Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 2.1 āyuḥ kāmayamānena dharmārthasukhasādhanam /
AHS, Sū., 2, 20.1 sukhārthāḥ sarvabhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ /
AHS, Sū., 2, 20.2 sukhaṃ ca na vinā dharmāt tasmād dharmaparo bhavet //
AHS, Sū., 7, 53.2 nidrāyattaṃ sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam //
AHS, Sū., 7, 55.1 sukhāyuṣī parākuryāt kālarātrir ivāparā /
AHS, Sū., 7, 69.2 mano'nukūlā viṣayāḥ kāmaṃ nidrāsukhapradāḥ //
AHS, Sū., 7, 70.1 brahmacaryarater grāmyasukhaniḥspṛhacetasaḥ /
AHS, Sū., 13, 2.2 snigdhoṣṇā vastayo vastiniyamaḥ sukhaśīlatā //
AHS, Sū., 13, 7.1 ayantraṇasukhaṃ mitraṃ putraḥ saṃdigdhamugdhavāk /
AHS, Sū., 13, 12.2 dhūmopavāsagaṇḍūṣā niḥsukhatvaṃ sukhāya ca //
AHS, Sū., 14, 10.1 svapnaśayyāsukhābhyaṅgasnānanirvṛtiharṣaṇaiḥ /
AHS, Sū., 18, 55.2 pravṛttaṃ hi malaṃ snigdho vireko nirharet sukham //
AHS, Sū., 20, 23.2 samyaksnigdhe sukhocchvāsasvapnabodhākṣapāṭavam //
AHS, Sū., 20, 26.1 pratimarśaḥ kṣatakṣāmabālavṛddhasukhātmasu /
AHS, Sū., 22, 5.2 sukhoṣṇam athavā śītaṃ tilakalkodakaṃ hitam //
AHS, Sū., 22, 10.1 sukhoṣṇodakagaṇḍūṣair jāyate vaktralāghavam /
AHS, Sū., 27, 28.2 baddhvā sukhopaviṣṭasya muṣṭim aṅguṣṭhagarbhiṇam //
AHS, Sū., 27, 53.2 sukhānvitaṃ puṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vadanti //
AHS, Sū., 28, 20.1 sukhāhāryaṃ yataśchittvā tatas tiryaggataṃ haret /
AHS, Śār., 1, 55.2 samam eva hi mūrdhādyair jñānaṃ ca sukhaduḥkhayoḥ //
AHS, Śār., 3, 42.2 tāni duṣṭāni rogāya viśuddhāni sukhāya ca //
AHS, Śār., 3, 106.1 svaṃ svaṃ hastatrayaṃ sārdhaṃ vapuḥ pātraṃ sukhāyuṣoḥ /
AHS, Śār., 3, 119.1 anutsekam adainyaṃ ca sukhaṃ duḥkhaṃ ca sevate /
AHS, Śār., 5, 49.1 vāyavī rogamaraṇakleśāyānyāḥ sukhodayāḥ /
AHS, Nidānasthāna, 1, 6.2 auṣadhānnavihārāṇām upayogaṃ sukhāvaham //
AHS, Nidānasthāna, 1, 17.2 āsyāsvapnasukhājīrṇadivāsvapnātibṛṃhaṇaiḥ //
AHS, Nidānasthāna, 6, 4.2 durvikalpahato mūḍhaḥ sukham ityadhimucyate //
AHS, Nidānasthāna, 6, 8.1 dharmādharmaṃ sukhaṃ duḥkham arthānarthaṃ hitāhitam /
AHS, Nidānasthāna, 10, 38.1 svedo 'ṅgagandhaḥ śithilatvam aṅge śayyāsanasvapnasukhābhiṣaṅgaḥ /
AHS, Nidānasthāna, 16, 38.1 śūlaṃ ca pīḍyamānena pāṇibhyāṃ labhate sukham /
AHS, Cikitsitasthāna, 4, 5.2 nirhṛte sukham āpnoti sa kaphe duṣṭavigrahe //
AHS, Cikitsitasthāna, 7, 53.2 ato 'sya vakṣyate yogo yaḥ sukhāyaiva kevalam //
AHS, Cikitsitasthāna, 7, 89.2 asārasaṃsārasukhaṃ paramaṃ cādhigacchati //
AHS, Cikitsitasthāna, 13, 45.2 prayojyaṃ sukumārāṇām īśvarāṇām sukhātmanām //
AHS, Kalpasiddhisthāna, 1, 34.2 chardayenmālyam āghrāya gandhasaṃpatsukhocitaḥ //
AHS, Kalpasiddhisthāna, 4, 19.2 vakṣye mṛdūn snehakṛto nirūhān sukhocitānāṃ prasṛtaiḥ pṛthak tu //
AHS, Utt., 3, 41.1 gṛhītaṃ balikāmena taṃ vidyāt sukhasādhanam /
AHS, Utt., 6, 6.1 deho duḥkhasukhabhraṣṭo bhraṣṭasārathivad rathaḥ /
AHS, Utt., 36, 73.2 api takṣakadaṣṭānāṃ pānam etat sukhapradam //
AHS, Utt., 39, 144.2 sukhopacārā bhraṃśe 'pi ye na dehasya bādhakāḥ //
AHS, Utt., 40, 44.2 aṅgasukhartuvaśena vibhūṣā cittasukhaḥ sakalaḥ parivāraḥ //
AHS, Utt., 40, 82.1 dīrghajīvitam ārogyaṃ dharmam arthaṃ sukhaṃ yaśaḥ /