Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1997
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
te dharmādaya upādānam utpattihetur yeṣāṃ te saṃsāryaṇoḥ pratyāyanātpratyayā iṣṭāḥ // (1) Par.?
kiyanta ityāha aṣṭau navetyādi aṣṭavidhā siddhirnavavidhā tuṣṭir vakṣyamāṇalakṣaṇā // (2) Par.?
uktaṃ ca sāṃkhyaiḥ / (3.1) Par.?
ūhaḥ śabdo'dhyayanaṃ duḥkhavighātatrayaṃ suhṛtprāptiḥ / (3.2) Par.?
dānaṃ ca siddhayo'ṣṭau // (3.3) Par.?
iti // (4) Par.?
tathā / (5.1) Par.?
ādhyātmikyaś catasraḥ prakṛtyupādānakālabhāgyākhyāḥ / (5.2) Par.?
bāhyā viṣayoparamāt pañca ca nava tuṣṭayo 'bhihitāḥ // (5.3) Par.?
iti // (6) Par.?
caturguṇāḥ sapta aṣṭāviṃśatisaṃkhyā bhavanti tāvatsaṃkhyasaṃkhyātā śaktiḥ // (7) Par.?
karmendriyabuddhīndriyamanasāṃ vighātā ekādaśa / (8.1) Par.?
bādhiryam āndhyam aghratvaṃ mūkatā jaḍatā ca yā / (8.2) Par.?
unmādakauṣṭhyakauṇyāni klaibyodāvartapaṅgutāḥ // (8.3) Par.?
iti // (9) Par.?
buddhivadhāśca prāguktānāṃ tuṣṭisiddhīnāṃ viparyayāḥ saptadaśetyaṣṭāviṃśatiḥ // (10) Par.?
tathā cāhuḥ kāpilāḥ / (11.1) Par.?
ekādaśendriyavadhāḥ saha buddhivadhair aśaktir uddiṣṭā / (11.2) Par.?
saptadaśa vadhā buddherviparyayāt tuṣṭisiddhīnām // (11.3) Par.?
iti // (12) Par.?
pañca ca vikhyātā iti viparyayabhedās tamomohamahāmohatāmisrāndhatāmisrākhyāḥ // (13) Par.?
ete pañca siddhayo 'ṣṭau tuṣṭayo nava aśaktayo 'ṣṭāviṃśatir ityevaṃ vargaśaḥ vargakrameṇa pañcāśat pratyayāḥ // (14) Par.?
ye caivaṃ saṃkhyātaḥ pratipāditāḥ // (15) Par.?
Duration=0.13922905921936 secs.