Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Amarakośa
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 4, 4, 10.0 atho idaṃ savanaṃ kevalaṃ ta iti mādhyaṃdinaṃ vai savanaṃ kevalam mādhyaṃdinād evainaṃ tat savanāt saṃnirmimīte //
AB, 4, 4, 10.0 atho idaṃ savanaṃ kevalaṃ ta iti mādhyaṃdinaṃ vai savanaṃ kevalam mādhyaṃdinād evainaṃ tat savanāt saṃnirmimīte //
AB, 6, 11, 2.0 aindrīr anvāhaindro vai yajñas triṣṭubho 'nvāha traiṣṭubham vai mādhyaṃdinaṃ savanam //
Atharvaprāyaścittāni
AVPr, 3, 3, 15.0 aindraṃ mādhyaṃdinaṃ savanam //
AVPr, 6, 9, 6.0 prātaḥsavanaṃ cen mādhyaṃdinaṃ savanam abhyastamiyād agnir mā pātu vasubhiḥ purastād iti juhuyāt //
Atharvaveda (Śaunaka)
AVŚ, 6, 47, 3.1 idaṃ tṛtīyaṃ savanaṃ kavīnām ṛtena ye camasam airayanta /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 25, 2.0 tasya trivṛt prātaḥsavanaṃ pañcadaśaṃ mādhyaṃdinaṃ savanaṃ saptadaśaṃ tṛtīyasavanam //
BaudhŚS, 16, 25, 7.0 tasya pañcadaśaṃ prātaḥsavanaṃ saptadaśaṃ mādhyaṃdinaṃ savanam ekaviṃśaṃ tṛtīyasavanam //
BaudhŚS, 16, 25, 12.0 tasya saptadaśaṃ prātaḥsavanam ekaviṃśaṃ mādhyaṃdinaṃ savanaṃ triṇava ārbhavaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāni saṣoḍaśikāni //
Chāndogyopaniṣad
ChU, 2, 24, 1.3 rudrāṇāṃ mādhyaṃdinaṃ savanam /
ChU, 3, 16, 3.1 atha yāni catuścatvāriṃśadvarṣāṇi tan mādhyaṃdinaṃ savanam /
ChU, 3, 16, 3.3 traiṣṭubhaṃ mādhyaṃdinaṃ savanam /
Gopathabrāhmaṇa
GB, 1, 5, 4, 8.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 11.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 14.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 17.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 21.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 27.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 4, 31.0 tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam //
GB, 1, 5, 23, 13.2 mādhyaṃdinaḥ saptadaśena kᄆptas trayastriṃśena savanaṃ tṛtīyam //
GB, 2, 3, 17, 5.0 svargo vai loko mādhyaṃdinaṃ savanam //
GB, 2, 3, 23, 7.0 yad v eva niṣkevalyāny ekaṃ ha vā agre savanam āsīt prātaḥsavanam eva //
GB, 2, 3, 23, 8.0 atha haitaṃ prajāpatir indrāya jyeṣṭhāya putrāyaitat savanaṃ niramimīta yan mādhyaṃdinaṃ savanam //
GB, 2, 4, 4, 5.0 aindraṃ hi traiṣṭubhaṃ mādhyaṃdinaṃ savanam //
GB, 2, 4, 4, 15.0 antarikṣaloko mādhyaṃdinaṃ savanam //
GB, 2, 4, 18, 12.0 dhītarasaṃ vā etat savanaṃ yat tṛtīyasavanam //
GB, 2, 6, 7, 28.0 atho etair eva sendraṃ tṛtīyasavanam etair jāgataṃ savanam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 37, 3.3 aindraṃ vai mādhyandinaṃ savanam aindro 'sau lokaḥ /
JUB, 4, 2, 6.2 atha yāni catuścatvāriṃśataṃ varṣāṇi tan mādhyandinaṃ savanam //
JUB, 4, 2, 8.1 traiṣṭubham mādhyandinaṃ savanam /
Jaiminīyabrāhmaṇa
JB, 1, 4, 10.0 tad eva mādhyaṃdinaṃ savanam //
JB, 1, 141, 12.0 traiṣṭubhaṃ mādhyaṃdinaṃ savanam //
JB, 1, 180, 18.0 kākubhaṃ hi mādhyaṃdinaṃ savanam //
JB, 1, 242, 1.0 tasya vā etasyāgniṣṭomasya gāyatrīm eva prātassavanaṃ sampadyate triṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jagatīṃ tṛtīyasavanam //
JB, 1, 242, 4.0 atha catvāri chandāṃsi mādhyaṃdinaṃ savanaṃ gāyatrī bṛhatī kakup triṣṭup //
JB, 1, 243, 2.0 gāyatraṃ vai prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam //
JB, 1, 243, 4.0 tasyo evākṣaraśo gāyatrīm eva prātassavanaṃ sampadyate triṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jagatīṃ tṛtīyasavanam //
JB, 1, 243, 5.0 ekānnasaptatiḥ prātassavanasya stotriyāṣ ṣaṣṭis triṣṭubho mādhyaṃdinaṃ savanaṃ caturviṃśatiś ca jagatīs tṛtīyasavanam ekā ca kakup //
JB, 1, 263, 2.0 gāyatraṃ vai prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam //
JB, 1, 265, 1.0 gāyatraṃ vai prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam //
JB, 1, 266, 1.0 gāyatraṃ vai prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam //
JB, 1, 281, 8.0 rudrāṇāṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanam //
JB, 1, 284, 12.0 atha horjo jānāyanaḥ kapivanaṃ bhauvāyanaṃ papraccha yad gāyatraṃ prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam atha keyam anuṣṭub ayātayāmnī savanamukhāny upāpataty āntād yajñaṃ vahatīti //
JB, 1, 288, 22.0 sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate //
JB, 1, 321, 10.0 āmahīyavapratipad eva mādhyaṃdinaṃ savanam āsīt //
JB, 1, 343, 8.0 tasya mādhyaṃdinaṃ savanam āyatanam //
Jaiminīyaśrautasūtra
JaimŚS, 16, 34.0 saṃtiṣṭhate prātaḥ savanam //
JaimŚS, 17, 1.0 etayaivāvṛtā mādhyandinaṃ savanaṃ prasiddham //
JaimŚS, 18, 28.0 saṃtiṣṭhate mādhyandinaṃ savanam //
Kauṣītakibrāhmaṇa
KauṣB, 12, 7, 10.0 yacchrapayanti yat paśupuroḍāśena caranti tena mādhyaṃdinaṃ savanaṃ tīvrīkṛtam //
Maitrāyaṇīsaṃhitā
MS, 3, 7, 4, 1.19 paśavo vai tṛtīyaṃ savanaṃ /
Pañcaviṃśabrāhmaṇa
PB, 5, 10, 10.0 tataḥ paśupuroḍāśenaikādaśakapālena tataḥ savanīyenaikādaśakapālena tato marutvatīyenaikādaśakapālena tataś caruṇaindreṇa tan mādhyandinaṃ savanaṃ saṃtiṣṭhate //
PB, 5, 10, 11.0 paśunā pracaranti tataḥ savanīyena dvādaśakapālena tato vaiśvadevena dvādaśakapālena tataś caruṇāgnimārutena tat tṛtīyaṃ savanaṃ saṃtiṣṭhate //
PB, 6, 3, 11.0 yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kva tarhi turīyaṃ chando 'nuṣṭub iti //
PB, 6, 3, 11.0 yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kva tarhi turīyaṃ chando 'nuṣṭub iti //
PB, 7, 3, 1.0 etāvatā vāva mādhyandinaṃ savanaṃ pupuve //
PB, 7, 3, 21.0 triṇidhanaṃ bhavaty etena vai mādhyandinaṃ savanaṃ pratiṣṭhitaṃ yat triṇidhanaṃ yat triṇidhanaṃ na syād apratiṣṭhitaṃ mādhyandinaṃ savanaṃ syāt //
PB, 7, 3, 21.0 triṇidhanaṃ bhavaty etena vai mādhyandinaṃ savanaṃ pratiṣṭhitaṃ yat triṇidhanaṃ yat triṇidhanaṃ na syād apratiṣṭhitaṃ mādhyandinaṃ savanaṃ syāt //
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
PB, 7, 4, 6.0 yannvity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kasmād bṛhatyā madhyandine stuvantīti //
PB, 9, 1, 15.0 yathā vā ahno mādhyandinaṃ savanaṃ triṇidhanāyatanam evam eṣa rātrer madhyamaḥ paryāyas triṇidhanāyatanaḥ salokatvāya //
PB, 9, 7, 2.0 mādhyandinaṃ vā eṣa savanaṃ nikāmayamāno 'bhyatiricyate yaḥ prātassavanād atiricyate tasmān marutvatīṣu stuvanti marutvaddhi mādhyandinaṃ savanaṃ tasmād u gāyatrīṣu gāyatraṃ hi prātassavanam //
PB, 9, 7, 7.0 tṛtīyasavanaṃ vā eṣa nikāmayamāno 'bhyatiricyate yo mādhyandināt savanād atiricyate tasmād ādityavatīṣu stuvanty ādityaṃ hi tṛtīyasavanaṃ tasmād u bṛhatīṣu bārhataṃ hi mādhyandinaṃ savanam //
PB, 13, 9, 2.0 marutvaddhi mādhyandinaṃ savanam //
Taittirīyasaṃhitā
TS, 2, 2, 9, 6.2 yad ekādaśakapālo bhavaty ekādaśākṣarā triṣṭup traiṣṭubham mādhyaṃdinaṃ savanam mādhyaṃdinam eva savanaṃ tenāpnoti /
TS, 3, 1, 9, 2.4 idaṃ tṛtīyaṃ savanaṃ kavīnām ṛtena ye camasam airayanta /
TS, 6, 1, 9, 12.0 paśavo hi tṛtīyaṃ savanam //
TS, 6, 4, 5, 12.0 traiṣṭubham mādhyaṃdinaṃ savanam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 3.2 turīyāditya savanaṃ ta indriyam ātasthāvamṛtaṃ divi /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 3, 5.2 gāyatraṃ vai prātaḥsavanaṃ traiṣṭubham mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanam /
ŚBM, 5, 5, 3, 3.2 saptadaśam mādhyandinaṃ savanam pañcadaśaṃ tṛtīyasavanaṃ sahokthaiḥ saha ṣoḍaśinā saha rātryā //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
Ṛgveda
ṚV, 4, 34, 4.2 pibata vājā ṛbhavo dade vo mahi tṛtīyaṃ savanam madāya //
ṚV, 4, 35, 7.1 prātaḥ sutam apibo haryaśva mādhyandinaṃ savanaṃ kevalaṃ te /
ṚV, 5, 44, 9.1 samudram āsām ava tasthe agrimā na riṣyati savanaṃ yasminn āyatā /
ṚV, 8, 50, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚV, 10, 76, 3.1 tad iddhy asya savanaṃ viver apo yathā purā manave gātum aśret /
ṚV, 10, 96, 13.1 apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te /
Ṛgvedakhilāni
ṚVKh, 3, 2, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚVKh, 3, 4, 7.2 turīyāditya savanaṃ ta indriyam ātasthāv amṛtaṃ divi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 12.1 gāyatraṃ traiṣṭubhaṃ jagad iti gāyatraṃ vai prātaḥsavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ savanāny eva tad yathāsthānaṃ yathārūpaṃ kalpayati //
Mahābhārata
MBh, 13, 59, 17.1 tṛtīyaṃ savanaṃ tat te vaiśvadevaṃ yudhiṣṭhira /
Amarakośa
AKośa, 2, 454.2 svādhyāyaḥ syājjapaḥ sutyābhiṣavaḥ savanaṃ ca sā //
Liṅgapurāṇa
LiPur, 1, 2, 9.1 savanaṃ brahmaṇaścaiva yugakalpaś ca tasya tu /
LiPur, 1, 4, 43.2 savanaṃ yugasāhasraṃ sarvadevodbhavasya tu //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 13.0 savanam iti kālanirdeśaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 36.0 sarvatra raudrasavanameva snānakālaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 11.1 garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā /
Garuḍapurāṇa
GarPur, 1, 93, 11.1 garbhādhānamṛtau puṃsaḥ savanaṃ spandanātpurā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 29.2 garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā /
Haribhaktivilāsa
HBhVil, 3, 237.3 yates trisavanaṃ snānaṃ sakṛt tu brahmacāriṇaḥ //