Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Mugdhāvabodhinī
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Cik., 4, 84.2 sajīvakaṃ sarṣabhakaṃ sasarpiḥ payaḥ prayojyaṃ sitayā śṛtaṃ vā //
Ca, Cik., 1, 3, 45.2 triphalā sitayā cāpi yuktā siddhaṃ rasāyanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 2, 38.1 pṛthak pṛthak śṛtaṃ kṣīraṃ saghṛtaṃ sitayāthavā /
AHS, Cikitsitasthāna, 9, 80.1 atīsārī pibed yuktaṃ madhunā sitayāthavā /
AHS, Cikitsitasthāna, 10, 21.1 pakvena vaṭakāḥ kāryā guḍena sitayāpi vā /
AHS, Utt., 11, 12.2 madhunā cāñjanaṃ śaṅkhaḥ pheno vā sitayā saha //
AHS, Utt., 13, 11.2 ardhaprastho ghṛtāt siddhaḥ sitayā mākṣikeṇa vā //
AHS, Utt., 39, 43.1 sitayā vā samā yuktā samāyuktā rasāyanam /
Suśrutasaṃhitā
Su, Utt., 39, 138.1 sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ /
Su, Utt., 39, 172.2 kṣaudreṇa sitayā cāpi yuktaḥ kvātho 'nilādhike //
Su, Utt., 46, 17.2 śītena toyena bisaṃ mṛṇālaṃ kṣaudreṇa kṛṣṇāṃ sitayā ca pathyām //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 330.1 guḍena gauḍaṃ sitayā śārkaraṃ saindham aikṣavam /
Rasamañjarī
RMañj, 3, 52.2 dadhnā ghṛtena madhunā svacchayā sitayā tathā //
RMañj, 6, 80.1 pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /
RMañj, 6, 90.1 vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /
RMañj, 6, 344.1 icchābhedī dviguñjaḥ syātsitayā saha dāpayet /
Rasaratnasamuccaya
RRS, 12, 37.2 dinārdhena jvaraṃ hanyādguñjaikaṃ sitayā saha //
RRS, 12, 79.1 dadhi vā sitayopetaṃ nārikelajalaṃ tathā /
RRS, 15, 10.2 cūrṇitaṃ sitayā māṣaṃ khādetpittārśasāṃ jayet //
RRS, 16, 108.1 amuṣya guñjā nava dāpanīyā hantuṃ viṣūcīṃ sitayā sametāḥ /
RRS, 16, 109.2 sitayopayujya navaraktikonmitaṃ mathitānnabhugvijayate viṣūcikām //
RRS, 22, 10.2 sevito guñjayā tulyaḥ sitayā ca rasottamaḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 34.2 bhūtāravaṭacūrṇaṃ tu palaikaṃ sitayā yutam //
RRĀ, Ras.kh., 6, 14.2 tridinaṃ musalīkvāthairbhāvitaṃ sitayā yutam //
RRĀ, Ras.kh., 6, 41.1 sārdrameva samuddhṛtya miśryaṃ tatsitayā samam /
RRĀ, Ras.kh., 6, 65.2 palaikaṃ sitayā cānu seveta kāminīśatam //
RRĀ, Ras.kh., 6, 76.1 taṇḍulaṃ vānarībījaṃ cūrṇayetsitayā samam /
Rasendracintāmaṇi
RCint, 4, 28.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
RCint, 8, 35.2 ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //
Rasendracūḍāmaṇi
RCūM, 13, 75.2 palārdhasitayā yuktamanyathā hanti rogiṇam //
RCūM, 14, 55.1 vilipya sāraghopetasitayā ca trivārakam /
RCūM, 14, 65.2 yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet //
RCūM, 16, 68.2 likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha //
Rasendrasārasaṃgraha
RSS, 1, 158.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /
Rasārṇava
RArṇ, 12, 364.2 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ rasaphalarasasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
Ānandakanda
ĀK, 1, 15, 164.2 kṣaudreṇa vā sarpiṣā vā vacayā sitayāthavā //
ĀK, 1, 15, 509.2 sitayā madhunā lihyāt kṣīrānno maṇḍalāvadhi //
ĀK, 1, 23, 564.3 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
ĀK, 2, 4, 55.2 yadvā bilvabhavaṃ kvāthaṃ sitayā saha pācayet //
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 6.2 bhūgarbhe kūpikāṃ sthāpya sitayā garbhapūraṇam //
Rasasaṃketakalikā
RSK, 4, 16.2 dvau yāmau jvaranāśāya guñjaikā sitayā saha //
Yogaratnākara
YRā, Dh., 135.1 dadhnā ghṛtena madhunā svacchayā sitayā tathā /