Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4376
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vidradhivṛddhicikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
vidradhiṃ sarvam evāmaṃ śophavat samupācaret / (1.3) Par.?
pratataṃ ca hared raktaṃ pakve tu vraṇavat kriyā // (1.4) Par.?
pañcamūlajalair dhautaṃ vātikaṃ lavaṇottaraiḥ / (2.1) Par.?
bhadrādivargayaṣṭyāhvatilairālepayed vraṇam // (2.2) Par.?
vairecanikayuktena traivṛtena viśodhya ca / (3.1) Par.?
vidārīvargasiddhena traivṛtenaiva ropayet // (3.2) Par.?
kṣālitaṃ kṣīritoyena limped yaṣṭyamṛtātilaiḥ / (4.1) Par.?
paittaṃ ghṛtena siddhena mañjiṣṭhośīrapadmakaiḥ // (4.2) Par.?
payasyādviniśāśreṣṭhāyaṣṭīdugdhaiśca ropayet / (5.1) Par.?
nyagrodhādipravālatvakphalair vā kaphajaṃ punaḥ // (5.2) Par.?
āragvadhādinā dhautaṃ saktukumbhaniśātilaiḥ / (6.1) Par.?
limpet kulatthikādantītrivṛcchyāmāgnitilvakaiḥ // (6.2) Par.?
sasaindhavaiḥ sagomūtrais tailaṃ kurvīta ropaṇam / (7.1) Par.?
raktāgantūdbhave kāryā pittavidradhivat kriyā // (7.2) Par.?
varuṇādigaṇakvātham apakve 'bhyantarotthite / (8.1) Par.?
ūṣakādipratīvāpaṃ pūrvāhṇe vidradhau pibet // (8.2) Par.?
ghṛtaṃ virecanadravyaiḥ siddhaṃ tābhyāṃ ca pāyayet / (9.1) Par.?
nirūhaṃ snehavastiṃ ca tābhyām eva prakalpayet // (9.2) Par.?
pānabhojanalepeṣu madhuśigruḥ prayojitaḥ / (10.1) Par.?
dattāvāpo yathādoṣam apakvaṃ hanti vidradhim // (10.2) Par.?
trāyantītriphalānimbakaṭukāmadhukaṃ samam / (11.1) Par.?
trivṛtpaṭolamūlābhyāṃ catvāro 'ṃśāḥ pṛthak pṛthak // (11.2) Par.?
masūrān nistuṣād aṣṭau tatkvāthaḥ saghṛto jayet / (12.1) Par.?
vidradhigulmavīsarpadāhamohamadajvarān // (12.2) Par.?
tṛṇmūrchāchardihṛdrogapittāsṛkkuṣṭhakāmalāḥ / (13.1) Par.?
kuḍavaṃ trāyamāṇāyāḥ sādhyam aṣṭaguṇe 'mbhasi // (13.2) Par.?
kuḍavaṃ tadrasāddhātrīsvarasāt kṣīrato ghṛtāt / (14.1) Par.?
karṣāṃśaṃ kalkitaṃ tiktātrāyantīdhanvayāsakam // (14.2) Par.?
mustātāmalakīvīrājīvantīcandanotpalam / (15.1) Par.?
paced ekatra saṃyojya tad ghṛtaṃ pūrvavad guṇaiḥ // (15.2) Par.?
drākṣā madhūkaṃ kharjūraṃ vidārī saśatāvarī / (16.1) Par.?
parūṣakāṇi triphalā tatkvāthe pācayed ghṛtam // (16.2) Par.?
kṣīrekṣudhātrīniryāsaprāṇadākalkasaṃyutam / (17.1) Par.?
tacchītaṃ śarkarākṣaudrapādikaṃ pūrvavad guṇaiḥ // (17.2) Par.?
harecchṛṅgādibhirasṛk sirayā vā yathāntikam / (18.1) Par.?
vidradhiṃ pacyamānaṃ ca koṣṭhasthaṃ bahirunnatam // (18.2) Par.?
jñātvopanāhayet śūle sthite tatraiva piṇḍite / (19.1) Par.?
tatpārśvapīḍanāt suptau dāhādiṣvalpakeṣu ca // (19.2) Par.?
pakvaḥ syād vidradhiṃ bhittvā vraṇavat tam upācaret / (20.1) Par.?
antarbhāgasya cāpyetaccihnaṃ pakvasya vidradheḥ // (20.2) Par.?
pakvaḥ srotāṃsi sampūrya sa yātyūrdhvam adho 'thavā / (21.1) Par.?
svayaṃpravṛttaṃ taṃ doṣam upekṣeta hitāśinaḥ // (21.2) Par.?
daśāhaṃ dvādaśāhaṃ vā rakṣan bhiṣag upadravāt / (22.1) Par.?
asamyag vahati klede varuṇādiṃ sukhāmbhasā // (22.2) Par.?
pāyayen madhuśigruṃ vā yavāgūṃ tena vā kṛtām / (23.1) Par.?
yavakolakulatthotthayūṣairannaṃ ca śasyate // (23.2) Par.?
ūrdhvaṃ daśāhāt trāyantīsarpiṣā tailvakena vā / (24.1) Par.?
śodhayed balataḥ śuddhaḥ sakṣaudraṃ tiktakaṃ pibet // (24.2) Par.?
sarvaśo gulmavaccainaṃ yathādoṣam upācaret / (25.1) Par.?
sarvāvasthāsu sarvāsu gugguluṃ vidradhīṣu ca // (25.2) Par.?
kaṣāyair yaugikair yuñjyāt svaiḥ svais tadvacchilājatu / (26.1) Par.?
pākaṃ ca vārayed yatnāt siddhiḥ pakve hi daivikī // (26.2) Par.?
api cāśu vidāhitvād vidradhiḥ so 'bhidhīyate / (27.1) Par.?
sati cālocayenmehe pramehāṇāṃ cikitsitam // (27.2) Par.?
stanaje vraṇavat sarvaṃ na tvenam upanāhayet / (28.1) Par.?
pāṭayet pālayan stanyavāhinīḥ kṛṣṇacūcukau // (28.2) Par.?
sarvāsvāmādyavasthāsu nirduhīta ca tat stanam / (29.1) Par.?
śodhayet trivṛtā snigdhaṃ vṛddhau snehaiścalātmake // (29.2) Par.?
kauśāmratilvakairaṇḍasukumārakamiśrakaiḥ / (30.1) Par.?
tato 'nilaghnaniryūhakalkasnehair nirūhayet // (30.2) Par.?
rasena bhojitaṃ yaṣṭītailenānvāsayed anu / (31.1) Par.?
svedapralepā vātaghnāḥ pakve bhittvā vraṇakriyām // (31.2) Par.?
pittaraktodbhave vṛddhāvāmapakve yathāyatham / (32.1) Par.?
śophavraṇakriyāṃ kuryāt pratataṃ ca hared asṛk // (32.2) Par.?
gomūtreṇa pibet kalkaṃ ślaiṣmike pītadārujam / (33.1) Par.?
vimlāpanād ṛte cāsya śleṣmagranthikramo hitaḥ // (33.2) Par.?
pakve ca pāṭite tailam iṣyate vraṇaśodhanam / (34.1) Par.?
sumano'ruṣkarāṅkollasaptaparṇeṣu sādhitam // (34.2) Par.?
paṭolanimbarajanīviḍaṅgakuṭajeṣu ca / (35.1) Par.?
medojaṃ mūtrapiṣṭena susvinnaṃ surasādinā // (35.2) Par.?
śirovirekadravyair vā varjayan phalasevanīm / (36.1) Par.?
dārayed vṛddhipattreṇa samyaṅ medasi sūddhṛte // (36.2) Par.?
vraṇaṃ mākṣikakāsīsasaindhavapratisāritam / (37.1) Par.?
sīvyed abhyañjanaṃ cāsya yojyaṃ medoviśuddhaye // (37.2) Par.?
manaḥśilailāsumanogranthibhallātakaiḥ kṛtam / (38.1) Par.?
tailam ā vraṇasaṃdhānāt snehasvedau ca śīlayet // (38.2) Par.?
mūtrajaṃ sveditaṃ snigdhair vastrapaṭṭena veṣṭitam / (39.1) Par.?
vidhyed adhastāt sevanyāḥ srāvayecca yathodaram // (39.2) Par.?
vraṇaṃ ca sthagikābaddhaṃ ropayed antrahetuke / (40.1) Par.?
phalakośam asaṃprāpte cikitsā vātavṛddhivat // (40.2) Par.?
pacet punarnavatulāṃ tathā daśapalāḥ pṛthak / (41.1) Par.?
daśamūlapayasyāśvagandhairaṇḍaśatāvarīḥ // (41.2) Par.?
dvidarbhaśarakāśekṣumūlapoṭagalānvitāḥ / (42.1) Par.?
vahe 'pām aṣṭabhāgasthe tatra triṃśatpalaṃ guḍāt // (42.2) Par.?
prastham eraṇḍatailasya dvau ghṛtāt payasas tathā / (43.1) Par.?
āvaped dvipalāṃśaṃ ca kṛṣṇātanmūlasaindhavam // (43.2) Par.?
yaṣṭīmadhukamṛdvīkāyavānīnāgarāṇi ca / (44.1) Par.?
tatsiddhaṃ sukumārākhyaṃ sukumāraṃ rasāyanam // (44.2) Par.?
vātātapādhvayānādiparihāryeṣvayantraṇam / (45.1) Par.?
prayojyaṃ sukumārāṇām īśvarāṇām sukhātmanām // (45.2) Par.?
nṛṇāṃ strīvṛndabhartṝṇām alakṣmīkalināśanam / (46.1) Par.?
sarvakālopayogena kāntilāvaṇyapuṣṭidam // (46.2) Par.?
vardhmavidradhigulmārśoyonimeḍhrānilārtiṣu / (47.1) Par.?
śophodarakhuḍaplīhaviḍvibandheṣu cottamam // (47.2) Par.?
yāyād vardhma na cecchāntiṃ sneharekānuvāsanaiḥ / (48.1) Par.?
vastikarma puraḥ kṛtvā vaṅkṣaṇasthaṃ tato dahet // (48.2) Par.?
agninā mārgarodhārthaṃ maruto 'rdhenduvakrayā / (49.1) Par.?
aṅguṣṭhasyopari snāva pītaṃ tantusamaṃ ca yat // (49.2) Par.?
utkṣipya sūcyā tat tiryag dahecchittvā yato gadaḥ / (50.1) Par.?
tato 'nyapārśve 'nye tvāhur dahed vānāmikāṅguleḥ // (50.2) Par.?
gulme 'nyair vātakaphaje plīhni cāyaṃ vidhiḥ smṛtaḥ / (51.1) Par.?
kaniṣṭhikānāmikayor viśvācyāṃ ca yato gadaḥ // (51.2) Par.?
Duration=0.36469006538391 secs.