Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1021
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san // (1) Par.?
bhūdharanāmāyaṃ yantraḥ procyate // (2) Par.?
tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ // (3) Par.?
śuddhaṃ gandhakasvarūpaṃ ca gurumukhād avajñeyam // (4) Par.?
yataḥ sarvasminn apyatra granthe 'nyatrāpi ca śuddhagandhaka eva kīcanasi dvimūlabījam // (5) Par.?
ata eva sarvatra gandhakaśuddhiyuktir gopitaiṣeti jñeyam // (6) Par.?
sadoṣe ca gandhake jārite na kāryasiddhiriti tu gurumukhād gandhakaśuddhir avagantavyā // (7) Par.?
tathā pūrvakṣiptagandhakaṣoḍaśabhāge jīrṇe punaḥ koḍīyakamūrchāyāśugandhakaṣoḍaśabhāgaṃ kṣiptvā koḍīyakaṃ dattvā haṭhāgnir jvālanīyaḥ // (8) Par.?
evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati // (9) Par.?
tena ca rasena rūpyaṃ tāmraṃ lohaṃ vaṅgaṃ nāgaṃ pittalaṃ kāṃsyaṃ ceti sapta lohāni abhyañjya gālitāni pañcadaśasuvarṇāni bhavanti // (10) Par.?
iti jīrṇahemarājisūtasya gandhakajāraṇaṃ pañcamam // (11) Par.?
Duration=0.039964914321899 secs.