Occurrences

Aitareyabrāhmaṇa
Gautamadharmasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Varāhapurāṇa
Garuḍapurāṇa
Hitopadeśa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasādhyāyaṭīkā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 9, 4.0 antataḥ sarveṇātmanā pratitiṣṭhati sarvasmin ha vā etasmin pratitiṣṭhaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etena punarabhiṣekeṇābhiṣiktaḥ kṣatriyaḥ pratyavarohati //
Gautamadharmasūtra
GautDhS, 2, 6, 4.1 yathāśraddhaṃ sarvasmin vā //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
Buddhacarita
BCar, 7, 49.2 dharme sthitāḥ pūrvayugānurūpe sarve bhavanto hi maharṣikalpāḥ //
Carakasaṃhitā
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Lalitavistara
LalVis, 3, 27.1 evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni tāni sarvāṇi vyavalokayantaḥ sarvāṇi sadoṣāṇyadrākṣuḥ /
Mahābhārata
MBh, 1, 142, 16.3 te paśyanto mahad yuddhaṃ sarve vyathitacetasaḥ //
MBh, 1, 198, 2.2 tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ //
MBh, 1, 199, 5.2 paravanto vayaṃ rājaṃstvayi sarve sahānugāḥ /
MBh, 2, 1, 6.10 ete kṛtā mayā sarve tasmād icchāmi phalguna //
MBh, 5, 3, 23.2 nihatā vā raṇe sarve svapsyanti vasudhātale //
MBh, 5, 87, 14.2 āsanebhyo 'calan sarve pūjayanto janārdanam //
MBh, 5, 92, 34.2 āsanebhyo 'calan sarve pūjayanto janārdanam //
MBh, 5, 190, 1.2 cakāra yatnaṃ drupadaḥ sarvasmin svajane mahat /
MBh, 6, 116, 39.1 sarvasminmānuṣe loke vettyeko hi dhanaṃjayaḥ /
MBh, 7, 5, 11.2 taṃ vayaṃ sahitāḥ sarve prakariṣyāma māriṣa //
MBh, 7, 89, 36.2 nirāśā vijaye sarve manye śocanti putrakāḥ //
MBh, 9, 29, 31.1 tasmād gacchāmahe sarve yatra rājā yudhiṣṭhiraḥ /
MBh, 12, 67, 30.2 apatatrasire sarve svadharme ca dadhur manaḥ //
MBh, 12, 220, 60.1 sarve saṃhatam aiśvaryam īśvarāḥ pratipedire /
MBh, 12, 255, 17.2 utpannatyāginaḥ sarve janā āsannamatsarāḥ //
MBh, 12, 346, 6.2 kāryaṃ cātithyam asmābhir vayaṃ sarve kuṭumbinaḥ //
MBh, 12, 349, 12.1 vayaṃ hi bhavatā sarve guṇakrītā viśeṣataḥ /
MBh, 13, 8, 2.2 manuṣyaloke sarvasmin yad amutreha cāpyuta //
Manusmṛti
ManuS, 6, 44.2 samatā caiva sarvasminn etan muktasya lakṣaṇam //
Rāmāyaṇa
Rām, Bā, 66, 19.1 nipetuś ca narāḥ sarve tena śabdena mohitāḥ /
Rām, Ki, 54, 18.2 parivāryāṅgadaṃ sarve vyavasyan prāyam āsitum //
Rām, Yu, 41, 10.1 saṃtrastahṛdayāḥ sarve prākārād avaruhya te /
Rām, Utt, 81, 13.1 tasmād yajāmahe sarve pārthivārthe durāsadam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 14.1 ato 'nyathā vā yasya syāt sarve te kālacoditāḥ /
Daśakumāracarita
DKCar, 1, 5, 25.5 kriyāvasāne sati indrajālapuruṣāḥ sarve gacchantu bhavantaḥ iti dvijanmanoccairucyamāne sarve māyāmānavā yathāyathamantarbhāvaṃ gatāḥ /
Harivaṃśa
HV, 16, 13.1 upayujya ca gāṃ sarve guros tasya nyavedayan /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 19, 24.2 mucukundaśca puṇyātmā sarve śakrasamā yudhi //
KūPur, 1, 21, 38.2 gatvā sarve susaṃrabdhāḥ saptarṣīṇāṃ tadāśramam //
KūPur, 1, 21, 75.2 gautamo 'triragastyaśca sarve rudraparāyaṇāḥ //
KūPur, 2, 5, 22.3 namāma sarve hṛdi saṃniviṣṭaṃ pracetasaṃ brahmamayaṃ pavitram //
Liṅgapurāṇa
LiPur, 1, 17, 8.2 śuṣke ca sthāvare sarve tvanāvṛṣṭyā ca sarvaśaḥ //
LiPur, 1, 44, 17.1 tamimaṃ mama saṃdeśādyūyaṃ sarve'pi saṃmatāḥ /
LiPur, 1, 66, 57.1 tasya putrāḥ sapta bhavan sarve vitatatejasaḥ /
LiPur, 1, 89, 12.1 vahnau vidhūme 'tyaṅgāre sarvasminbhuktavajjane /
LiPur, 2, 50, 11.1 atīvadurjaye prāpte bale sarve niṣūdite /
Nāradasmṛti
NāSmṛ, 2, 18, 43.2 evam evāgamā sarve śuddhim āyānti rājasu //
Suśrutasaṃhitā
Su, Sū., 7, 16.1 etāni dehe sarvasmin dehasyāvayave tathā /
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 32, 16.3 sarvasminneva dehe tu dehasyāvayave tathā //
Varāhapurāṇa
VarPur, 27, 7.2 tatra gacchāmahe sarve kailāsanilayaṃ prabhum //
Garuḍapurāṇa
GarPur, 1, 147, 71.1 arocako vamiḥ śvāsaḥ sarvasminrasage jvare /
Hitopadeśa
Hitop, 2, 31.11 karaṭako brūte sarvasminn adhikāre ya eva niyuktaḥ pradhānamantrī sa karotu /
Rasahṛdayatantra
RHT, 18, 45.2 tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca //
Rasaprakāśasudhākara
RPSudh, 7, 34.3 vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 5.0 yataḥ sarvasminn apyatra granthe 'nyatrāpi ca śuddhagandhaka eva kīcanasi dvimūlabījam //
Ānandakanda
ĀK, 1, 20, 28.1 sarvasminsamaye śāstre muktirastyantakālajā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 2.0 sarvadā sarvasmin kāle nityage cāvasthike ca //
ĀVDīp zu Ca, Sū., 26, 12, 2.0 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 82.2 vidhireṣa prayojyastu sarvasmin poṭṭalīrase //
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 220.2 sarve te kṣipramanuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 28.2 tyaktvodīcīṃ diśaṃ sarve yāmo yāmyāmanuttamām //
SkPur (Rkh), Revākhaṇḍa, 33, 35.1 bhavato matamājñāya sarve gatvāgnimandiram /
SkPur (Rkh), Revākhaṇḍa, 83, 103.1 sarvadevamayā gāvaḥ sarve devās tadātmakāḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 16.2 śaṅkhacakradharasyeśā nāhaṃ sarve surāsurāḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 5.2 sthāvare jaṅgame sarve bhūtagrāme caturvidhe //