Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 6, 27.1 etāś ca saha yajñena prajānāṃ kāraṇaṃ param /
ViPur, 1, 7, 1.3 taccharīrasamutpannaiḥ kāryais taiḥ karaṇaiḥ saha /
ViPur, 1, 8, 9.1 sūryādīnāṃ naraśreṣṭha rudrādyair nāmabhiḥ saha /
ViPur, 1, 9, 7.2 trailokyādhipatiṃ devaṃ saha devaiḥ śacīpatim //
ViPur, 1, 9, 62.1 eṣa brahmā tathaivāyaṃ saha rudrais trilocanaḥ /
ViPur, 1, 9, 62.2 sarvādityaiḥ samaṃ pūṣā pāvako 'yaṃ sahāgnibhiḥ //
ViPur, 1, 9, 97.2 babhūvur muditāḥ sadyo maitreya munibhiḥ saha //
ViPur, 1, 12, 10.2 tadā sā vasudhā vipra cacāla saha parvataiḥ //
ViPur, 1, 12, 12.2 indreṇa saha saṃmantrya dhyānabhaṅgaṃ pracakramuḥ //
ViPur, 1, 13, 44.1 pitāmahaś ca bhagavān devair āṅgirasaiḥ saha /
ViPur, 1, 15, 6.2 saṃdhānaṃ vaḥ kariṣyāmi saha kṣitiruhair aham //
ViPur, 1, 15, 20.1 tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ /
ViPur, 1, 15, 31.3 kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ saha //
ViPur, 1, 15, 41.2 satāṃ saptapadaṃ maitram uṣito 'haṃ tvayā saha //
ViPur, 1, 15, 56.2 kāryeṣu caivaṃ saha karmakartṛrūpair aśeṣair avatīha sarvam //
ViPur, 1, 17, 11.1 ekadā tu sa dharmātmā jagāma guruṇā saha /
ViPur, 1, 18, 5.2 abhimantrya sahānnena maitreya bubhuje tadā //
ViPur, 1, 18, 8.3 jīrṇaṃ tacca sahānnena prahlādena sutena te //
ViPur, 2, 4, 37.1 tasyāṃ vasanti manujāḥ saha daiteyadānavaiḥ /
ViPur, 2, 4, 52.2 nivasanti nirātaṅkāḥ saha devagaṇaiḥ prajāḥ //
ViPur, 2, 4, 96.2 sahaivāṇḍakaṭāhena sadvīpābdhimahīdharā //
ViPur, 2, 9, 3.1 sūryācandramasau tārā nakṣatrāṇi grahaiḥ saha /
ViPur, 3, 1, 37.2 tuṣitāyāṃ samutpanno hyajitastuṣitaiḥ saha //
ViPur, 3, 1, 38.2 satyāyāmabhavatsatyaḥ satyaiḥ saha surottamaiḥ //
ViPur, 3, 1, 41.2 vikuṇṭhāyāmasau jajñe vaikuṇṭhairdaivataiḥ saha //
ViPur, 3, 9, 18.2 putreṣu bhāryāṃ nikṣipya vanaṃ gacchetsahaiva vā //
ViPur, 3, 12, 6.2 bandhakībandhakībhartṛkṣudrānṛtakathaiḥ saha //
ViPur, 3, 12, 21.1 nāsamañjasaśīlaistu sahāsīta kadācana /
ViPur, 3, 15, 10.1 tataḥ krodhavyavāyādīnāyāsaṃ ca dvijaiḥ saha /
ViPur, 3, 15, 47.1 mātāmahānāmapyevaṃ saha devaiḥ kramaḥ smṛtaḥ /
ViPur, 3, 18, 45.1 saṃbhāṣaṇānupraśnādi sahāsyaṃ caiva kurvataḥ /
ViPur, 3, 18, 58.2 atastadgauravāttena sahālāpamathākarot //
ViPur, 3, 18, 91.2 putrānutpādayāmāsa yuyudhe ca sahāribhiḥ //
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 2, 40.2 tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grataḥ vakṣaḥpucchaśirasāṃ copari bhramantastenaiva sahāharniśam atinirvṛtā remire //
ViPur, 4, 2, 41.1 sa cāpi tatsparśopacīyamānaharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatastairātmajapautradauhitrādibhiḥ sahānudivasaṃ bahuprakāraṃ reme //
ViPur, 4, 2, 42.1 athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat /
ViPur, 4, 2, 42.2 aho dhanyo 'yam īdṛśam anabhimataṃ yonyantaram avāpyaibhir ātmajapautrādibhiḥ saha ramamāṇo 'tīvāsmākaṃ spṛhām utpādayati /
ViPur, 4, 2, 42.3 vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 3, 26.1 tato vṛkasya bāhuḥ yo 'sau haihayatālajaṅghādibhiḥ parājito 'ntarvatnyā mahiṣyā saha vanaṃ praviveśa //
ViPur, 4, 3, 35.1 tatra katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe //
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 6, 69.1 ayaṃ sa puruṣotkṛṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣiteti //
ViPur, 4, 6, 71.1 sādhu sādhvasya rūpam apyanena sahāsmākam api sarvakālam āsyā bhaved iti //
ViPur, 4, 6, 74.1 dattvā caikāṃ niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 6, 93.1 tenaiva cāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā sahāviyogam avāpa //
ViPur, 4, 10, 20.1 viśvācyā devayānyā ca sahopabhogaṃ bhuktvā kāmānām antaṃ prāpsyāmīty anudinaṃ tanmanasko babhūva //
ViPur, 4, 10, 29.2 nirdvandvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha //
ViPur, 4, 12, 32.1 praviveśa ca rājñā sahādhiṣṭhānam //
ViPur, 4, 13, 57.1 saha jāmbavatyā sa dvārakām ājagāma //
ViPur, 4, 13, 82.1 nāhaṃ baladevavāsudevābhyāṃ saha virodhāyālam ityuktaścākrūram acodayat //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 13, 110.1 athākrūrapakṣīyair bhojaiḥ śatrughne sātvatasya prapautre vyāpādite bhojaiḥ sahākrūro dvārakām apahāyāpakrāntaḥ //
ViPur, 5, 1, 8.1 yāmenāṃ vahase mūḍha saha bhartrā rathe sthitām /
ViPur, 5, 1, 34.2 ityuktvā prayayau tatra saha devaiḥ pitāmahaḥ /
ViPur, 5, 1, 53.2 bho bho brahmaṃstvayā mattaḥ saha devairyad iṣyate /
ViPur, 5, 6, 44.2 kṛṣṇarāmau mudā yuktau gopālaiśceratuḥ saha //
ViPur, 5, 7, 61.2 vasavaśca sahādityaistasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 9, 13.1 śrīdāmnā saha govindaḥ pralambena tathā balaḥ /
ViPur, 5, 9, 13.2 gopālairaparaiścānye gopālāḥ saha pupluvuḥ //
ViPur, 5, 9, 38.2 pralambe saha kṛṣṇena punargokulamāyayau //
ViPur, 5, 10, 48.1 tenaiva kṛṣṇo rūpeṇa gopaiḥ saha gireḥ śiraḥ /
ViPur, 5, 11, 19.1 ityuktāstena te gopā viviśurgodhanaiḥ saha /
ViPur, 5, 13, 15.2 vilokya saha gopībhirmanaścakre ratiṃ prati //
ViPur, 5, 13, 47.1 tābhiḥ prasannacittābhirgopībhiḥ saha sādaram /
ViPur, 5, 13, 57.1 sa tathā saha gopībhī rarāma madhusūdanaḥ /
ViPur, 5, 15, 16.2 tābhyāṃ sahānayoryuddhaṃ sarvaloko 'tra paśyatu //
ViPur, 5, 16, 28.1 nārade tu gate kṛṣṇaḥ saha gopairavismitaḥ /
ViPur, 5, 17, 9.2 yo vitatyāvyayo vyāpī sa vakṣyati mayā saha //
ViPur, 5, 18, 4.1 saha tābhyāṃ tadākrūraḥ kṛtasaṃvandanādikaḥ /
ViPur, 5, 18, 10.2 trirātrābhyantare kaṃsaṃ haniṣyāmi sahānugam //
ViPur, 5, 18, 32.3 tatyāja vrajabhūbhāgaṃ saha rāmeṇa keśavaḥ //
ViPur, 5, 20, 24.2 rājamañceṣu cārūḍhāḥ saha bhṛtyairmahībhṛtaḥ //
ViPur, 5, 20, 57.1 yāvadyāvacca cāṇūro yuyudhe hariṇā saha /
ViPur, 5, 24, 21.2 kathāścakāra reme ca saha tairvrajabhūmiṣu //
ViPur, 5, 25, 1.2 vane vicaratastasya saha gopairmahātmanaḥ /
ViPur, 5, 27, 5.1 matsyabandhaiśca matsyo 'sau matsyairanyaiḥ saha dvija /
ViPur, 5, 27, 24.2 etasmin antare prāptaḥ saha kṛṣṇena nāradaḥ /
ViPur, 5, 28, 9.1 tasyā vivāhe rāmādyā yādavā hariṇā saha /
ViPur, 5, 28, 12.3 sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā //
ViPur, 5, 30, 4.1 sa tāṃ praṇamya śakreṇa saha te kuṇḍalottame /
ViPur, 5, 30, 73.2 tataḥ kṛtavatī śakra bhavatā saha vigraham //
ViPur, 5, 32, 11.2 uṣā bāṇasutā vipra pārvatīṃ saha śambhunā /
ViPur, 5, 33, 6.1 kanyāntaḥpuramadhye taṃ ramamāṇaṃ sahoṣayā /
ViPur, 5, 33, 16.1 tataḥ sa yudhyamānastu sahadevena śārṅgiṇā /
ViPur, 5, 33, 28.2 bāṇastatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha //
ViPur, 5, 35, 24.1 ājñāṃ pratīccheddharmeṇa saha devaiḥ śacīpatiḥ /
ViPur, 5, 35, 30.1 athavā kauravādhānīṃ samastaiḥ kurubhiḥ saha /
ViPur, 5, 35, 38.1 tatastu kauravāḥ sāmbaṃ sampūjya halinā saha /
ViPur, 5, 37, 16.1 vasvaśvimarudādityarudrasādhyādibhiḥ saha /
ViPur, 5, 37, 56.1 tenaiva saha gantavyaṃ yatra yāti sa kauravaḥ //
ViPur, 5, 38, 24.2 yudhyataḥ saha gopālairarjunasya bhavakṣaye //
ViPur, 5, 38, 89.1 tasmāttvayā naraśreṣṭha jñātvaitadbhrātṛbhiḥ saha /
ViPur, 5, 38, 91.2 ityukto 'bhyetya pārthābhyāṃ yamābhyāṃ ca sahārjunaḥ /