Occurrences

Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Agnipurāṇa
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa

Ṛgveda
ṚV, 1, 108, 8.1 yad indrāgnī yaduṣu turvaśeṣu yad druhyuṣv anuṣu pūruṣu sthaḥ /
ṚV, 5, 31, 4.1 anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam /
ṚV, 7, 18, 14.1 ni gavyavo 'navo druhyavaś ca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā /
ṚV, 8, 10, 5.2 yad druhyavy anavi turvaśe yadau huve vām atha mā gatam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 21.0 krīḍo 'nusaṃparibhyaś ca //
Aṣṭādhyāyī, 1, 3, 49.0 anor akarmakāt //
Aṣṭādhyāyī, 1, 3, 58.0 na anor jñaḥ //
Aṣṭādhyāyī, 1, 3, 79.0 anuparābhyāṃ kṛñaḥ //
Aṣṭādhyāyī, 1, 4, 41.0 anupratigṛṇaś ca //
Aṣṭādhyāyī, 1, 4, 48.0 upānvadhyāṅvasaḥ //
Aṣṭādhyāyī, 1, 4, 84.0 anur lakṣaṇe //
Aṣṭādhyāyī, 1, 4, 90.0 lakṣaṇetthaṃbhūtākhyānabhāgavīpsāsu pratiparyanavaḥ //
Aṣṭādhyāyī, 2, 1, 15.0 anur yatsamayā //
Aṣṭādhyāyī, 3, 2, 100.0 anau karmaṇi //
Aṣṭādhyāyī, 3, 2, 142.0 saṃpṛcānurudhāṅyamāṅyasaparisṛsaṃsṛjaparidevisaṃjvaraparikṣipapariraṭaparivadaparidahaparimuhaduṣadviṣadruhaduhayujākrīḍavivicatyajarajabhajāticarāpacarāmuṣābhyāhanaś ca //
Aṣṭādhyāyī, 4, 3, 61.0 grāmāt paryanupūrvāt //
Aṣṭādhyāyī, 4, 4, 28.0 tat pratyanupūrvam īpalomakūlam //
Aṣṭādhyāyī, 5, 4, 75.0 ac pratyanvavapūrvāt sāmalomnaḥ //
Aṣṭādhyāyī, 5, 4, 81.0 anvavataptād rahasaḥ //
Aṣṭādhyāyī, 6, 2, 189.0 anor apradhānakanīyasī //
Aṣṭādhyāyī, 6, 3, 98.0 ūd anor deśe //
Aṣṭādhyāyī, 8, 3, 72.0 anuviparyabhinibhyaḥ syandater aprāṇiṣu //
Mahābhārata
MBh, 1, 70, 32.2 druhyuścānuśca pūruśca śarmiṣṭhāyāṃ prajajñire //
MBh, 1, 70, 34.2 yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata //
MBh, 1, 78, 10.2 druhyuṃ cānuṃ ca pūruṃ ca trīn kumārān ajījanat /
MBh, 1, 79, 20.1 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 21.1 anur uvāca /
MBh, 1, 79, 23.1 prajāśca yauvanaprāptā vinaśiṣyantyano tava /
MBh, 1, 79, 23.5 anuḥ /
MBh, 1, 79, 23.15 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 23.30 śarmiṣṭhāyāḥ sutaṃ cānum idaṃ vacanam abravīt /
MBh, 1, 79, 23.31 anuṃ putram athāhūya rājā vacanam abravīt //
MBh, 1, 80, 14.2 śarmiṣṭhāyāḥ suto druhyustato 'nuḥ pūrur eva ca //
MBh, 1, 80, 19.2 druhyunā cānunā caiva mayyavajñā kṛtā bhṛśam //
MBh, 1, 80, 26.2 druhyor api sutā bhojā anostu mlecchajātayaḥ //
MBh, 1, 90, 8.2 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī //
Agnipurāṇa
AgniPur, 12, 3.1 druhyaṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī /
Harivaṃśa
HV, 22, 4.2 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī //
HV, 22, 16.2 pratīcyām uttarasyāṃ tu druhyuṃ cānuṃ ca nāhuṣaḥ //
HV, 22, 29.1 sa turvasuṃ sa druhyuṃ ca anuṃ ca bharatarṣabha /
HV, 23, 1.3 druhyoścānor yadoś caiva turvasoś ca dvijottama /
HV, 23, 3.2 druhyoścānor yadoś caiva turvasoś ca paraṃtapa //
HV, 23, 122.2 turvasos tu pravakṣyāmi druhyoś cānor yados tathā //
HV, 23, 133.1 anos tu putro dharmo 'bhūd ghṛtas tasyātmajo 'bhavat /
HV, 23, 133.3 pracetasaḥ sucetās tu kīrtitā hy anavo mayā //
Kāmasūtra
KāSū, 5, 1, 10.6 tathābuddhiścābhiyujyamāno 'pi na sidhyati /
Kūrmapurāṇa
KūPur, 1, 21, 7.2 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā cāpyajījanat //
KūPur, 1, 21, 9.3 pratīcyāmuttarāyāṃ ca druhyuṃ cānumakalpayat //
KūPur, 1, 23, 30.2 putradvayamabhūt tasya sutrāmā cānureva ca //
KūPur, 1, 23, 31.1 anostu purukutso 'bhūdaṃśustasya ca rikthabhāk /
KūPur, 1, 23, 49.2 khyāyate tasya nāmānuranorānakadundubhiḥ //
KūPur, 1, 23, 49.2 khyāyate tasya nāmānuranorānakadundubhiḥ //
Liṅgapurāṇa
LiPur, 1, 66, 66.1 druhyaṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī /
LiPur, 1, 67, 4.2 druhyena cānunā caiva mayyavajñā kṛtā bhṛśam //
LiPur, 1, 67, 12.2 pratīcyāmuttarasyāṃ tu druhyuṃ cānuṃ ca tāvubhau //
LiPur, 1, 68, 48.1 kuruvaṃśād anus tasmāt purutvān puruṣottamaḥ /
Matsyapurāṇa
MPur, 32, 10.2 druhyaṃ cānuṃ ca pūruṃ ca trīnkumārānajījanat //
MPur, 33, 21.2 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 22.1 anur uvāca /
MPur, 33, 24.1 prajāśca yauvanaṃ prāptā vinaśyanti hy ano tava /
MPur, 34, 17.2 śarmiṣṭhāyāḥ suto druhyus tathānuḥ pūrureva ca //
MPur, 34, 22.2 druhyuṇā cānunā caivamapyavajñā kṛtā bhṛśam //
MPur, 34, 30.2 druhyoścaiva sutā bhojā anostu mlecchajātayaḥ //
MPur, 47, 263.2 turvasostu pravakṣyāmi pūror druhyostathā hy anoḥ //
MPur, 48, 10.1 anoścaiva sutā vīrās trayaḥ paramadhārmikāḥ /
Viṣṇupurāṇa
ViPur, 4, 10, 6.2 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī //
ViPur, 4, 10, 13.1 anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayāmāsa //
ViPur, 4, 10, 32.1 udīcyāṃ ca tathaivānuṃ kṛtvā maṇḍalino nṛpān /
ViPur, 4, 12, 42.1 tasmād devakṣatraḥ tasyāpi madhuḥ madhoḥ kumāravaṃśaḥ kumāravaṃśād anuḥ anoḥ purumitraḥ pṛthivīpatir abhavat //
ViPur, 4, 12, 42.1 tasmād devakṣatraḥ tasyāpi madhuḥ madhoḥ kumāravaṃśaḥ kumāravaṃśād anuḥ anoḥ purumitraḥ pṛthivīpatir abhavat //
ViPur, 4, 14, 14.1 anor ānakadundubhiḥ tataś cābhijit abhijitaḥ punarvasuḥ //
ViPur, 4, 18, 1.2 yayāteś caturthaputrasyānoḥ sabhānalacakṣuḥparameṣusaṃjñās trayaḥ putrā babhūvuḥ //
Viṣṇusmṛti
ViSmṛ, 54, 26.1 yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi /
Bhāratamañjarī
BhāMañj, 1, 341.2 druhyuṃ cānuṃ ca pūruṃ ca kālena prāpadātmajān //
Garuḍapurāṇa
GarPur, 1, 139, 20.1 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣapārvaṇī /
GarPur, 1, 139, 36.1 kuruvaṃśo madhoḥ putro hyanuśca kuruvaṃśataḥ /
GarPur, 1, 139, 36.2 puruhotro hyanoḥ putro hyaṃśuśca puruhotrataḥ //
GarPur, 1, 139, 68.1 pracetā durgamasyaiva anorvaṃśaṃ śṛṇuṣva me /
GarPur, 1, 139, 68.2 anoḥ sabhānaraḥ putras tasmāt kālañjayo 'bhavat //