Occurrences

Arthaśāstra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Ānandakanda

Arthaśāstra
ArthaŚ, 2, 8, 5.1 siddhīnām asādhanam anavatāraṇam apraveśanaṃ vā pratibandhaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 17.2 vihantā sarvasiddhīnāṃ nāsti vighnavināyakaḥ //
Liṅgapurāṇa
LiPur, 1, 21, 20.1 prajāpatīnāṃ pataye siddhīnāṃ pataye namaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 49.2 saptadaśa vadhā buddher viparyayāt tuṣṭisiddhīnām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 49.2, 1.9 viparyayāt tuṣṭisiddhīnām eva bhedakramo draṣṭavyaḥ /
SKBh zu SāṃKār, 51.2, 1.20 āsām aṣṭānāṃ siddhīnāṃ śāstrāntare saṃjñāḥ kṛtāstāraṃ sutāraṃ tāratāraṃ pramodaṃ pramuditaṃ pramodamānaṃ ramyakaṃ sadāpramuditam iti /
SKBh zu SāṃKār, 51.2, 1.25 tatra tuṣṭiviparyayā nava siddhīnāṃ viparyayā aṣṭāvevam ete saptadaśabuddhivadhāḥ /
SKBh zu SāṃKār, 51.2, 1.27 viparyayāśaktituṣṭisiddhīnām evoddeśo nirdeśaśca kṛta iti /
Bhāgavatapurāṇa
BhāgPur, 11, 15, 35.1 sarvāsām api siddhīnāṃ hetuḥ patir ahaṃ prabhuḥ /
Hitopadeśa
Hitop, 3, 47.2 pratyūhaḥ sarvasiddhīnām uttāpaḥ prathamaḥ kila /
Kathāsaritsāgara
KSS, 4, 1, 1.2 panthānam iva siddhīnāṃ diśañjayati vighnajit //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 10.0 buddhivadhāśca prāguktānāṃ tuṣṭisiddhīnāṃ viparyayāḥ saptadaśetyaṣṭāviṃśatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 11.3 saptadaśa vadhā buddherviparyayāt tuṣṭisiddhīnām //
Ānandakanda
ĀK, 1, 12, 199.2 śrīśaile sarvasiddhīnāmuktānāṃ vidhirucyate //