Occurrences

Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa

Mahābhārata
MBh, 3, 248, 11.2 vismitas tām anindyāṅgīṃ dṛṣṭvāsīd dhṛṣṭamānasaḥ //
MBh, 3, 253, 11.3 anindyarūpā suviśālanetrā śarīratulyā kurupuṃgavānām //
MBh, 3, 265, 29.1 ityuktvā tām anindyāṅgīṃ sa rākṣasagaṇeśvaraḥ /
MBh, 12, 223, 15.1 dṛḍhabhaktir anindyātmā śrutavān anṛśaṃsavān /
MBh, 12, 287, 42.2 yam ārabhatyanindyātmā na so 'rthaḥ parisīdati //
MBh, 13, 40, 55.2 upāsīnām anindyāṅgīṃ kathābhiḥ samalobhayat //
MBh, 15, 23, 10.2 strīdharmiṇīm anindyāṅgīṃ tathā dyūtaparājitām //
Rāmāyaṇa
Rām, Ki, 20, 25.2 vyavasyata prāyam anindyavarṇā upopaveṣṭuṃ bhuvi yatra vālī //
Kirātārjunīya
Kir, 4, 19.1 janair upagrāmam anindyakarmabhir viviktabhāveṅgitabhūṣaṇair vṛtāḥ /
Kir, 6, 2.1 tam anindyabandina ivendrasutaṃ vihitālinikvaṇajayadhvanayaḥ /
Matsyapurāṇa
MPur, 83, 25.2 homaścaturbhiratha vedapurāṇavidbhirdāntair anindyacaritākṛtibhirdvijendraiḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 58.1 yadā tu sarvābhir atīva hārdād vṛtaḥ sa kanyābhir anindyakīrtiḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 112.1 parapākarucir na syād anindyāmantraṇād ṛte /
Garuḍapurāṇa
GarPur, 1, 96, 22.2 parapākarucirna syādanindyāmantraṇādṛte //