhĀ, 6, 20, 14.0 sa yadā vijajñe 'tha hatvāsurān vijitya sarveṣāṃ ca devānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait //
ŚāṅkhĀ, 6, 20, 15.0 tatho evaivaṃ vidvān sarvān pāpmano 'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhĀ, 6, 20, 15.0 tatho evaivaṃ vidvān sarvān pāpmano 'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhĀ, 7, 2, 12.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur etīti nu māṇḍūkeyānām //
ŚāṅkhĀ, 7, 3, 2.0 sa yadi nirbhujaḥ khalu vai vayaṃ madhyamo vāk prāṇena mātā jāyā prajñā vāg bṛhadgatirvālisarvamuttamam //
ŚāṅkhĀ, 7, 4, 6.0 puruṣo 'yaṃ sarvam āṇḍam //
ŚāṅkhĀ, 7, 4, 17.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 5, 5.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 6, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 7, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 8, 2.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 12, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 13, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 14, 6.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 16, 2.0 tad etad ekam eva sarvaṃ abhyanūktam //
ŚāṅkhĀ, 7, 16, 3.0 mātā ca hyevedaṃ pitā ca prajā ca sarvam //
ŚāṅkhĀ, 7, 16, 5.0 aditir hevedaṃ sarvaṃ yad idaṃ kiṃcid viśvabhūtam //
ŚāṅkhĀ, 7, 16, 8.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 17, 3.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 18, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 19, 10.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 20, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 21, 5.0 gatinivṛttisthitibhir idaṃ sarvaṃ saṃdhīyate //
ŚāṅkhĀ, 7, 21, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 22, 4.0 atha yānyanyāni kṣudrāṇi mahābhūtaiḥ saṃdhīyante saiṣā sarvavibhūtasaṃhitā //
ŚāṅkhĀ, 7, 22, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 23, 1.0 sarvā vāg brahmeti ha smāha lauhikyaḥ //
ŚāṅkhĀ, 7, 23, 4.0 saiṣā vāk sarvaśabdā bhavati //
ŚāṅkhĀ, 7, 23, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 23, 6.0 yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati //
ŚāṅkhĀ, 8, 1, 2.0 tadu yathā śālāvaṃśe sarve 'nye vaṃśāḥ samāhitāḥ syur evam evaitasmin prāṇe sarva ātmā samāhitaḥ //
ŚāṅkhĀ, 8, 1, 2.0 tadu yathā śālāvaṃśe sarve 'nye vaṃśāḥ samāhitāḥ syur evam evaitasmin prāṇe sarva ātmā samāhitaḥ //
ŚāṅkhĀ, 8, 1, 10.0 putrī paśumān bhavati sarvam āyur etyasyāruṇikeyo devayāṃcakre //
ŚāṅkhĀ, 8, 2, 19.0 putrī paśumān bhavati sarvam āyur eti //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
ŚāṅkhĀ, 8, 7, 19.0 saiṣā sarvasyai vāca upaniṣat //
ŚāṅkhĀ, 8, 7, 20.0 sarvā haivemāḥ sarvasyai vāca upaniṣadaḥ //
ŚāṅkhĀ, 8, 7, 20.0 sarvā haivemāḥ sarvasyai vāca upaniṣadaḥ //
ŚāṅkhĀ, 8, 8, 7.0 eṣa u haiva sarvāṃ vācaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 10, 1, 4.0 etāsu ha vai sarvāsu hutaṃ bhavati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
ŚāṅkhĀ, 10, 2, 4.0 pṛthivī tṛptā yat kiṃcit pṛthivyāpihitaṃ bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 3, 4.0 ākāśas tṛpto yat kiṃcākāśenāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 4, 3.0 ādityas tṛpto divaṃ tarpayati dyaus tṛptā yat kiṃcid divāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 5, 9.0 saṃvatsaras tṛpto yat kiṃcit saṃvatsareṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 6, 4.0 avāntaradiśas tṛptā yat kiṃcāvāntaradigbhir apihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 7, 5.0 samudro tṛpto yat kiṃcit samudreṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 11, 8, 3.0 mṛtyave brāhmaṇaṃ api sarvam āyur aśīyāyuṣmān māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 12, 1, 1.3 tan mahyaṃ samaduḥ sarva eta ādityāso adityā saṃvidānāḥ //
ŚāṅkhĀ, 12, 4, 3.2 asya vijñānam anusaṃrabhadhvam imaṃ paścād anujīvātha sarve //
ŚāṅkhĀ, 12, 7, 2.2 taṃ paśyanti kavayaḥ sarvavīrā yathā sapatnān samare saheyuḥ //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 8.0 tad etad brahmāpūrvam aparam anaparam anantaram abāhyam ayam ātmā brahma sarvānubhūr ity anuśāsanam iti yājñavalkyaḥ //