Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Mātṛkābhedatantra
Narmamālā
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Śukasaptati
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 10.0 ekapadāṃ śaṃsaty ekadhedaṃ sarvam asānīty atho sarvāṃ chandaskṛtim āpnavānīti //
Aitareyabrāhmaṇa
AB, 3, 46, 9.0 sa eteṣu lokeṣv ātmānaṃ dadhāty asmin yajamānaloke 'sminn amṛtaloke 'smin svarge loke sa sarvāṃ duriṣṭim atyeti //
AB, 4, 23, 3.0 so 'kāmayata kathaṃ nu gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ṛdhnuyām iti taṃ vai tejasaiva purastāt paryabhavac chandobhir madhyato 'kṣarair upariṣṭād gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ārdhnot //
AB, 4, 23, 3.0 so 'kāmayata kathaṃ nu gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ṛdhnuyām iti taṃ vai tejasaiva purastāt paryabhavac chandobhir madhyato 'kṣarair upariṣṭād gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ārdhnot //
AB, 4, 23, 4.0 sarvām ṛddhim ṛdhnoti ya evaṃ veda //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
Atharvaveda (Śaunaka)
AVŚ, 11, 2, 25.2 na te dūraṃ na pariṣṭhāsti te bhava sadyaḥ sarvāṃ pari paśyasi bhūmiṃ pūrvasmāddhaṃsyuttarasmint samudre //
Bhāradvājaśrautasūtra
BhārŚS, 7, 16, 2.0 juhvām upastīrya hiraṇyaśakalam avadhāya sarvāṃ vapām avadyati //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 6.14 sarvāṃ ca sāvitrīm anvāha /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 47.0 paścād agneḥ paccho 'rdharcaśaḥ sarvām ityanūcya vedam ārabhyāgne vratapata iti ghṛtenāktāḥ samidha ādadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 235, 6.0 tad u hātraiva sarvāṃ virājam āpnoti //
JB, 2, 155, 18.0 sa trayīṃ vidyāṃ sarvāṃ śriyaṃ sarvam annādyam api yad idaṃ trirātre sahasraṃ procyate tad abhisaṃbabhūva //
Khādiragṛhyasūtra
KhādGS, 2, 4, 22.0 tasmā anvāha sāvitrīṃ paccho 'rdharcaśaḥ sarvām iti sāvitrīṃ vācayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
Kāṭhakasaṃhitā
KS, 8, 15, 8.0 yat kiṃ ca sarvam agnaye bhāgaṃ prādāt sarvām ṛddhim ṛdhnoti //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 2, 6.0 yat kiṃca sarvam evāgnaye bhāgaṃ pradāya sarvām ṛddhim ṛdhnoti //
Mānavagṛhyasūtra
MānGS, 1, 22, 14.1 tāṃ trir avagṛhṇīyāt tāṃ dvir avakṛtya tāṃ sakṛt samasyet pādaśo 'rdharcaśaḥ sarvām antena //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 17.0 sarvām u vṛddhim ārdhnuvan sthiteva hy eṣā vyāhṛtiḥ //
PB, 10, 4, 6.0 triḥ purastād rathantaraṃ upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhaṃ tanvate //
PB, 10, 4, 9.0 trir vevopariṣṭād rathantaram upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhād uttiṣṭhanti //
PB, 13, 12, 3.0 vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati //
Pāraskaragṛhyasūtra
PārGS, 2, 3, 5.0 paccho 'rdharcaśaḥ sarvāṃ ca tṛtīyena sahānuvartayan //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 10.1 gavāṃ praviśantīnāṃ yā paścāt syāt tasyāḥ śiro 'bhyanumṛjya puccham anumṛjya pāṇī saṃhṛtyānaṅgamejayas tiṣṭhet sarvāṃ rātriṃ dvitīyam āvartayan /
Taittirīyasaṃhitā
TS, 2, 1, 2, 7.3 tasmān manuṣyāḥ sarvāṃ vācam vadanti /
TS, 3, 4, 3, 8.2 yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ vā prāśnīyāt /
TS, 3, 4, 3, 8.4 sarvām eva prāśnīyād indriyam evātman dhatte /
Vārāhagṛhyasūtra
VārGS, 5, 26.4 paccho 'rdharcaśaḥ sarvām antataḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 2.0 mithunībhūya ca na tayā saha sarvāṃ rātriṃ śayīta //
Āpastambagṛhyasūtra
ĀpGS, 11, 10.1 paccho 'rdharcaśas tatas sarvām //
Āpastambaśrautasūtra
ĀpŚS, 19, 17, 17.1 yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ vā yajamāna evānvahaṃ prāśnīyāt //
ĀpŚS, 20, 10, 5.1 astamita āditye ṣaṭtriṃśatam adhvaryava upatalpān adhiruhya khādiraiḥ sruvaiḥ sarvāṃ rātrim annahomāñ juhvati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 5.1 tasya vāsasā pāṇibhyāṃ ca pāṇī saṃgṛhya sāvitrīm anvāha paccho 'rdharcaśaḥ sarvām //
ĀśvGS, 3, 2, 4.1 sāvitrīm anvāha paccho 'rdharcaśaḥ sarvām iti tṛtīyam //
ĀśvGS, 4, 3, 25.0 sarvāṃ yathāṅgaṃ vinikṣipya carmaṇā pracchādyemam agne camasaṃ mā vijihvara iti praṇītāpraṇayanam anumantrayate //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 8, 1, 23.2 prāṇau vai sakhā bhakṣastatprāṇamupahvayata upahūtaṃ heg iti taccharīramupahvayate tatsarvāmupahvayate //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 10, 6, 2, 11.3 sarvāṃ haitāṃ dīptiṃ dīpyate 'smiṃś ca loke 'muṣmiṃś ca ya evaṃ veda //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 13.0 atha tṛtīyayā śakuntalā nāḍapityapsarā bharatam dadhe paraḥsahasrān indrāyāśvān medhyān ya āharadvijitya pṛthivīṃ sarvāmiti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 8, 7.0 eṣa u haiva sarvāṃ vācaṃ veda ya evaṃ veda //
Avadānaśataka
AvŚat, 4, 4.1 atha bhagavāṃstad rūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yena sa dhūpa upari vihāyasam abhyudgamya sarvāṃ ca śrāvastīṃ sphuritvā mahadabhrakūṭavad avasthitaḥ /
Lalitavistara
LalVis, 12, 104.1 aśrauṣīdbhikṣavo rājā śuddhodano nāma gopāyāḥ śākyakanyāyā imāmevaṃrūpāṃ sarvāṃ gāthāṃ pratibhānanirdeśam /
Mahābhārata
MBh, 1, 3, 92.6 sarvām eva siddhiṃ prāpsyasi /
MBh, 1, 13, 10.4 cacāra pṛthivīṃ sarvāṃ yatra sāyaṃgṛho muniḥ /
MBh, 1, 32, 23.3 anantabhogaḥ parigṛhya sarvāṃ yathāham evaṃ balabhid yathā vā //
MBh, 1, 36, 7.2 cacāra sarvāṃ pṛthivīṃ mahātmā na cāpi dārān manasāpyakāṅkṣat //
MBh, 1, 56, 19.2 mahīṃ vijayate sarvāṃ śatrūṃścāpi parājayet /
MBh, 1, 61, 81.2 yaḥ sarvāṃ ghātayāmāsa pṛthivīṃ puruṣādhamaḥ /
MBh, 1, 88, 22.1 sarvām imāṃ pṛthivīṃ nirjigāya prasthe baddhvā hyadadaṃ brāhmaṇebhyaḥ /
MBh, 1, 89, 23.1 suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām /
MBh, 1, 144, 14.2 pṛthivīm akhilāṃ jitvā sarvāṃ sāgaramekhalām /
MBh, 1, 144, 14.3 sthāpayitvā vaśe sarvāṃ saparvatavanāṃ śubhām /
MBh, 1, 191, 10.2 kuru brāhmaṇasāt sarvām aśvamedhe mahākratau //
MBh, 1, 202, 9.1 tataḥ sarvāṃ mahīṃ jetum ārabdhāvugraśāsanau /
MBh, 1, 209, 24.13 jitvā tu pṛthivīṃ sarvāṃ rājasūyaṃ kariṣyati /
MBh, 2, 11, 55.1 sa vijitya mahīṃ sarvāṃ saśailavanakānanām /
MBh, 2, 43, 1.3 śanair dadarśa tāṃ sarvāṃ sabhāṃ śakuninā saha //
MBh, 2, 46, 20.1 sarvāṃ hi pṛthivīṃ dṛṣṭvā yudhiṣṭhiravaśānugām /
MBh, 2, 60, 41.1 tyajeta sarvāṃ pṛthivīṃ samṛddhāṃ yudhiṣṭhiraḥ satyam atho na jahyāt /
MBh, 3, 1, 43.2 āśvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan //
MBh, 3, 34, 18.2 ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ //
MBh, 3, 49, 24.2 ekāgrāṃ pṛthivīṃ sarvāṃ purā rājan karoti saḥ //
MBh, 3, 64, 15.1 sa vai bhraman mahīṃ sarvāṃ kvacid āsādya kiṃcana /
MBh, 3, 132, 8.2 sarvāṃ rātrim adhyayanaṃ karoṣi nedaṃ pitaḥ samyag ivopavartate //
MBh, 3, 189, 23.1 vijitya pṛthivīṃ sarvāṃ modamānaḥ sukhī bhava /
MBh, 3, 206, 30.1 sa tu gatvā dvijaḥ sarvāṃ śuśrūṣāṃ kṛtavāṃs tadā /
MBh, 3, 222, 17.2 tāṃ sarvāṃ śṛṇu me satyāṃ satyabhāme yaśasvini //
MBh, 3, 230, 14.2 kṣaṇena vyadhamat sarvāṃ citrasenasya vāhinīm //
MBh, 4, 17, 25.1 pratāpya pṛthivīṃ sarvāṃ raśmivān iva tejasā /
MBh, 4, 36, 15.2 sarvāṃ senām upādāya na me santīha sainikāḥ //
MBh, 4, 64, 36.2 itikartavyatāṃ sarvāṃ rājanyatha yudhiṣṭhire //
MBh, 5, 22, 3.2 sarvāṃ śriyaṃ hyātmavīryeṇa labdhvā paryākārṣuḥ pāṇḍavā mahyam eva //
MBh, 5, 43, 13.1 yastvetebhyaḥ pravased dvādaśebhyaḥ sarvām apīmāṃ pṛthivīṃ praśiṣyāt /
MBh, 5, 47, 25.2 sarvāṃ diśaṃ saṃpatantaṃ samīkṣya tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 54, 28.1 sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt /
MBh, 5, 70, 81.2 pāṇḍavān dhārtarāṣṭrāṃśca sarvāṃ ca pṛthivīm imām //
MBh, 5, 91, 5.1 paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 5, 93, 2.1 jīmūta iva gharmānte sarvāṃ saṃśrāvayan sabhām /
MBh, 5, 93, 25.2 akhilāṃ bhokṣyase sarvāṃ pṛthivīṃ pṛthivīpate //
MBh, 5, 94, 5.2 akhilāṃ bubhuje sarvāṃ pṛthivīm iti naḥ śrutam //
MBh, 5, 127, 41.2 yadbhuṅkṣe pṛthivīṃ sarvāṃ śūrair nihatakaṇṭakām //
MBh, 5, 136, 9.2 rakṣemāṃ pṛthivīṃ sarvāṃ mṛtyor daṃṣṭrāntaraṃ gatām //
MBh, 5, 146, 8.2 cacāra pṛthivīṃ pāṇḍuḥ sarvāṃ parapuraṃjayaḥ //
MBh, 6, 50, 12.2 mahīṃ cakruścitāṃ sarvāṃ śaśaśoṇitasaṃnibhām //
MBh, 6, 59, 7.1 udīrṇāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 6, 82, 49.2 parivārya camūṃ sarvāṃ prayayuḥ śibiraṃ prati //
MBh, 6, 112, 86.1 tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 7, 9, 17.1 saṃplāvayanmahīṃ sarvāṃ mānavair āstaraṃstadā /
MBh, 7, 11, 7.2 senāṃ praharṣayan sarvām idaṃ vacanam abravīt //
MBh, 7, 48, 14.1 kṣobhayitvā camūṃ sarvāṃ nalinīm iva kuñjaraḥ /
MBh, 7, 63, 32.2 grased vyūhaḥ kṣitiṃ sarvām iti bhūtāni menire //
MBh, 7, 71, 23.2 ya imāṃ pṛthivīṃ rājan dagdhuṃ sarvāṃ samudyataḥ //
MBh, 7, 106, 14.1 yo 'jayat pṛthivīṃ sarvāṃ rathenaikena vīryavān /
MBh, 8, 3, 3.1 sa śabdaḥ pṛthivīṃ sarvāṃ pūrayāmāsa sarvaśaḥ /
MBh, 8, 29, 17.2 sarvām imāṃ yaḥ pṛthivīṃ saheta tathā vidvān yotsyamāno 'smi tena //
MBh, 9, 6, 3.1 udyatāṃ pṛthivīṃ sarvāṃ sasurāsuramānavām /
MBh, 9, 6, 8.3 nikhilāṃ pṛthivīṃ sarvāṃ praśāsantu hatadviṣaḥ //
MBh, 9, 23, 62.2 dadāha sarvāṃ tava putrasenām amṛṣyamāṇastarasā tarasvī //
MBh, 9, 48, 7.2 asakṛt pṛthivīṃ sarvāṃ hatakṣatriyapuṃgavām //
MBh, 10, 1, 13.1 ājñāpya pṛthivīṃ sarvāṃ sthitvā mūrdhni ca saṃjaya /
MBh, 12, 14, 36.2 tvaṃ tu sarvāṃ mahīṃ labdhvā kuruṣe svayam āpadam //
MBh, 12, 29, 87.2 ya imāṃ pṛthivīṃ sarvāṃ vijitya sahasāgarām //
MBh, 12, 49, 31.1 dadāha pṛthivīṃ sarvāṃ saptadvīpāṃ sapattanām /
MBh, 12, 93, 10.2 api sarvāṃ mahīṃ labdhvā kṣipram eva vinaśyati //
MBh, 12, 109, 16.1 pitṝn daśa tu mātaikā sarvāṃ vā pṛthivīm api /
MBh, 12, 187, 54.1 etāṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim /
MBh, 12, 216, 22.1 yadā tu pṛthivīṃ sarvāṃ yajamāno 'nuparyayāḥ /
MBh, 12, 241, 9.1 evaṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim /
MBh, 13, 108, 14.2 daśa caiva pitṝnmātā sarvāṃ vā pṛthivīm api //
MBh, 13, 137, 4.2 śaśāsa sarvāṃ pṛthivīṃ haihayaḥ satyavikramaḥ //
MBh, 13, 138, 4.2 apūrayanmahaughena mahīṃ sarvāṃ ca pārthiva //
MBh, 14, 9, 28.2 divaṃ devendra pṛthivīṃ caiva sarvāṃ saṃveṣṭayestvaṃ svabalenaiva śakra /
MBh, 14, 13, 6.1 labdhvāpi pṛthivīṃ sarvāṃ sahasthāvarajaṅgamām /
MBh, 14, 15, 30.1 dharmeṇa rājā dharmajñaḥ pātu sarvāṃ vasuṃdharām /
Rāmāyaṇa
Rām, Bā, 35, 5.2 nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat //
Rām, Bā, 38, 13.2 samudramālinīṃ sarvāṃ pṛthivīm anugacchata //
Rām, Bā, 39, 6.1 tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam /
Rām, Bā, 44, 5.3 imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava //
Rām, Bā, 64, 19.1 kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ /
Rām, Bā, 73, 13.2 kampayan medinīṃ sarvāṃ pātayaṃś ca drumāñ śubhān //
Rām, Ay, 2, 1.1 tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ /
Rām, Ay, 18, 10.1 nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha /
Rām, Ay, 37, 21.1 tām avekṣya purīṃ sarvāṃ rāmam evānucintayan /
Rām, Ay, 106, 13.1 saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām /
Rām, Ki, 38, 33.1 āvṛtya pṛthivīṃ sarvāṃ parvatāṃś ca vanāni ca /
Rām, Ki, 46, 8.1 uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ /
Rām, Su, 13, 1.2 avekṣamāṇaśca mahīṃ sarvāṃ tām anvavaikṣata //
Rām, Su, 18, 18.1 vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm /
Rām, Yu, 4, 29.2 sarvām eko hyavaṣṭabhya rarakṣa harivāhinīm //
Rām, Yu, 8, 4.1 sarvāṃ sāgaraparyantāṃ saśailavanakānanām /
Rām, Yu, 26, 3.2 sabhāṃ saṃnādayan sarvām ityuvāca mahābalaḥ //
Rām, Yu, 28, 36.1 tatastu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā /
Rām, Yu, 32, 4.1 sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām /
Rām, Yu, 113, 16.2 praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ //
Rām, Utt, 26, 46.2 jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ //
Rām, Utt, 33, 23.2 punar narāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt //
Rām, Utt, 34, 1.2 cacāra pṛthivīṃ sarvām anirviṇṇastathā kṛtaḥ //
Rām, Utt, 66, 11.2 pūrvām api diśaṃ sarvām athāpaśyannarādhipaḥ //
Rām, Utt, 75, 6.2 śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ //
Rām, Utt, 78, 4.1 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 12.2 yāntas tiryak tanuṃ sarvāṃ daṇḍavat stambhayanti cet //
AHS, Nidānasthāna, 2, 58.2 tāpayantas tanuṃ sarvāṃ tulyadūṣyādivardhitāḥ //
AHS, Nidānasthāna, 15, 27.2 vyāyacchanti tanuṃ doṣāḥ sarvām ā pādamastakam //
Bodhicaryāvatāra
BoCA, 4, 4.2 etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati //
BoCA, 5, 13.1 bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati /
Laṅkāvatārasūtra
LAS, 2, 10.2 nirīkṣya pariṣadaṃ sarvām alapī sugatātmajam //
Liṅgapurāṇa
LiPur, 2, 5, 80.1 māṅgalyairvividhaiḥ sarvāmayodhyāṃ dhvajamālinīm /
Matsyapurāṇa
MPur, 42, 23.1 sarvām imāṃ pṛthivīṃ nirjigāya ṛddhāṃ mahīmadadāṃ brāhmaṇebhyaḥ /
MPur, 44, 11.1 evaṃ prācīmanvadahattataḥ sarvāṃ sa dakṣiṇām /
MPur, 167, 30.2 carataḥ pṛthivīṃ sarvāṃ na kukṣyantaḥ samīkṣitaḥ //
Suśrutasaṃhitā
Su, Cik., 21, 11.1 kriyāṃ puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet /
Viṣṇupurāṇa
ViPur, 3, 18, 24.2 mohitāstatyajuḥ sarvāṃ trayīmārgāśritāṃ kathām //
ViPur, 5, 37, 54.2 yathemāṃ nagarīṃ sarvāṃ samudraḥ plāvayiṣyati //
Viṣṇusmṛti
ViSmṛ, 90, 28.1 sarvāṃ caturdaśīṃ nadījale snātvā dharmarājānaṃ pūjayitvā sarvapāpebhyaḥ pūto bhavati //
Yājñavalkyasmṛti
YāSmṛ, 2, 198.2 bhṛtim ardhapathe sarvāṃ pradāpyas tyājako 'pi ca //
Garuḍapurāṇa
GarPur, 1, 147, 45.1 tāpayantastanuṃ sarvāṃ tulyadṛṣṭyādivardhitāḥ /
Mātṛkābhedatantra
MBhT, 13, 3.2 mahāśaṅkhākhyamālāyāṃ sarvāṃ vidyāṃ japet sudhīḥ //
Narmamālā
KṣNarm, 2, 38.2 jānannapi lipiṃ sarvāmoṃkāramalikhacchanaiḥ //
Rasaratnākara
RRĀ, V.kh., 18, 113.1 vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ /
RRĀ, V.kh., 18, 129.2 tenaiva vedhayetsarvāṃ saśailavanakānanām /
Rasendracūḍāmaṇi
RCūM, 11, 17.2 dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
Rasārṇava
RArṇ, 12, 254.1 paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām /
Skandapurāṇa
SkPur, 5, 8.1 candrādityagatiṃ sarvāṃ tārāgrahagatiṃ tathā /
Śukasaptati
Śusa, 17, 3.5 tatputraḥ pitrā sarvāmapi kramādvidyāṃ grāhitaḥ /
Haribhaktivilāsa
HBhVil, 2, 252.3 vīkṣayen medinīṃ sarvāṃ kiṃ punaś copasannatān //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 42.3, 3.0 taduparyaṅgārāṃstadupari sattvapātanagolāṃśca nikṣipya sarvāṃ koṣṭhīṃ kokilaiḥ pūrayitvaikabhastrayā dhamet //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 24.0 pūrve ca sa bhagavān mahābhijñājñānābhibhūs tathāgato 'nabhisaṃbuddho 'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 11.1 pṛthivīmadahansarvāṃ saśailavanakānanām /
SkPur (Rkh), Revākhaṇḍa, 39, 23.2 cacāra pṛthivīṃ sarvāṃ saśailavanakānanām //
SkPur (Rkh), Revākhaṇḍa, 83, 37.2 aṭāṭyata dharāṃ sarvāṃ parvatāṃśca vanāni ca //
SkPur (Rkh), Revākhaṇḍa, 151, 20.2 bhokṣyase pṛthivīṃ sarvāṃ bhrātṛbhiḥ saha saṃbhṛtām //
SkPur (Rkh), Revākhaṇḍa, 159, 11.1 sahitvā yātanāṃ sarvāṃ gatvā vaivasvatakṣayam /
SkPur (Rkh), Revākhaṇḍa, 176, 6.3 babhrāma pṛthivīṃ sarvāṃ kamaṇḍaludharaḥ śubhām //