Occurrences

Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 6, 24, 3.1 sindhupatnīḥ sindhurājñīḥ sarvā yā nadya sthana /
AVŚ, 6, 24, 3.1 sindhupatnīḥ sindhurājñīḥ sarvā yā nadya sthana /
AVŚ, 10, 2, 11.1 ko asminn āpo vy adadhāt viṣūvṛtaḥ purūvṛtaḥ sindhusṛtyāya jātāḥ /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 4.3 bṛhaspatiḥ sindhudeśaḥ śukradeśo ghaṭeṣu ca /
Ṛgveda
ṚV, 1, 46, 2.1 yā dasrā sindhumātarā manotarā rayīṇām /
ṚV, 5, 75, 2.2 dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutaṃ havam //
ṚV, 7, 36, 6.1 ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā /
ṚV, 7, 64, 2.1 ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātam arvāk /
ṚV, 9, 61, 7.1 etam u tyaṃ daśa kṣipo mṛjanti sindhumātaram /
ṚV, 10, 78, 6.1 grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 32.0 sindhvapakarābhyāṃ kan //
Aṣṭādhyāyī, 4, 3, 93.0 sindhutakṣaśilādibhyo 'ṇañau //
Aṣṭādhyāyī, 7, 3, 19.0 hṛdbhagasindhvante pūrvapadasya ca //
Mahābhārata
MBh, 2, 29, 8.2 sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ //
MBh, 3, 212, 21.1 sindhuvarjaṃ pañca nadyo devikātha sarasvatī /
MBh, 5, 82, 6.1 pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ /
MBh, 6, 50, 37.2 ārugṇaḥ sindhuvegena sānumān iva parvataḥ //
MBh, 7, 76, 28.1 bāhubhyām iva saṃtīrṇau sindhuṣaṣṭhāḥ samudragāḥ /
MBh, 7, 103, 19.2 agacchad dārayan senāṃ sindhuvego nagān iva //
MBh, 8, 30, 11.1 pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye 'ntar āśritāḥ /
MBh, 8, 30, 35.3 candrabhāgā vitastā ca sindhuṣaṣṭhā bahir gatāḥ //
Agnipurāṇa
AgniPur, 11, 8.1 śailūṣaṃ duṣṭagandharvaṃ sindhutīranivāsinam /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 56.1 asti sindhutaṭe grāmo brahmasthalakanāmakaḥ /
Kirātārjunīya
Kir, 4, 11.1 parītam ukṣāvajaye jayaśriyā nadantam uccaiḥ kṣatasindhurodhasam /
Kir, 16, 60.1 pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire /
Kir, 17, 26.2 ūrjasvibhiḥ sindhumukhāgatāni yādāṃsi yādobhir ivāmburāśeḥ //
Kir, 18, 5.2 bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ //
Kāmasūtra
KāSū, 2, 5, 25.1 sindhuṣaṣṭhānāṃ ca nadīnām antarālīyā aupariṣṭakasātmyāḥ //
Liṅgapurāṇa
LiPur, 1, 97, 29.1 airāvatādayo nāgāḥ kṣiptāḥ sindhujalopari /
Matsyapurāṇa
MPur, 137, 22.2 tripureṇa yayau tūrṇaṃ sāgaraṃ sindhubāndhavam //
MPur, 146, 2.1 tvanmukhakṣīrasindhūtthā katheyamamṛtātmikā /
Suśrutasaṃhitā
Su, Utt., 17, 43.2 manaḥśilātryūṣaṇaśaṅkhamākṣikaiḥ sasindhukāsīsarasāñjanaiḥ kriyāḥ //
Viṣṇupurāṇa
ViPur, 4, 24, 69.1 sindhutaṭadāvikorvīcandrabhāgākāśmīraviṣayāṃśca vrātyamlecchaśūdrādayo bhokṣyanti //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 14.2 yannābhisindhuruhakāñcanalokapadmagarbhe dyumān bhagavate praṇato 'smi tasmai //
BhāgPur, 4, 23, 39.2 bhagavati bhavasindhupotapāde sa ca nipuṇāṃ labhate ratiṃ manuṣyaḥ //
Bhāratamañjarī
BhāMañj, 13, 1077.1 ayi cittasudhāsindhucandrikā kāsi kasya vā /
Rājanighaṇṭu
RājNigh, Pipp., 241.2 lohaśuddhikaraṃ sindhumālatītīrasambhavam /
Tantrāloka
TĀ, 1, 8.2 pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ //
TĀ, 4, 185.1 nistaraṅgataraṅgādivṛttireva hi sindhutā /
Haribhaktivilāsa
HBhVil, 4, 102.3 narmade sindhukāveri jale'smin sannidhiṃ kuru //
HBhVil, 4, 222.3 sindhutīre ca valmīke harikṣetre viśeṣataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 232, 23.2 ye pibanti jalaṃ puṇyaṃ pārvatīpatisindhujam //