Occurrences

Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Mṛgendraṭīkā
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Mahābhārata
MBh, 1, 64, 37.1 sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ /
Nyāyasūtra
NyāSū, 1, 1, 1.0 pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānām tattvajñānāt niḥśreyasādhigamaḥ //
NyāSū, 1, 2, 1.0 pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ //
Amarakośa
AKośa, 1, 163.1 samau siddhāntarāddhāntau bhrāntir mithyāmatir bhramaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 71.1 api cākālamaraṇaṃ sarvasiddhāntaniścitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 477.1 aho kāruṇikatvaṃ te siddhaṃ siddhāntavedinaḥ /
Kāvyālaṃkāra
KāvyAl, 5, 13.1 tadarthahetusiddhāntasarvāgamavirodhinī /
KāvyAl, 5, 17.1 svasiddhāntavirodhitvādvijñeyā tadvirodhinī /
Laṅkāvatārasūtra
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 173.4 na ca siddhāntaviśeṣāntaram /
Liṅgapurāṇa
LiPur, 1, 65, 133.1 siddhāntakārī siddhārthaśchando vyākaraṇodbhavaḥ /
LiPur, 1, 92, 55.1 avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ /
Nāṭyaśāstra
NāṭŚ, 6, 12.2 dhātvarthahetusaṃyuktaṃ nānāsiddhāntasādhitam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 298.0 tathotsṛṣṭaṃ yathālabdhaṃ ca tatraivāvasaraprāptatvāt pratitantrasiddhāntasiddhaṃ sūtrato 'rthanirdeśaṃ kariṣyāmaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 2.1 anubhayarūpatve viruddhadharmādhyāsaḥ svasiddhāntaviruddhānekāntavādābhyupagamaḥ vyastapakṣadvayodbhāvitadoṣaprasaṅgaś ca //
Tantrasāra
TantraS, 4, 44.0 tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho vā so 'tra yāvad akiṃcitkara eva iti siddham //
Tantrāloka
TĀ, 11, 87.2 siddhāntavāmadakṣādau citrāṃ śuddhiṃ vitanvate //
Āryāsaptaśatī
Āsapt, 2, 21.2 jinasiddhāntasthitir iva savāsanā kaṃ na mohayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 7.2, 1.0 munimataiḥ pūrvapakṣaṃ kṛtvā siddhāntavyavasthāpanaṃ śiṣyavyutpattyartham //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 18.2 siddhāntavākyaśravaṇaṃ hrīmatī ca tapo hutam //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 68, 5.1 pratigrahasamarthāṃśca vidyāsiddhāntavādinaḥ /