Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 3.0 sarveṣām aviśeṣāt //
KātyŚS, 1, 1, 18.0 vaitānikeṣu sarvaṃ sarvārthatvāt //
KātyŚS, 1, 1, 18.0 vaitānikeṣu sarvaṃ sarvārthatvāt //
KātyŚS, 1, 3, 28.0 aprakaraṇotpattir anārabhyavāda āśrayitvāt sarvaguṇaḥ //
KātyŚS, 1, 7, 7.0 ahargaṇe subrahmaṇyāyāḥ sarvopalakṣaṇaṃ prakṛtivat //
KātyŚS, 1, 8, 1.0 guṇānām ekārthānāṃ sarvārambhaś coditatvāt //
KātyŚS, 1, 9, 5.0 sarveṣāṃ vobhayam avidhānāt //
KātyŚS, 1, 9, 12.0 sarvahuta ekakapālaḥ //
KātyŚS, 5, 4, 3.0 sarvaṃ vā vibhajya prākṛtatvāt //
KātyŚS, 5, 5, 4.0 sarvāṇi havīṃṣy uttarasyām āsādayati //
KātyŚS, 5, 8, 33.0 sāmidhenipraiṣādy ājyabhāgābhyāṃ yajñopavītinaḥ sarve //
KātyŚS, 5, 9, 2.0 sarvebhyo 'vadyati yathāpūrvaṃ somavadbhyo madhyāt sakṛtsakṛt //
KātyŚS, 5, 9, 15.0 sarve prāśnanti vā //
KātyŚS, 5, 9, 19.0 savye samavadāya sarvebhyo yathāvaniktaṃ piṇḍān dadāty asāv etat ta iti //
KātyŚS, 5, 9, 21.0 yajñopavītinaḥ sarve niṣkramyodañco 'kṣann amīmadantety āhavanīyam upatiṣṭhante dvābhyām //
KātyŚS, 5, 10, 4.0 udaṅmukhaḥ sarvam //
KātyŚS, 5, 10, 10.0 sarveṣām avadānaṃ sakṛtsakṛd atiriktavarjam //
KātyŚS, 6, 7, 23.0 saguṇasthāne 'guṇaḥ sarvavikāra ekatvāt //
KātyŚS, 6, 8, 6.0 saṃ te mana iti hṛdayam abhighārya sarvam //
KātyŚS, 6, 8, 22.0 sarvaṃ juhoti //
KātyŚS, 6, 9, 20.0 sarvā vā jāghanyāviśeṣāt //
KātyŚS, 6, 10, 29.0 pākayajñeṣv avattasyāsarvahomaḥ //
KātyŚS, 6, 10, 34.0 vapāṃ hutvā trīṇi pañca sarvāṇi vāvadyati //
KātyŚS, 6, 10, 35.0 sarvābhāve śeṣāt sviṣṭakṛtaḥ //
KātyŚS, 10, 2, 39.0 sarvebhyaḥ dattvā pratihartre paścāt //
KātyŚS, 10, 3, 20.0 ā pātraprakṣālanāt kṛtvokthyaṃ vigṛhṇāti pūrvavad indrāya tveti sarvebhyaḥ //
KātyŚS, 10, 7, 16.0 sarvā vā savanīyasaumyabhāvāt //
KātyŚS, 10, 8, 18.0 sarve nidhanam upayanti //
KātyŚS, 10, 8, 27.0 agnīvaruṇābhyāṃ sarvahutaṃ śeṣam //
KātyŚS, 15, 4, 45.0 āpaḥ svarāja iti marīcīr gṛhītvā gṛhītvāñjalinā sarvāsu saṃsṛjati //
KātyŚS, 20, 1, 1.0 rājayajño 'śvamedhaḥ sarvakāmasya //
KātyŚS, 20, 1, 29.0 trirūpaṃ sarvarūpaṃ vā //
KātyŚS, 20, 2, 15.0 pakvānnaṃ ca sarveṣu //
KātyŚS, 20, 4, 32.0 ājyasaktudhānālājānām ekaikaṃ juhoti prāṇāya svāheti pratimantraṃ sarvarātram āvartam //
KātyŚS, 20, 7, 16.0 sarvahutena mahimnā carati yas te 'hann iti juhoti //
KātyŚS, 20, 8, 22.0 sarvaṃ vā śruteḥ //
KātyŚS, 21, 1, 15.0 sarvasvaṃ brāhmaṇasya //
KātyŚS, 21, 2, 1.0 sarvamedhaḥ sarvakāmasya //
KātyŚS, 21, 2, 4.0 agniṣṭut traya ukthyā indrastut sūryastud vaiśvadevastut vājapeyo 'ptoryāmaḥ sarvam asminn ālabhate //
KātyŚS, 21, 4, 4.0 anaḍuho vimucya vimucyantām iti dakṣiṇā sīraṃ nirasyāśvatthe va iti sarvauṣadhaṃ vapati //
KātyŚS, 21, 4, 18.0 sarveṣāṃ vādhojānu //
KātyŚS, 21, 4, 30.0 āsandī sopadhānā dakṣiṇānaḍvān yavāś ca sarvaṃ purāṇam //