Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5439
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ / (1.2) Par.?
saṃkṣepeṇānupūrvyācca gadato me nibodhata // (1.3) Par.?
yadoḥ putrā babhūvur hi pañca devasutopamāḥ / (2.1) Par.?
sahasrajitsuto jyeṣṭhaḥ kroṣṭur nīlo 'jako laghuḥ // (2.2) Par.?
sahasrajitsutastadvacchatajinnāma pārthivaḥ / (3.1) Par.?
sutāḥ śatajitaḥ khyātās trayaḥ paramakīrtayaḥ // (3.2) Par.?
haihayaś ca hayaścaiva rājā veṇuhayaś ca yaḥ / (4.1) Par.?
haihayasya tu dāyādo dharma ityabhiviśrutaḥ // (4.2) Par.?
tasya putro 'bhavadviprā dharmanetra iti śrutaḥ / (5.1) Par.?
dharmanetrasya kīrtis tu saṃjayas tasya cātmajaḥ // (5.2) Par.?
saṃjayasya tu dāyādo mahiṣmānnāma dhārmikaḥ / (6.1) Par.?
āsīn mahiṣmataḥ putro bhadraśreṇyaḥ pratāpavān // (6.2) Par.?
bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ / (7.1) Par.?
durdamasya suto dhīmāndhanako nāma viśrutaḥ // (7.2) Par.?
dhanakasya tu dāyādāścatvāro lokasaṃmatāḥ / (8.1) Par.?
kṛtavīryaḥ kṛtāgniś ca kṛtavarmā tathaiva ca // (8.2) Par.?
kṛtaujāś ca caturtho'bhūt kārtavīryastato'rjunaḥ / (9.1) Par.?
jajñe bāhusahasreṇa saptadvīpeśvarottamaḥ // (9.2) Par.?
tasya rāmas tadā tvāsīnmṛtyurnārāyaṇātmakaḥ / (10.1) Par.?
tasya putraśatānyāsanpañca tatra mahārathāḥ // (10.2) Par.?
kṛtāstrā balinaḥ śūrā dharmātmāno manasvinaḥ / (11.1) Par.?
śūraś ca śūrasenaś ca dhṛṣṭaḥ kṛṣṇastathaiva ca // (11.2) Par.?
jayadhvajaś ca rājāsīd āvantīnāṃ viśāṃ patiḥ / (12.1) Par.?
jayadhvajasya putro'bhūt tālajaṅgho mahābalaḥ // (12.2) Par.?
śataṃ putrāstu tasyeha tālajaṅghāḥ prakīrtitāḥ / (13.1) Par.?
teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ // (13.2) Par.?
vṛṣaprabhṛtayaścānye tatsutāḥ puṇyakarmaṇaḥ / (14.1) Par.?
vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ // (14.2) Par.?
madhoḥ putraśataṃ cāsīd vṛṣṇistasya tu vaṃśabhāk / (15.1) Par.?
vṛṣṇestu vṛṣṇayaḥ sarve madhorvai mādhavāḥ smṛtāḥ / (15.2) Par.?
yādavā yaduvaṃśena nirucyante tu haihayāḥ // (15.3) Par.?
teṣāṃ pañca gaṇā hyete haihayānāṃ mahātmanām // (16.1) Par.?
vītihotrāś ca haryātā bhojāścāvantayas tathā / (17.1) Par.?
śūrasenāstu vikhyātās tālajaṅghāstathaiva ca // (17.2) Par.?
śūraś ca śūrasenaś ca vṛṣaḥ kṛṣṇastathaiva ca / (18.1) Par.?
jayadhvajaḥ pañcamastu vikhyātā haihayottamāḥ // (18.2) Par.?
śūraś ca śūravīraś ca śūrasenasya cānaghāḥ / (19.1) Par.?
śūrasenā iti khyātā deśāsteṣāṃ mahātmanām // (19.2) Par.?
vītihotrasutaścāpi viśruto narta ityuta / (20.1) Par.?
durjayaḥ kṛṣṇaputrastu babhūvāmitrakarśanaḥ // (20.2) Par.?
kroṣṭuś ca śṛṇu rājarṣer vaṃśamuttamapauruṣam / (21.1) Par.?
yasyānvaye tu sambhūto viṣṇur vṛṣṇikulodvahaḥ // (21.2) Par.?
kroṣṭoreko 'bhavatputro vṛjinīvānmahāyaśāḥ / (22.1) Par.?
tasya putro'bhavat svātī kuśaṅkus tatsuto 'bhavat // (22.2) Par.?
atha prasūtimicchanvai kuśaṅkuḥ sumahābalaḥ / (23.1) Par.?
mahākratubhir īje'sau vividhairāptadakṣiṇaiḥ // (23.2) Par.?
jajñe citrarathastasya putraḥ karmabhir anvitaḥ / (24.1) Par.?
atha caitraratho vīro yajvā vipuladakṣiṇaḥ // (24.2) Par.?
śaśabindus tu vai rājā anvayād vratam uttamam / (25.1) Par.?
cakravartī mahāsattvo mahāvīryo bahuprajāḥ // (25.2) Par.?
śaśabindostu putrāṇāṃ sahasrāṇāmabhūcchatam / (26.1) Par.?
śaṃsanti tasya putrāṇām anantakam anuttamam // (26.2) Par.?
anantakāt suto yajño yajñasya tanayo dhṛtiḥ / (27.1) Par.?
uśanāstasya tanayaḥ samprāpya tu mahīmimām // (27.2) Par.?
ājahārāśvamedhānāṃ śatamuttamadhārmikaḥ / (28.1) Par.?
smṛtaścośanasaḥ putraḥ siteṣur nāma pārthivaḥ // (28.2) Par.?
marutastasya tanayo rājarṣirvaṃśavardhanaḥ / (29.1) Par.?
vīraḥ kambalabarhistu marustasyātmajaḥ smṛtaḥ // (29.2) Par.?
putrastu rukmakavaco vidvān kambalabarhiṣaḥ / (30.1) Par.?
nihatya rukmakavaco vīrān kavacino raṇe // (30.2) Par.?
dhanvino niśitair bāṇair avāpa śriyamuttamām / (31.1) Par.?
aśvamedhe tu dharmātmā ṛtvigbhyaḥ pṛthivīṃ dadau // (31.2) Par.?
jajñe tu rukmakavacātparāvṛtparavīrahā / (32.1) Par.?
jajñire pañca putrāstu mahāsattvāḥ parāvṛtaḥ // (32.2) Par.?
rukmeṣuḥ pṛthurukmaś ca jyāmaghaḥ parigho hariḥ / (33.1) Par.?
parighaṃ ca hariṃ caiva videheṣu pitā nyasat // (33.2) Par.?
rukmeṣurabhavadrājā pṛthurukmastadāśrayāt / (34.1) Par.?
taistu pravrājito rājā jyāmagho 'vasadāśrame // (34.2) Par.?
praśāntaḥ sa vanastho'pi brāhmaṇaireva bodhitaḥ / (35.1) Par.?
jagāma dhanurādāya deśamanyaṃ dhvajī rathī // (35.2) Par.?
narmadātīramekākī kevalaṃ bhāryayā yutaḥ / (36.1) Par.?
ṛkṣavantaṃ giriṃ gatvā tyaktamanyairuvāsa saḥ // (36.2) Par.?
jyāmaghasyābhavadbhāryā śaibyā śīlavatī satī / (37.1) Par.?
sā caiva tapasogreṇa śaibyā vai samprasūyata // (37.2) Par.?
sutaṃ vidarbhaṃ subhagā vayaḥpariṇatā satī / (38.1) Par.?
rājā putrasutāyāṃ tu vidvāṃsau krathakaiśikau // (38.2) Par.?
putrau vidarbharājasya śūrau raṇaviśāradau / (39.1) Par.?
romapādastṛtīyaś ca babhrustasyātmajaḥ smṛtaḥ // (39.2) Par.?
sudhṛtistanayastasya vidvānparamadhārmikaḥ / (40.1) Par.?
kauśikastanayastasmāt tasmāccaidyānvayaḥ smṛtaḥ // (40.2) Par.?
kratho vidarbhasya sutaḥ kuntistasyātmajo 'bhavat / (41.1) Par.?
kunter vṛtastato jajñe raṇadhṛṣṭaḥ pratāpavān // (41.2) Par.?
raṇadhṛṣṭasya ca suto nidhṛtiḥ paravīrahā / (42.1) Par.?
daśārho naidhṛto nāmnā mahārigaṇasūdanaḥ // (42.2) Par.?
daśārhasya suto vyāpto jīmūta iti tatsutaḥ / (43.1) Par.?
jīmūtaputro vikṛtis tasya bhīmarathaḥ sutaḥ // (43.2) Par.?
atha bhīmarathasyāsītputro navarathaḥ kila / (44.1) Par.?
dānadharmarato nityaṃ satyaśīlaparāyaṇaḥ // (44.2) Par.?
tasya cāsīddṛḍharathaḥ śakunistasya cātmajaḥ / (45.1) Par.?
tasmāt karambhaḥ sambhūto devarāto 'bhavattataḥ // (45.2) Par.?
devarātādabhūdrājā devarātir mahāyaśāḥ / (46.1) Par.?
devagarbhopamo jajñe yo devakṣatranāmakaḥ // (46.2) Par.?
devakṣatrasutaḥ śrīmān madhurnāma mahāyaśāḥ / (47.1) Par.?
madhūnāṃ vaṃśakṛdrājā madhostu kuruvaṃśakaḥ // (47.2) Par.?
kuruvaṃśād anus tasmāt purutvān puruṣottamaḥ / (48.1) Par.?
aṃśurjajñe ca vaidarbhyāṃ bhadravatyāṃ purutvataḥ // (48.2) Par.?
aikṣvākīm avahaccāṃśuḥ sattvastasmādajāyata / (49.1) Par.?
sattvāt sarvaguṇopetaḥ sātvataḥ kulavardhanaḥ // (49.2) Par.?
jyāmaghasya mayā proktā sṛṣṭirvai vistareṇa vaḥ / (50.1) Par.?
yaḥ paṭhecchṛṇuyādvāpi nisṛṣṭiṃ jyāmaghasya tu // (50.2) Par.?
prajīvatyeti vai svargaṃ rājyaṃ saukhyaṃ ca vindati // (51.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge vaṃśānuvarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ // (52.1) Par.?
Duration=0.20583701133728 secs.