Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 33, 27.1 apare tvabruvaṃstatra nāgāḥ sukṛtakāriṇaḥ /
MBh, 1, 38, 8.4 narāḥ sukṛtakalyāṇā ātmanaḥ priyakāṅkṣiṇaḥ //
MBh, 1, 43, 15.1 kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā /
MBh, 1, 57, 68.7 sa cintayāmāsa muniḥ kiṃ kṛtaṃ sukṛtaṃ bhavet /
MBh, 1, 57, 68.86 dakṣiṇābandha ityukte ubhe sukṛtaduṣkṛte /
MBh, 1, 67, 20.17 śapeyaṃ sukṛtenaiva prāpayiṣye nṛpātmaje //
MBh, 1, 67, 25.3 na bhayaṃ vidyate bhadre mā śucaḥ sukṛtaṃ kṛtam //
MBh, 1, 68, 1.18 kariṣyāmīti kartavyaṃ tadā te sukṛtaṃ bhavet /
MBh, 1, 74, 11.9 sukṛte duṣkṛte vāpi yatra sajati yo naraḥ /
MBh, 1, 82, 7.2 ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
MBh, 1, 85, 18.2 hitvā so 'sūn suptavan niṣṭanitvā purodhāya sukṛtaṃ duṣkṛtaṃ ca /
MBh, 1, 86, 7.2 araṇyavāsī sukṛte dadhāti vimucyāraṇye svaśarīradhātūn //
MBh, 1, 87, 16.2 na tulyatejāḥ sukṛtaṃ kāmayeta yogakṣemaṃ pārthiva pārthivaḥ san /
MBh, 1, 104, 12.4 ekāgrā cintayāmāsa kiṃ kṛtvā sukṛtaṃ bhavet //
MBh, 1, 134, 15.1 śilpibhiḥ sukṛtaṃ hyāptair vinītair veśmakarmaṇi /
MBh, 1, 134, 17.4 ācāryaiḥ sukṛtaṃ gūḍhair duryodhanavaśānugaiḥ //
MBh, 1, 144, 12.8 sukṛtaṃ duṣkṛtaṃ loke na kartā nāsti śobhane /
MBh, 1, 145, 15.2 tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet //
MBh, 1, 185, 19.5 kṛtaṃ hi tat syāt sukṛtaṃ mamedaṃ yaśaśca puṇyaṃ ca hitaṃ tad etat //
MBh, 1, 192, 7.77 etacca sukṛtaṃ manye kṣemaṃ cāpi mahīkṣitām /
MBh, 3, 37, 5.1 sumantrite suvikrānte sukṛte suvicārite /
MBh, 3, 83, 89.2 ṛṣibhir devakalpaiś ca śritāni sukṛtaiṣibhiḥ //
MBh, 3, 154, 44.1 ātmanā bhrātṛbhiś cāhaṃ dharmeṇa sukṛtena ca /
MBh, 3, 156, 8.1 sukṛtaṃ pratikartuṃ ca kaccid dhātuṃ ca duṣkṛtam /
MBh, 3, 156, 13.2 kiṃ cāsya sukṛte 'smābhiḥ prāptavyam iti śobhanam //
MBh, 3, 181, 22.1 kvasthas tat samupāśnāti sukṛtaṃ yadi vetarat /
MBh, 3, 239, 7.1 prasīda mā tyajātmānaṃ tuṣṭaś ca sukṛtaṃ smara /
MBh, 3, 247, 12.2 sukṛtais tatra puruṣāḥ sambhavantyātmakarmabhiḥ //
MBh, 3, 247, 26.2 tāṃ bhuṅkṣva sukṛtair labdhāṃ tapasā dyotitaprabhaḥ //
MBh, 3, 281, 51.2 na te 'pavargaḥ sukṛtād vinākṛtas tathā yathānyeṣu vareṣu mānada /
MBh, 5, 8, 25.2 sukṛtaṃ te kṛtaṃ rājan prahṛṣṭenāntarātmanā /
MBh, 5, 22, 8.1 utthānavīryaḥ sukham edhamāno duryodhanaḥ sukṛtaṃ manyate tat /
MBh, 5, 36, 5.2 ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
MBh, 5, 36, 9.2 viricyamāno 'pyatiricyamāno vidyāt kaviḥ sukṛtaṃ me dadhāti //
MBh, 5, 95, 7.2 maraṇaṃ pratigacchanti bhoktuṃ sukṛtaduṣkṛtam //
MBh, 5, 111, 11.2 sukṛtaṃ duṣkṛtaṃ vā tvaṃ māhātmyāt kṣantum arhasi //
MBh, 5, 120, 16.1 evaṃ sarve samastāste rājānaḥ sukṛtaistadā /
MBh, 5, 121, 7.3 punastavādya rājarṣe sukṛteneha karmaṇā //
MBh, 6, BhaGī 2, 50.1 buddhiyukto jahātīha ubhe sukṛtaduṣkṛte /
MBh, 6, BhaGī 5, 15.1 nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ /
MBh, 6, 102, 68.1 śape mādhava sakhyena satyena sukṛtena ca /
MBh, 6, 103, 67.1 evaṃ hi sukṛtaṃ manye bhavatāṃ vidito hyaham /
MBh, 7, 127, 22.1 daivaṃ pramāṇaṃ sarvasya sukṛtasyetarasya vā /
MBh, 7, 131, 6.1 śape sātvata putrābhyām iṣṭena sukṛtena ca /
MBh, 9, 41, 24.2 cintayāmāsa kauravya kiṃ kṛtaṃ sukṛtaṃ bhavet //
MBh, 9, 64, 37.2 iṣṭāpūrtena dānena dharmeṇa sukṛtena ca //
MBh, 10, 9, 40.1 tvatsvargahīnā hīnārthāḥ smarantaḥ sukṛtasya te /
MBh, 12, 83, 57.1 yathā syād duṣkṛto daṇḍo yathā ca sukṛtaṃ kṛtam /
MBh, 12, 92, 26.2 tair evādharmaścarito dharmamohāt tūrṇaṃ jahyāt sukṛtaṃ duṣkṛtaṃ ca //
MBh, 12, 115, 3.1 aruṣyan kruśyamānasya sukṛtaṃ nāma vindati /
MBh, 12, 128, 4.2 jīvitaṃ cārthahetor vā tatra kiṃ sukṛtaṃ bhavet //
MBh, 12, 136, 166.2 śivaṃ dhyāyasva me 'trasthaḥ sukṛtaṃ smaryate yadi //
MBh, 12, 149, 34.2 mārgeṇānyena gacchanti tyaktvā sukṛtaduṣkṛte //
MBh, 12, 183, 10.9 lokapravādo 'pi ca bhavati dvividhaḥ phalodayaḥ sukṛtāt sukham avāpyate duṣkṛtād duḥkham iti /
MBh, 12, 195, 8.1 yathā ca kaścit sukṛtair manuṣyaḥ śubhāśubhaṃ prāpnute 'thāvirodhāt /
MBh, 12, 259, 25.2 sukṛtenaiva rājāno bhūyiṣṭhaṃ śāsate prajāḥ //
MBh, 12, 263, 31.2 ayaṃ na sukṛtaṃ vetti ko nvanyo vetsyate kṛtam /
MBh, 12, 269, 14.2 sukṛtaṃ duṣkṛtaṃ cobhe nānurudhyeta karmaṇi //
MBh, 12, 279, 17.1 kadācit sukṛtaṃ tāta kūṭastham iva tiṣṭhati /
MBh, 12, 279, 18.1 tato duḥkhakṣayaṃ kṛtvā sukṛtaṃ karma sevate /
MBh, 12, 279, 18.2 sukṛtakṣayād duṣkṛtaṃ ca tad viddhi manujādhipa //
MBh, 12, 279, 20.1 duṣkṛte sukṛte vāpi na jantur ayato bhavet /
MBh, 12, 279, 21.1 nāyaṃ parasya sukṛtaṃ duṣkṛtaṃ vāpi sevate /
MBh, 12, 288, 10.2 saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai parasya //
MBh, 12, 288, 11.2 aduṣṭacetā mudito 'nasūyuḥ sa ādatte sukṛtaṃ vai pareṣām //
MBh, 12, 288, 16.2 ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati //
MBh, 12, 292, 7.3 abhimanyatyabhīmānāt tathaiva sukṛtānyapi //
MBh, 12, 292, 32.2 manyate 'yaṃ hyabuddhitvāt tathaiva sukṛtānyapi //
MBh, 12, 314, 11.3 kiṃ nvatra sukṛtaṃ kāryaṃ bhaved iti vicintayan //
MBh, 12, 316, 32.2 pārakyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛtam //
MBh, 12, 316, 35.2 sukṛtaṃ duṣkṛtaṃ ca tvā yāsyantam anuyāsyati //
MBh, 12, 344, 10.2 yathopadiṣṭaṃ bhujagendrasaṃśrayaṃ jagāma kāle sukṛtaikaniścayaḥ //
MBh, 13, 2, 92.2 sa dattvā sukṛtaṃ tasya kṣapayeta hyanarcitaḥ //
MBh, 13, 6, 6.2 sukṛte duṣkṛte vāpi tādṛśaṃ labhate phalam //
MBh, 13, 6, 28.2 sukṛte duṣkṛtaṃ karma na yathārthaṃ prapadyate //
MBh, 13, 9, 4.2 etasminn antare yad yat sukṛtaṃ tasya bhārata /
MBh, 13, 10, 31.2 vane pañcatvam agamat sukṛtena ca tena vai /
MBh, 13, 23, 16.3 bhuktaṃ brāhmaṇakāmāya kathaṃ tat sukṛtaṃ bhavet //
MBh, 13, 82, 20.2 vāsavākūṭavāhinyaḥ karmaṇā sukṛtena ca /
MBh, 13, 136, 7.1 dharmakāmāḥ sthitā dharme sukṛtair dharmasetavaḥ /
MBh, 14, 36, 12.2 svapnaḥ stambho bhayaṃ lobhaḥ śokaḥ sukṛtadūṣaṇam //