Occurrences

Carakasaṃhitā
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Mahābhārata
MBh, 3, 187, 33.2 abhibhūḥ sarvago 'nanto hṛṣīkeśa urukramaḥ //
MBh, 3, 292, 12.2 antarikṣe 'ntarikṣasthaḥ pavanaḥ sarvagas tathā //
MBh, 12, 327, 50.3 bṛhantaṃ sarvagaṃ devam īśānaṃ varadaṃ prabhum //
MBh, 13, 17, 102.1 prabhāvaḥ sarvago vāyur aryamā savitā raviḥ /
MBh, 13, 135, 27.1 sarvagaḥ sarvavid bhānur viṣvakseno janārdanaḥ /
Liṅgapurāṇa
LiPur, 1, 17, 12.2 sattvena sarvago viṣṇuḥ sarvātmatve maheśvaraḥ //
LiPur, 1, 29, 68.1 śaptaś ca sarvagaḥ śūlī pinākī nīlalohitaḥ /
LiPur, 1, 38, 2.2 parameśo jagannāthaḥ śaṅkarastveṣa sarvagaḥ /
LiPur, 1, 41, 36.1 kṣitirvāyuḥ pumānaṃbhaḥ suṣiraṃ sarvagaṃ tathā /
LiPur, 1, 42, 27.2 rakṣako jagatāṃ yasmātpitā me putra sarvaga //
LiPur, 1, 65, 55.2 jaṭī daṇḍī śikhaṇḍī ca sarvagaḥ sarvabhāvanaḥ //
LiPur, 1, 65, 140.2 avedanīya āvedyaḥ sarvagaś ca sukhāvahaḥ //
LiPur, 1, 82, 9.1 sarvagaḥ sarvadaḥ śāntaḥ sa me pāpaṃ vyapohatu /
LiPur, 1, 95, 3.2 sarvajñaṃ sarvagaṃ viṣṇuṃ sarvadevabhavodbhavam //
LiPur, 2, 9, 23.2 satyaḥ sarvaga ityādi śivasya guṇacintanā //
Matsyapurāṇa
MPur, 50, 54.2 kāśī baladharādbhīmājjajñe vai sarvagaṃ sutam //
MPur, 102, 30.1 sukṛtaṃ duṣkṛtaṃ caiva sarvaṃ paśyasi sarvaga /
Viṣṇupurāṇa
ViPur, 3, 2, 32.1 sarvagaḥ sarvadharmā ca devānīkādayastathā /
ViPur, 4, 20, 46.1 kāśī ca bhīmasenād eva sarvagaṃ sutam avāpa //
ViPur, 6, 7, 76.1 śubhāśrayaḥ sa cittasya sarvagasya tathātmanaḥ /
Viṣṇusmṛti
ViSmṛ, 98, 31.1 sarvaga //
Bhāgavatapurāṇa
BhāgPur, 11, 11, 20.2 upārameta virajaṃ mano mayy arpya sarvage //
Garuḍapurāṇa
GarPur, 1, 5, 11.2 virajāḥ sarvagaścaiva tasya putrau mahātmanaḥ //
GarPur, 1, 31, 27.1 jiṣṇave sarvadevānāṃ sarvagāya mahātmane /
GarPur, 1, 34, 54.2 kartre hartre sureśāya sarvagāya namonamaḥ //
GarPur, 1, 67, 43.2 madhye stambhaṃ vijānīyānmokṣaḥ sarvatra sarvage //
GarPur, 1, 140, 40.1 devako ghaṭotkacaśca hyabhimanyuśca sarvagaḥ /
Skandapurāṇa
SkPur, 4, 18.2 stutvā taṃ sarvagaṃ devaṃ nīlalohitamavyayam //
SkPur, 21, 49.1 sūkṣmebhyaścāpi sūkṣmāya sarvagāya mahātmane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 53.2 sarvatradṛksarvaga eva devo jagāma cādarśanamādikartā //
SkPur (Rkh), Revākhaṇḍa, 189, 7.2 namo namaste deveśa surārtihara sarvaga /
Sātvatatantra
SātT, 4, 76.1 jñātvāpi sarvagaṃ viṣṇuṃ tāratamyena prītimān /
SātT, 4, 77.1 pratimādiṣv eva harau prītimān na tu sarvage /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 21.1 sarvānandaḥ sarvaharaḥ sarvagaḥ sarvavaśyakṛt /