Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikā
Tantrākhyāyikā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasendracintāmaṇi
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 8, 2.7 tayor bhagavān dīrgharātrānugatasya vairasyopaśamaṃ kuryād anukampām upādāyeti /
AvŚat, 20, 1.8 tad asya bhagavān adhivāsayed anukampām upādāyeti /
Aṣṭasāhasrikā
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 5, 1.8 yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 10, 12.4 bhagavānāha tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
ASāh, 10, 12.5 anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmāḥ /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 76.0 anukampāyām //
Buddhacarita
BCar, 1, 81.2 bahuvidhamanukampayā sa sādhuḥ priyasutavad viniyojayāṃcakāra //
BCar, 3, 43.1 ityūcivān rājasutaḥ sa bhūyastaṃ sānukampo naramīkṣamāṇaḥ /
BCar, 10, 32.2 imaṃ hi dṛṣṭvā tava bhikṣuveṣaṃ jātānukampo 'smyapi cāgatāśruḥ //
BCar, 13, 31.2 māre 'nukampāṃ manasā pracakrurvirāgabhāvāttu na roṣamīyuḥ //
Carakasaṃhitā
Ca, Sū., 1, 30.2 śiṣyebhyo dattavān ṣaḍbhyaḥ sarvabhūtānukampayā //
Lalitavistara
LalVis, 1, 67.1 tadyathā bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṃhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṃhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣpeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṃpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ taṃ bhagavānapyetarhi saṃprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
LalVis, 1, 69.1 adhivāsayati sma bhagavāṃsteṣāṃ devaputrāṇāṃ tūṣṇībhāvena sadevakasya lokasyānukampāmupādāya //
LalVis, 1, 75.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca etarhi cāgatānāṃ ca bodhisattvānāṃ mahāsattvānām //
LalVis, 1, 76.1 adhivāsayati sma bhagavāṃsteṣāṃ bodhisattvānāṃ mahāsattvānāṃ teṣāṃ ca mahāśrāvakāṇāṃ tūṣṇībhāvena sadevamānuṣāsurasya lokasyānukampāmupādāya //
LalVis, 2, 9.2 atha ca punaramalanayanā anukampā sadevakaṃ lokam //
LalVis, 6, 50.2 taṃ bodhisattvaḥ parigṛhya bhuṅkte sma mahābrahmaṇo 'nukampāmupādāya /
LalVis, 7, 36.7 garbhāvasthitaśca sattvānukampayā hi bodhisattvo manuṣyaloke upapadyate na devabhūta eva dharmacakraṃ pravartayati /
LalVis, 7, 93.1 iti hi bhikṣavo bodhisattvo 'sitasya maharṣeranukampayā jāgaraṇanimittamakarot /
Mahābhārata
MBh, 1, 3, 49.2 ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenam udgiranti /
MBh, 1, 85, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MBh, 2, 22, 38.2 kṛcchrājjagrāha govindasteṣāṃ tadanukampayā //
MBh, 3, 1, 32.2 nānyathā taddhi kartavyam asmatsnehānukampayā //
MBh, 3, 2, 6.1 anukampāṃ hi bhakteṣu daivatāny api kurvate /
MBh, 3, 3, 5.2 tato 'nukampayā teṣāṃ savitā svapitā iva //
MBh, 3, 81, 132.3 viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā //
MBh, 3, 147, 16.2 mamānukampayā tvetat puccham utsārya gamyatām //
MBh, 3, 245, 11.2 maharṣir anukampārtham abravīd bāṣpagadgadam //
MBh, 3, 247, 36.2 tavānukampayā sādho sādhu gacchāma māciram //
MBh, 5, 60, 13.2 jagataḥ paśyato 'bhīkṣṇaṃ bhūtānām anukampayā //
MBh, 5, 93, 6.1 kṛpānukampā kāruṇyam ānṛśaṃsyaṃ ca bhārata /
MBh, 5, 147, 33.2 bhūtānukampā hyanuśāsanaṃ ca yudhiṣṭhire rājaguṇāḥ samastāḥ //
MBh, 6, BhaGī 10, 11.1 teṣāmevānukampārthamahamajñānajaṃ tamaḥ /
MBh, 7, 61, 21.2 āgataḥ sarvabhūtānām anukampārtham acyutaḥ //
MBh, 7, 85, 66.1 satyasya ca mahābāho anukampārtham eva ca /
MBh, 12, 10, 3.1 kṣamānukampā kāruṇyam ānṛśaṃsyaṃ na vidyate /
MBh, 12, 59, 84.1 sarvabhūtānukampā ca sarvam atropavarṇitam /
MBh, 12, 64, 26.1 ātmatyāgaḥ sarvabhūtānukampā lokajñānaṃ mokṣaṇaṃ pālanaṃ ca /
MBh, 12, 65, 2.2 vidyād rājā sarvabhūtānukampāṃ dehatyāgaṃ cāhave dharmam agryam //
MBh, 12, 122, 23.1 atra sādhvanukampāṃ vai kartum arhasi kevalam /
MBh, 12, 192, 8.1 tasyānukampayā devī prītā samabhavat tadā /
MBh, 12, 208, 4.1 athavā manasaḥ saṅgaṃ paśyed bhūtānukampayā /
MBh, 12, 210, 36.2 bhūtānām anukampārthaṃ jagāda jagato hitam //
MBh, 12, 257, 1.3 prajānām anukampārthaṃ gītaṃ rājñā vicakhnunā //
MBh, 12, 259, 35.2 bhūtānām anukampārthaṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 13, 35, 12.2 viprānukampārtham idaṃ tena proktaṃ hi dhīmatā //
MBh, 14, 16, 16.3 bhūtānām anukampārthaṃ yanmohacchedanaṃ prabho //
Rāmāyaṇa
Rām, Ay, 101, 30.1 satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca /
Rām, Ār, 10, 65.2 viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam //
Rām, Yu, 61, 60.1 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ /
Saundarānanda
SaundĀ, 2, 55.2 saddharmabahumānena sattvānāṃ cānukampayā //
SaundĀ, 3, 10.1 avabudhya caiva paramārthamajaramanukampayā vibhuḥ /
SaundĀ, 18, 40.1 aho viśeṣeṇa viśeṣadarśin tvayānukampā mayi darśiteyaṃ /
SaundĀ, 18, 54.2 ataḥparaṃ saumya carānukampayā vimokṣayan kṛcchragatān parānapi //
Amarakośa
AKośa, 1, 222.2 kṛpā dayānukampā syādanukrośo 'pyatho hasaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 225.1 mayāpi kathitaṃ tasmai sānukampāya pṛcchate /
BKŚS, 18, 556.1 tasmād apriyarāgo 'pi bhagavān anukampayā /
Daśakumāracarita
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 2, 269.1 tasyaiva dravyāṇāṃ tu kenacidavayavena sā varākī kāmamañjarī carmaratnamṛgatṛṣṇikāpaviddhasarvasvā sānukampaṃ dhanamitrābhinoditena bhūpenānvagṛhyata //
Divyāvadāna
Divyāv, 1, 208.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 252.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 295.0 āryamahākātyāyano mamānukampayā vāsavagrāmake piṇḍāya prāvikṣat //
Divyāv, 2, 353.0 taṃ bhagavān pravrājayatu upasaṃpādayed anukampāmupādāyeti //
Divyāv, 2, 638.0 tadarhati bhagavāṃs tāṃ vinetumanukampāmupādāyeti //
Divyāv, 7, 37.0 yadi āryo mahākāśyapo mamāntikādanukampāmupādāya ācāmaṃ pratigṛhṇīyāt ahamasmai dadyāmiti //
Divyāv, 9, 107.0 tataḥ parasparaṃ saṃghaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṣeṇa vineyajanānukampayā vajraḥ kṣiptaḥ //
Divyāv, 10, 52.1 sa ca mahātmā pratyekabuddhasteṣāmanukampayā ṛddhyā upari vihāyasā rājakulasyopariṣṭāt samprasthitaḥ //
Divyāv, 13, 341.1 aho bata bhagavāṃstaṃ vinayedanukampāmupādāyeti //
Divyāv, 17, 201.1 tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti //
Divyāv, 20, 70.1 ṛṣireṣo 'smākamanukampayehāgacchati //
Harivaṃśa
HV, 9, 99.2 viśvāmitrasya tuṣṭyartham anukampārtham eva ca //
HV, 13, 34.2 dhyātvā prasādaṃ te cakrus tasyāḥ sarve 'nukampayā //
Kirātārjunīya
Kir, 14, 16.2 śarāsanaṃ bibhrati sajyasāyakaṃ kṛtānukampaḥ sa kathaṃ pratīyate //
Kir, 15, 4.2 vyaktim āyāti mahatāṃ māhātmyam anukampayā //
Kāmasūtra
KāSū, 4, 2, 7.2 parijanavarge adhikānukampā /
KāSū, 5, 1, 11.21 matto 'sya mā bhūd aniṣṭam ityanukampā /
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
Kūrmapurāṇa
KūPur, 1, 11, 276.1 varṇānāmanukampārthaṃ manniyogād virāṭ svayam /
KūPur, 1, 13, 41.2 adhyāste bhagavānīśo bhaktānāmanukampayā //
Laṅkāvatārasūtra
LAS, 1, 12.3 deśayiṣyanti yakṣāṇāmanukampāya nāyakāḥ //
LAS, 1, 17.2 anukampārthaṃ mahyaṃ vai yāhi laṅkāṃ sutaiḥ saha //
LAS, 1, 44.25 atha bhagavāṃstasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punarapyātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma /
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 2, 152.4 bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
Liṅgapurāṇa
LiPur, 1, 31, 27.1 tatasteṣāṃ prasādārthaṃ bhaktānām anukampayā /
LiPur, 2, 9, 52.2 uktastu devadevena sarveṣām anukaṃpayā //
Matsyapurāṇa
MPur, 39, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MPur, 47, 212.1 jñātvā kāvyo yathātattvaṃ kāruṇyādanukampayā /
MPur, 126, 32.2 gopāyanti sma bhūtāni īhante hyanukampayā //
Sāṃkhyakārikā
SāṃKār, 1, 70.1 etat pavitram agryam munir āsuraye anukampayā pradadau /
Tantrākhyāyikā
TAkhy, 1, 97.1 niṣpāpaṃ ca parivrāṭ śūlasthānaṃ nīyamānaṃ nāpitaṃ dṛṣṭvā sattvānukampayā copalabdhatattvārtho 'dhikaraṇam upagamya dharmasthānādhikṛtān abravīt //
Śatakatraya
ŚTr, 1, 26.2 tṛṣṇāsroto vibhaṅgo guruṣu ca vinayaḥ sarvabhūtānukampā sāmānyaḥ sarvaśāstreṣv anupahatavidhiḥ śreyasām eṣa panthāḥ //
ŚTr, 3, 64.2 ko 'yaṃ vidvān vipattijvarajanitarujātīvaduḥkhāsikānāṃ vaktraṃ vīkṣeta duḥsthe yadi hi na bibhṛyāt sve kuṭumbe 'nukampām //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 12.1 sa vai nivṛttidharmeṇa vāsudevānukampayā /
BhāgPur, 3, 29, 17.1 mahatāṃ bahumānena dīnānām anukampayā /
BhāgPur, 4, 6, 48.2 kurvanti tatra hy anukampayā kṛpāṃ na sādhavo daivabalāt kṛte kramam //
BhāgPur, 4, 8, 39.3 prītaḥ pratyāha taṃ bālaṃ sadvākyam anukampayā //
Bhāratamañjarī
BhāMañj, 5, 283.1 jagannivāsalokānāmudyatasyānukampayā /
Kathāsaritsāgara
KSS, 3, 3, 97.1 tadbuddhvā sa tatastasmai sānukampo dvijottamaḥ /
KSS, 4, 2, 24.1 tataḥ sahajayā sākaṃ sarvabhūtānukampayā /
KSS, 4, 3, 5.1 sa ca mām abhyupetyaiva sānukampa ivāvadat /
KSS, 5, 3, 248.2 ripuṣvapi hi bhīteṣu sānukampā mahāśayāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 18.2 cakṣurvedaṃ prasannātmā sarvabhūtānukampayā //
Rasendracintāmaṇi
RCint, 8, 93.1 śaṅkareṇa samākhyāto yakṣarājānukampayā /
Śukasaptati
Śusa, 2, 3.20 ato 'hamanukampayā imāṃ śunakīṃ tvāṃ ca dṛṣṭvā kathayitumāgatā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 54.2 tacchṛṅgaṃ pūjayann āste rudro bhaktyānukampayā //
Haribhaktivilāsa
HBhVil, 2, 1.2 yasyānukampayā śvāpi mahābdhiṃ saṃtaret sukham //
Kokilasaṃdeśa
KokSam, 1, 78.1 yaḥ prākpāṇigrahaṇasamaye śambhunā sānukampaṃ haste kṛtvā kathamapi śanairaśmapṛṣṭhe nyadhāyi /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 6, 25.2 asmākamanukampāya buddhaśabdamudīraya //
SDhPS, 7, 54.2 deśayatu bhagavān dharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 76.2 parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya //
SDhPS, 7, 77.1 paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākam anukampāmupādāya //
SDhPS, 7, 87.1 tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 105.2 parigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya //
SDhPS, 7, 106.1 paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya //
SDhPS, 7, 118.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 133.2 parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya //
SDhPS, 7, 134.1 paribhuñjatu sugata imāni brāhmāṇi vimānāni asmākamanukampāmupādāya //
SDhPS, 7, 144.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 162.2 pratigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya //
SDhPS, 7, 163.1 paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāyeti //
SDhPS, 7, 182.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 200.1 tat sādhu bhagavāṃstathāgato 'rhan samyaksaṃbuddho 'smākamanukampāmupādāya anuttarāṃ samyaksaṃbodhimārabhya dharmaṃ deśayatu yadvayamapi tathāgatasyānuśikṣemahi //
SDhPS, 7, 259.1 sa teṣāmanukampārthamupāyakauśalyaṃ prayojayet //
SDhPS, 10, 7.1 sattvānāmanukampārthamasmin jambudvīpe manuṣyeṣu pratyājātā veditavyā ya ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṃgrāhayiṣyanti likhiṣyanti likhitvā cānusmariṣyanti kālena ca kālaṃ vyavalokayiṣyanti //
SDhPS, 10, 20.1 yaḥ svayamudāraṃ dharmābhisaṃskāramudārāṃ ca buddhakṣetropapattiṃ sthāpayitvā asya dharmaparyāyasya saṃprakāśanahetormayi parinirvṛte sattvānāṃ hitārthamanukampārthaṃ ca ihopapanno veditavyaḥ //
SDhPS, 11, 236.1 sa bhagavatā ca anukampāmupādāya pratigṛhītaḥ //