Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 8, 17.1 sā daṣṭā sahasā bhūmau patitā gatacetanā /
MBh, 1, 16, 15.1 vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ /
MBh, 1, 16, 36.11 jagad āvṛtya sahasā sadhūmo 'gnir iva jvalan /
MBh, 1, 20, 5.3 pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ /
MBh, 1, 29, 7.2 tau dṛṣṭvā sahasā khedaṃ jagāma vinatātmajaḥ /
MBh, 1, 37, 27.1 tasmād idaṃ tvayā bālyāt sahasā duṣkṛtaṃ kṛtam /
MBh, 1, 67, 33.2 ityevam uktvā sahasā praṇidhāya manasvinī /
MBh, 1, 68, 13.103 cintayāmāsa sahasā kāryagauravakāraṇāt /
MBh, 1, 78, 23.1 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām /
MBh, 1, 91, 5.1 tato 'bhavan suragaṇāḥ sahasāvāṅmukhāstadā /
MBh, 1, 96, 53.38 ambābravīt tato bhīṣmaṃ tvayāhaṃ sahasā hṛtā /
MBh, 1, 98, 13.9 papāta sahasā bhūmau tataḥ kruddho bṛhaspatiḥ //
MBh, 1, 111, 4.13 pāṇḍum utthāya sahasā gantukāmaṃ maharṣibhiḥ /
MBh, 1, 114, 12.1 kuntī vyāghrabhayodvignā sahasotpatitā kila /
MBh, 1, 116, 13.3 taṃ śrutvā karuṇaṃ śabdaṃ sahasotpatitaṃ tadā //
MBh, 1, 116, 16.2 hatāham iti vikruśya sahasopajagāma ha //
MBh, 1, 116, 22.15 papāta sahasā bhūmau chinnamūla iva drumaḥ /
MBh, 1, 116, 30.4 papāta sahasā bhūmau chinnamūla iva drumaḥ /
MBh, 1, 117, 33.3 kauravāḥ sahasotpatya sādhu sādhviti vismitāḥ //
MBh, 1, 118, 24.2 hāhā putreti kausalyā papāta sahasā bhuvi //
MBh, 1, 124, 26.1 sahasā cukruśustatra narāḥ śatasahasraśaḥ /
MBh, 1, 125, 2.2 puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ //
MBh, 1, 125, 15.2 sahasaivotthito raṅge bhindann iva nabhastalam //
MBh, 1, 128, 4.72 tataḥ kirīṭī sahasā pāñcālaṃ samabhidravat /
MBh, 1, 128, 4.111 pāñcālasya rathasyeṣām āplutya sahasānadat /
MBh, 1, 136, 9.9 dattvāgniṃ sahasā bhīmo nirjagāma bilena saḥ /
MBh, 1, 136, 16.2 na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ //
MBh, 1, 136, 18.5 bilān nirgatya sahasā bhrātṝn mātaram eva ca /
MBh, 1, 151, 18.12 virūpaḥ sahasā tasthau tarjayitvā vṛkodaram /
MBh, 1, 178, 3.2 kṛṣṇā mamaiṣetyabhibhāṣamāṇā nṛpāsanebhyaḥ sahasopatasthuḥ //
MBh, 1, 178, 17.34 utthitaḥ sahasā tatra bhrātṛmadhye mahābalaḥ /
MBh, 1, 179, 16.2 vivyādha lakṣyaṃ nipapāta tacca chidreṇa bhūmau sahasātividdham //
MBh, 1, 179, 22.13 vinyasya mālāṃ vinayena tasthau vihāya rājñaḥ sahasā nṛpātmajā //
MBh, 1, 180, 19.1 ya eṣa vṛkṣaṃ tarasāvarujya rājñāṃ vikāre sahasā nivṛttaḥ /
MBh, 1, 181, 6.3 ityevam uktvā rājānaḥ sahasā dudruvur dvijān //
MBh, 1, 189, 23.1 sa prāñjalir vinatenānanena pravepamānaḥ sahasaivam uktaḥ /
MBh, 1, 210, 2.23 keśavaḥ sahasā rājañ jahāsa ca nananda ca /
MBh, 1, 210, 15.4 yatirūpadharaṃ pārthaṃ visṛjya sahasā hariḥ /
MBh, 1, 212, 1.323 tasyāṃ copagato bhāvaḥ pārthasya sahasāgataḥ /
MBh, 1, 212, 12.2 antardvīpāt samutpetuḥ sahasā sahitāstadā /
MBh, 1, 215, 11.110 tejasā viprahīṇatvāt sahasā havyavāhana /
MBh, 1, 215, 11.120 sahasā prajvalatyagniḥ kruddho vāyusamīritaḥ /
MBh, 1, 219, 35.2 vipradravantaṃ sahasā dadarśa madhusūdanaḥ //
MBh, 1, 224, 20.1 tato 'bhyagacchat sahasā mandapālo 'pi bhārata /
MBh, 2, 5, 4.2 sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha /
MBh, 2, 68, 15.2 uvācedaṃ sahasaivopagamya siṃho yathā haimavataḥ śṛgālam //
MBh, 3, 1, 3.1 kathaṃ caiśvaryavibhraṣṭāḥ sahasā duḥkham eyuṣaḥ /
MBh, 3, 5, 20.2 etāvad uktvā dhṛtarāṣṭro 'nvapadyad antarveśma sahasotthāya rājan /
MBh, 3, 12, 46.1 kirmīraś cāpi sahasā vṛkṣam utpāṭya pāṇḍavam /
MBh, 3, 13, 84.1 sahasotpatya vegena sarvān ādāya vīryavān /
MBh, 3, 13, 94.2 saṃhatya bhīmasenāya vyākṣipat sahasā karam //
MBh, 3, 20, 12.2 yantāram asya sahasā tribhir bāṇaiḥ samarpayat //
MBh, 3, 23, 10.2 śilāvarṣeṇa sahasā mahatā māṃ samāvṛṇot //
MBh, 3, 23, 13.2 te bhayārtā diśaḥ sarvāḥ sahasā vipradudruvuḥ //
MBh, 3, 23, 36.2 dvidhā cakāra sahasā prajajvāla ca tejasā //
MBh, 3, 59, 7.2 sahasā duḥkham āsādya sukumārī tapasvinī //
MBh, 3, 60, 20.1 sahasābhyāgatāṃ bhaimīm abhyāśaparivartinīm /
MBh, 3, 62, 7.2 suptaṃ mamarda sahasā ceṣṭamānaṃ mahītale //
MBh, 3, 65, 30.2 dṛṣṭvā sudevaṃ sahasā bhrātur iṣṭaṃ dvijottamam //
MBh, 3, 71, 20.2 akasmāt sahasā prāptaṃ strīmantraṃ na sma vindati //
MBh, 3, 73, 13.1 atha prajvalitas tatra sahasā havyavāhanaḥ /
MBh, 3, 73, 26.2 utsṛjya sahasā putrau keśinīm idam abravīt //
MBh, 3, 73, 27.2 tato dṛṣṭvaiva sahasā bāṣpam utsṛṣṭavān aham //
MBh, 3, 98, 21.1 sa evam uktvā dvipadāṃ variṣṭhaḥ prāṇān vaśī svān sahasotsasarja /
MBh, 3, 101, 15.1 krodhāt pravṛddhaḥ sahasā bhāskarasya nagottamaḥ /
MBh, 3, 102, 1.2 kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ /
MBh, 3, 102, 5.1 evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ /
MBh, 3, 108, 6.2 īśānaṃ ca sthitaṃ dṛṣṭvā gaganāt sahasā cyutā //
MBh, 3, 109, 11.2 anvapadyanta sahasā puruṣā devadarśinaḥ //
MBh, 3, 113, 10.2 dadarśa devaṃ sahasā pravṛṣṭam āpūryamāṇaṃ ca jagajjalena //
MBh, 3, 116, 15.2 kopo 'gacchat sahasā prasannaścābravīd idam //
MBh, 3, 120, 13.1 etena bālena hi śambarasya daityasya sainyaṃ sahasā praṇunnam /
MBh, 3, 127, 8.1 tam ārtanādaṃ sahasā śuśrāva sa mahīpatiḥ /
MBh, 3, 128, 5.2 ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana /
MBh, 3, 136, 11.1 sa nimitte vinaṣṭe tu mamāra sahasā śiśuḥ /
MBh, 3, 137, 15.2 yavakrīḥ sahasotthāya prādravad yena vai saraḥ //
MBh, 3, 137, 17.2 agnihotraṃ pitur bhītaḥ sahasā samupādravat //
MBh, 3, 144, 4.2 papāta sahasā bhūmau vepantī kadalī yathā //
MBh, 3, 144, 8.3 bhīmaś ca sahadevaś ca sahasā samupādravan //
MBh, 3, 146, 51.1 taṃ śabdaṃ sahasā śrutvā mṛgapakṣisamīritam /
MBh, 3, 147, 34.2 śatayojanavistīrṇam arṇavaṃ sahasāplutaḥ //
MBh, 3, 152, 16.1 te taṃ tadā tomarapaṭṭiśādyair vyāvidhya śastraiḥ sahasābhipetuḥ /
MBh, 3, 152, 19.2 aśaknuvantaḥ sahitāḥ samantāddhatapravīrāḥ sahasā nivṛttāḥ //
MBh, 3, 157, 14.2 ṛddhimantaṃ mahānāgaṃ suparṇaḥ sahasāharat //
MBh, 3, 157, 62.2 sāgnijvālā mahāraudrā papāta sahasā bhuvi //
MBh, 3, 157, 67.1 so 'ntarikṣam abhiplutya vidhūya sahasā gadām /
MBh, 3, 161, 17.1 tataḥ kadāciddharisamprayuktaṃ mahendravāhaṃ sahasopayātam /
MBh, 3, 161, 18.1 sa dīpyamānaḥ sahasāntarikṣaṃ prakāśayan mātalisaṃgṛhītaḥ /
MBh, 3, 163, 36.2 sahasābhyahanaṃ bhūtaṃ tānyapyastrāṇyabhakṣayat //
MBh, 3, 168, 30.2 nāpaśyaṃ sahasā sarvān dānavān māyayāvṛtān //
MBh, 3, 169, 3.2 saṃhṛtya māyāṃ sahasā prāviśan puram ātmanaḥ //
MBh, 3, 169, 6.2 utpatya sahasā tasthur antarikṣagamās tataḥ //
MBh, 3, 175, 16.1 sa bhīmaṃ sahasābhyetya pṛdākuḥ kṣudhito bhṛśam /
MBh, 3, 175, 17.2 saṃjñā mumoha sahasā varadānena tasya ha //
MBh, 3, 186, 75.1 sarvataḥ sahasā bhrāntās te payodā nabhastalam /
MBh, 3, 186, 91.1 tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam /
MBh, 3, 186, 92.1 tataḥ praviṣṭas tatkukṣiṃ sahasā manujādhipa /
MBh, 3, 186, 113.1 tato 'haṃ sahasā rājan vāyuvegena niḥsṛtaḥ /
MBh, 3, 197, 9.2 bhartā praviṣṭaḥ sahasā tasyā bharatasattama //
MBh, 3, 198, 11.1 sa tu jñātvā dvijaṃ prāptaṃ sahasā sambhramotthitaḥ /
MBh, 3, 205, 27.1 manvānas taṃ mṛgaṃ cāhaṃ samprāptaḥ sahasā munim /
MBh, 3, 214, 12.1 sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam /
MBh, 3, 216, 10.2 pracyutāḥ sahasā bhānti citrās tārāgaṇā iva //
MBh, 3, 221, 29.4 sahasaiva mahārāja devān sarvān pramohayat //
MBh, 3, 221, 50.1 anayo devalokasya sahasaiva vyadṛśyata /
MBh, 3, 221, 58.1 yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ /
MBh, 3, 221, 64.2 taṃ dṛṣṭvā daityasenā sā vyadravat sahasā raṇe //
MBh, 3, 241, 10.2 prahasya sahasā rājan vipratasthe sasaubalaḥ //
MBh, 3, 255, 59.2 tiṣṭha tiṣṭheti taṃ bhīmaḥ sahasābhyadravad balī /
MBh, 3, 266, 3.2 mahīdharasthaḥ śītena sahasā pratibodhitaḥ //
MBh, 3, 270, 1.2 tataḥ prahastaḥ sahasā samabhyetya vibhīṣaṇam /
MBh, 3, 270, 6.2 dṛṣṭvaiva sahasā dīrṇā raṇe vānarapuṃgavāḥ //
MBh, 3, 270, 7.1 tatas tān sahasā dīrṇān dṛṣṭvā vānarapuṃgavān /
MBh, 3, 275, 14.1 tataḥ sā sahasā bālā tacchrutvā dāruṇaṃ vacaḥ /
MBh, 3, 281, 10.1 taṃ dṛṣṭvā sahasotthāya bhartur nyasya śanaiḥ śiraḥ /
MBh, 3, 286, 17.2 evam uktvā sahasrāṃśuḥ sahasāntaradhīyata /
MBh, 4, 61, 28.1 sa devadattaṃ sahasā vinādya vidārya vīro dviṣatāṃ manāṃsi /
MBh, 5, 74, 8.1 yadīme sahasā kruddhe sameyātāṃ śile iva /
MBh, 5, 110, 14.1 sa me nirvāpya sahasā cakṣuṣī śāmyate punaḥ /
MBh, 5, 181, 23.2 mumoha sahasā rāmo bhūmau ca nipapāta ha //
MBh, 5, 181, 25.2 tapodhanāste sahasā kāśyā ca bhṛgunandanam //
MBh, 5, 186, 8.2 jito 'smi bhīṣmeṇa sumandabuddhir ityeva vākyaṃ sahasā vyamuñcat //
MBh, 6, 4, 30.1 prabhagnā sahasā rājan diśo vibhrāmitā paraiḥ /
MBh, 6, 48, 56.2 dāritā sahasā bhūmiś cakampa ca nanāda ca //
MBh, 6, 68, 23.1 tām āpatantīṃ sahasā rukmadaṇḍāṃ durāsadām /
MBh, 6, 69, 35.1 tām āpatantīṃ sahasā ghorarūpāṃ durāsadām /
MBh, 6, 76, 10.1 te neha śakyāḥ sahasā vijetuṃ vīryonnaddhāḥ kṛtavairāstvayā ca /
MBh, 6, 79, 38.1 tām āpatantīṃ sahasā hemadaṇḍāṃ suvegitām /
MBh, 6, 81, 33.1 bhīmo 'pyathainaṃ sahasā vinadya pratyudyayau gadayā tarjamānaḥ /
MBh, 6, 84, 5.2 cicheda sahasā rājan bāhūn atha śirāṃsi ca //
MBh, 6, 86, 16.2 utpetuḥ sahasā rājan haṃsā iva mahodadhau //
MBh, 6, 86, 17.3 nipetuḥ sahasā rājan suvegābhihatā bhuvi //
MBh, 6, 88, 3.2 te 'patan sahasā rājaṃstasmin rākṣasapuṃgave /
MBh, 6, 90, 18.2 pranaṣṭasaṃjñaḥ sahasā rathopastha upāviśat //
MBh, 6, 95, 51.2 nipetuḥ sahasā bhūmau vedayānā mahad bhayam //
MBh, 6, 100, 30.1 tām āpatantīṃ sahasā mṛtyukalpāṃ sutejanām /
MBh, 6, 100, 34.1 tām āpatantīṃ sahasā dvidhā cicheda bhārata /
MBh, 6, 101, 29.1 tad āpatad vai sahasā śalyasya sumahad balam /
MBh, 6, 105, 20.2 vyadrāvayetāṃ sahasā sainyaṃ mama mahābalau //
MBh, 6, 109, 39.1 śaktiṃ cicheda sahasā bhagadatteritāṃ raṇe /
MBh, 6, 112, 4.1 tām āpatantīṃ sahasā ghorarūpāṃ viśāṃ pate /
MBh, 6, 112, 48.1 tām āpatantīṃ sahasā hemapaṭṭavibhūṣitām /
MBh, 6, 112, 55.1 tam āpatantaṃ sahasā mahendragajasaṃnibham /
MBh, 6, 112, 133.2 dhūmāyamānā dṛśyante sahasā māruteritāḥ //
MBh, 7, 13, 79.1 athainaṃ sahasā sarve samantānniśitaiḥ śaraiḥ /
MBh, 7, 15, 4.2 nipetur urvyāṃ sahasā vātanunnā iva drumāḥ //
MBh, 7, 15, 35.2 prāhasat sahasā hṛṣṭastrāsayan vai yatavratam //
MBh, 7, 16, 9.1 evaṃ te sahasā rājan dharmaputraṃ yudhiṣṭhiram /
MBh, 7, 25, 20.2 sa nāgapravaro bhīmaṃ sahasā samupādravat //
MBh, 7, 25, 23.2 sahasābhyadravad rājan yatra tasthau vṛkodaraḥ //
MBh, 7, 25, 35.2 preṣayāmāsa sahasā yuyudhānarathaṃ prati //
MBh, 7, 26, 15.1 sa saṃnivṛttaḥ sahasā kapipravaraketanaḥ /
MBh, 7, 27, 21.2 tena nāgena sahasā dhanaṃjayam upādravat //
MBh, 7, 28, 36.2 bhagadattaṃ śitair bāṇaiḥ sahasā samavākirat //
MBh, 7, 30, 23.1 tenātividdhaḥ sahasā drauṇir bhallaiḥ śitaistribhiḥ /
MBh, 7, 81, 10.1 tam āpatantaṃ sahasā vyāditāsyam ivāntakam /
MBh, 7, 81, 22.2 cicheda sahasā dhanvī dhanustasya mahātmanaḥ //
MBh, 7, 81, 30.2 svasti droṇāya sahasā sarvabhūtānyathābruvan //
MBh, 7, 81, 32.1 tām āpatantīṃ sahasā prekṣya droṇo viśāṃ pate /
MBh, 7, 81, 36.2 gadāṃ cikṣepa sahasā dharmaputrāya māriṣa //
MBh, 7, 81, 37.1 tām āpatantīṃ sahasā gadāṃ dṛṣṭvā yudhiṣṭhiraḥ /
MBh, 7, 81, 38.1 te gade sahasā mukte samāsādya parasparam /
MBh, 7, 81, 44.2 hā heti sahasā śabdaḥ pāṇḍūnāṃ samajāyata //
MBh, 7, 82, 16.2 cikṣepa sahasā yatto vīradhanvarathaṃ prati //
MBh, 7, 83, 2.1 te pīḍitā bhṛśaṃ tena raudreṇa sahasā vibho /
MBh, 7, 83, 26.2 jagāma dharaṇīṃ kṣudraḥ khaṃ caiva sahasāgamat //
MBh, 7, 90, 7.1 āgacchatastān sahasā kruddharūpān sahānugān /
MBh, 7, 90, 21.1 tām āpatantīṃ sahasā yugāntāgnisamaprabhām /
MBh, 7, 91, 28.1 tam āpatantaṃ sahasā māgadhasya gajottamam /
MBh, 7, 92, 14.2 dhanuścicheda sahasā kṣurapreṇa hasann iva /
MBh, 7, 92, 23.2 prādravat sahasā rājan putro duryodhanastava /
MBh, 7, 93, 7.2 prahasya sahasāvidhyad viṃśatyā śinipuṃgavam //
MBh, 7, 93, 16.1 tām āpatantīṃ sahasā paṭṭabaddhām ayasmayīm /
MBh, 7, 93, 31.2 yato droṇastataḥ sarve sahasā samupādravan //
MBh, 7, 94, 3.2 kiran samantāt sahasā śarān balī samāpatacchyena ivāmiṣaṃ yathā //
MBh, 7, 98, 44.1 tato hā heti sahasā nādaḥ samabhavannṛpa /
MBh, 7, 100, 27.1 duryodhanena sahasā pāṇḍavī pṛtanā raṇe /
MBh, 7, 102, 64.2 darśayan ghoram ātmānam amitrān sahasābhyayāt //
MBh, 7, 103, 10.2 akarot sahasā nādaṃ pāṇḍūnāṃ bhayam ādadhat //
MBh, 7, 110, 31.1 āgacchatastān sahasā kumārān devarūpiṇaḥ /
MBh, 7, 111, 10.1 tām āpatantīṃ sahasā gadāṃ dṛṣṭvā vṛkodaraḥ /
MBh, 7, 111, 19.1 āgacchatastān sahasā bhīmo rājanmahārathaḥ /
MBh, 7, 114, 50.3 tad asya sahasā karṇo vyadhamat prahasann iva //
MBh, 7, 117, 1.3 krodhād bhūriśravā rājan sahasā samupādravat //
MBh, 7, 120, 88.2 mahānti śastrāṇi ca bhīmadarśanāḥ pragṛhya pārthaṃ sahasābhidudruvuḥ //
MBh, 7, 121, 38.2 uttiṣṭhatastat sahasā śiro 'gacchad dharātalam //
MBh, 7, 134, 37.1 sa tu taṃ sahasā prāptaṃ nityam atyantavairiṇam /
MBh, 7, 140, 37.1 tam āpatantaṃ sahasā dharmarājabhujacyutam /
MBh, 7, 141, 54.1 tataḥ sā sahasā vāhāṃstava putrasya saṃyuge /
MBh, 7, 141, 55.2 āplutaḥ sahasā yānaṃ nandakasya mahātmanaḥ //
MBh, 7, 142, 8.1 tām āpatantīṃ sahasā sahadevapraveritām /
MBh, 7, 142, 11.1 tam āpatantaṃ sahasā kālacakram ivodyatam /
MBh, 7, 154, 40.2 te vai bhagnāḥ sahasā vyadravanta prākrośantaḥ kauravāḥ sarva eva //
MBh, 7, 158, 42.2 aśvāñ jaghāna sahasā tathobhau pārṣṇisārathī /
MBh, 7, 159, 9.1 āgacchatastān sahasā sarvodyogena pāṇḍavān /
MBh, 7, 164, 57.1 kauraveyāṃstataḥ pārthaḥ sahasā samupādravat /
MBh, 7, 165, 36.2 khaḍgī rathād avaplutya sahasā droṇam abhyayāt //
MBh, 7, 166, 46.1 na tvidaṃ sahasā brahman prayoktavyaṃ kathaṃcana /
MBh, 7, 169, 43.1 tam āpatantaṃ sahasā mahābalam amarṣaṇam /
MBh, 8, 35, 25.2 vyadhamat sahasā bhīmaḥ kruddharūpaḥ paraṃtapaḥ //
MBh, 8, 35, 52.1 balaughas tu samāsādya balaughaṃ sahasā raṇe /
MBh, 8, 37, 4.1 tāṃ vṛṣṭiṃ sahasā rājaṃs tarasā dhārayan prabhuḥ /
MBh, 8, 38, 38.1 tām āpatantīṃ sahasā śastravṛṣṭiṃ nirantarām /
MBh, 8, 51, 34.2 sarvodyogena sahasā pāṇḍavāḥ samupādravan //
MBh, 9, 62, 68.2 drauṇeḥ pāpo 'styabhiprāyastenāsmi sahasotthitaḥ /
MBh, 12, 30, 15.2 nāradaṃ hṛcchayastūrṇaṃ sahasaivānvapadyata //
MBh, 12, 31, 32.2 sahasotpatitaṃ vyāghram āsasāda mahābalaḥ //
MBh, 12, 47, 68.2 sahasotthāya saṃhṛṣṭo yānam evānvapadyata //
MBh, 12, 68, 15.2 hareyuḥ sahasā pāpā yadi rājā na pālayet //
MBh, 12, 69, 25.2 tannādadīta sahasā paurāṇāṃ rakṣaṇāya vai //
MBh, 12, 97, 11.1 sahasā nāmya bhūtāni kṣipram eva prasādayet /
MBh, 12, 139, 44.1 viśvāmitro 'ham ityeva sahasā tam uvāca saḥ /
MBh, 12, 139, 44.2 sahasābhyāgatabhayaḥ sodvegastena karmaṇā //
MBh, 12, 171, 6.2 āsīnam uṣṭraṃ madhyena sahasaivābhyadhāvatām //
MBh, 12, 188, 17.2 sahasā vāriṇā siktā na yānti paribhāvanām //
MBh, 12, 202, 16.2 prasahya sahasā sarve saṃtasthuḥ kālamohitāḥ //
MBh, 12, 333, 13.2 daṃṣṭrāvilagnānmṛtpiṇḍān vidhūya sahasā prabhuḥ /
MBh, 13, 41, 5.1 sā tam ālokya sahasā pratyutthātum iyeṣa ha /
MBh, 13, 53, 11.2 tata utthāya sahasā snānaśālāṃ viveśa ha /
MBh, 13, 55, 5.3 niryāṇaṃ ca rathenāśu sahasā yat kṛtaṃ tvayā //
MBh, 14, 29, 11.2 cicheda sahasā rāmo bāhuśākham iva drumam //
MBh, 14, 32, 6.2 kaśmalaṃ sahasāgacchad bhānumantam iva grahaḥ //
MBh, 15, 36, 27.2 ghātitā pṛthivī ceyaṃ sahasā sanaradvipā //
MBh, 18, 4, 8.1 athaināṃ sahasā rājā praṣṭum aicchad yudhiṣṭhiraḥ /