UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4376
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto vidradhivṛddhicikitsitaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
vidradhiṃ sarvam evāmaṃ śophavat samupācaret / (1.3)
Par.?
pratataṃ ca hared raktaṃ pakve tu vraṇavat kriyā // (1.4)
Par.?
pañcamūlajalair dhautaṃ vātikaṃ lavaṇottaraiḥ / (2.1)
Par.?
bhadrādivargayaṣṭyāhvatilairālepayed vraṇam // (2.2)
Par.?
vairecanikayuktena traivṛtena viśodhya ca / (3.1)
Par.?
vidārīvargasiddhena traivṛtenaiva ropayet // (3.2)
Par.?
kṣālitaṃ kṣīritoyena limped yaṣṭyamṛtātilaiḥ / (4.1)
Par.?
paittaṃ ghṛtena siddhena mañjiṣṭhośīrapadmakaiḥ // (4.2)
Par.?
payasyādviniśāśreṣṭhāyaṣṭīdugdhaiśca ropayet / (5.1)
Par.?
nyagrodhādipravālatvakphalair vā kaphajaṃ punaḥ // (5.2)
Par.?
āragvadhādinā dhautaṃ saktukumbhaniśātilaiḥ / (6.1)
Par.?
limpet kulatthikādantītrivṛcchyāmāgnitilvakaiḥ // (6.2)
Par.?
sasaindhavaiḥ sagomūtrais tailaṃ kurvīta ropaṇam / (7.1)
Par.?
raktāgantūdbhave kāryā pittavidradhivat kriyā // (7.2)
Par.?
varuṇādigaṇakvātham apakve 'bhyantarotthite / (8.1)
Par.?
ūṣakādipratīvāpaṃ pūrvāhṇe vidradhau pibet // (8.2)
Par.?
ghṛtaṃ virecanadravyaiḥ siddhaṃ tābhyāṃ ca pāyayet / (9.1)
Par.?
nirūhaṃ snehavastiṃ ca tābhyām eva prakalpayet // (9.2)
Par.?
pānabhojanalepeṣu madhuśigruḥ prayojitaḥ / (10.1)
Par.?
dattāvāpo yathādoṣam apakvaṃ hanti vidradhim // (10.2)
Par.?
trāyantītriphalānimbakaṭukāmadhukaṃ samam / (11.1)
Par.?
trivṛtpaṭolamūlābhyāṃ catvāro 'ṃśāḥ pṛthak pṛthak // (11.2)
Par.?
masūrān nistuṣād aṣṭau tatkvāthaḥ saghṛto jayet / (12.1)
Par.?
vidradhigulmavīsarpadāhamohamadajvarān // (12.2)
Par.?
tṛṇmūrchāchardihṛdrogapittāsṛkkuṣṭhakāmalāḥ / (13.1)
Par.?
kuḍavaṃ trāyamāṇāyāḥ sādhyam aṣṭaguṇe 'mbhasi // (13.2)
Par.?
kuḍavaṃ tadrasāddhātrīsvarasāt kṣīrato ghṛtāt / (14.1)
Par.?
karṣāṃśaṃ kalkitaṃ tiktātrāyantīdhanvayāsakam // (14.2)
Par.?
mustātāmalakīvīrājīvantīcandanotpalam / (15.1)
Par.?
paced ekatra saṃyojya tad ghṛtaṃ pūrvavad guṇaiḥ // (15.2)
Par.?
drākṣā madhūkaṃ kharjūraṃ vidārī saśatāvarī / (16.1)
Par.?
parūṣakāṇi triphalā tatkvāthe pācayed ghṛtam // (16.2)
Par.?
kṣīrekṣudhātrīniryāsaprāṇadākalkasaṃyutam / (17.1)
Par.?
tacchītaṃ śarkarākṣaudrapādikaṃ pūrvavad guṇaiḥ // (17.2)
Par.?
harecchṛṅgādibhirasṛk sirayā vā yathāntikam / (18.1)
Par.?
vidradhiṃ pacyamānaṃ ca koṣṭhasthaṃ bahirunnatam // (18.2)
Par.?
jñātvopanāhayet śūle sthite tatraiva piṇḍite / (19.1)
Par.?
tatpārśvapīḍanāt suptau dāhādiṣvalpakeṣu ca // (19.2)
Par.?
pakvaḥ syād vidradhiṃ bhittvā vraṇavat tam upācaret / (20.1)
Par.?
antarbhāgasya cāpyetaccihnaṃ pakvasya vidradheḥ // (20.2)
Par.?
pakvaḥ srotāṃsi sampūrya sa yātyūrdhvam adho 'thavā / (21.1)
Par.?
svayaṃpravṛttaṃ taṃ doṣam upekṣeta hitāśinaḥ // (21.2)
Par.?
daśāhaṃ dvādaśāhaṃ vā rakṣan bhiṣag upadravāt / (22.1)
Par.?
asamyag vahati klede varuṇādiṃ sukhāmbhasā // (22.2)
Par.?
pāyayen madhuśigruṃ vā yavāgūṃ tena vā kṛtām / (23.1)
Par.?
yavakolakulatthotthayūṣairannaṃ ca śasyate // (23.2)
Par.?
ūrdhvaṃ daśāhāt trāyantīsarpiṣā tailvakena vā / (24.1)
Par.?
śodhayed balataḥ śuddhaḥ sakṣaudraṃ tiktakaṃ pibet // (24.2)
Par.?
sarvaśo gulmavaccainaṃ yathādoṣam upācaret / (25.1)
Par.?
sarvāvasthāsu sarvāsu gugguluṃ vidradhīṣu ca // (25.2)
Par.?
kaṣāyair yaugikair yuñjyāt svaiḥ svais tadvacchilājatu / (26.1)
Par.?
pākaṃ ca vārayed yatnāt siddhiḥ pakve hi daivikī // (26.2)
Par.?
api cāśu vidāhitvād vidradhiḥ so 'bhidhīyate / (27.1)
Par.?
sati cālocayenmehe pramehāṇāṃ cikitsitam // (27.2)
Par.?
stanaje vraṇavat sarvaṃ na tvenam upanāhayet / (28.1)
Par.?
pāṭayet pālayan stanyavāhinīḥ kṛṣṇacūcukau // (28.2)
Par.?
sarvāsvāmādyavasthāsu nirduhīta ca tat stanam / (29.1)
Par.?
śodhayet trivṛtā snigdhaṃ vṛddhau snehaiścalātmake // (29.2)
Par.?
kauśāmratilvakairaṇḍasukumārakamiśrakaiḥ / (30.1)
Par.?
tato 'nilaghnaniryūhakalkasnehair nirūhayet // (30.2)
Par.?
rasena bhojitaṃ
yaṣṭītailenānvāsayed anu / (31.1)
Par.?
svedapralepā vātaghnāḥ pakve bhittvā vraṇakriyām // (31.2)
Par.?
pittaraktodbhave vṛddhāvāmapakve yathāyatham / (32.1)
Par.?
śophavraṇakriyāṃ kuryāt pratataṃ ca hared asṛk // (32.2)
Par.?
gomūtreṇa pibet kalkaṃ ślaiṣmike pītadārujam / (33.1)
Par.?
vimlāpanād ṛte cāsya śleṣmagranthikramo hitaḥ // (33.2)
Par.?
pakve ca pāṭite tailam iṣyate vraṇaśodhanam / (34.1)
Par.?
sumano'ruṣkarāṅkollasaptaparṇeṣu sādhitam // (34.2)
Par.?
paṭolanimbarajanīviḍaṅgakuṭajeṣu ca / (35.1)
Par.?
medojaṃ mūtrapiṣṭena susvinnaṃ surasādinā // (35.2)
Par.?
śirovirekadravyair vā varjayan phalasevanīm / (36.1)
Par.?
dārayed vṛddhipattreṇa samyaṅ medasi sūddhṛte // (36.2)
Par.?
vraṇaṃ mākṣikakāsīsasaindhavapratisāritam / (37.1)
Par.?
sīvyed abhyañjanaṃ cāsya yojyaṃ medoviśuddhaye // (37.2)
Par.?
manaḥśilailāsumanogranthibhallātakaiḥ kṛtam / (38.1)
Par.?
tailam ā vraṇasaṃdhānāt snehasvedau ca śīlayet // (38.2)
Par.?
mūtrajaṃ sveditaṃ snigdhair vastrapaṭṭena veṣṭitam / (39.1)
Par.?
vidhyed adhastāt sevanyāḥ srāvayecca yathodaram // (39.2)
Par.?
vraṇaṃ ca sthagikābaddhaṃ ropayed antrahetuke / (40.1)
Par.?
phalakośam asaṃprāpte cikitsā vātavṛddhivat // (40.2)
Par.?
pacet punarnavatulāṃ tathā daśapalāḥ pṛthak / (41.1)
Par.?
daśamūlapayasyāśvagandhairaṇḍaśatāvarīḥ // (41.2)
Par.?
dvidarbhaśarakāśekṣumūlapoṭagalānvitāḥ / (42.1)
Par.?
vahe 'pām aṣṭabhāgasthe tatra triṃśatpalaṃ guḍāt // (42.2)
Par.?
prastham eraṇḍatailasya dvau ghṛtāt payasas tathā / (43.1)
Par.?
āvaped dvipalāṃśaṃ ca kṛṣṇātanmūlasaindhavam // (43.2)
Par.?
yaṣṭīmadhukamṛdvīkāyavānīnāgarāṇi ca / (44.1)
Par.?
tatsiddhaṃ sukumārākhyaṃ sukumāraṃ rasāyanam // (44.2)
Par.?
vātātapādhvayānādiparihāryeṣvayantraṇam / (45.1)
Par.?
prayojyaṃ sukumārāṇām īśvarāṇām sukhātmanām // (45.2)
Par.?
nṛṇāṃ strīvṛndabhartṝṇām alakṣmīkalināśanam / (46.1)
Par.?
sarvakālopayogena kāntilāvaṇyapuṣṭidam // (46.2)
Par.?
vardhmavidradhigulmārśoyonimeḍhrānilārtiṣu / (47.1) Par.?
śophodarakhuḍaplīhaviḍvibandheṣu cottamam // (47.2)
Par.?
yāyād vardhma na cecchāntiṃ sneharekānuvāsanaiḥ / (48.1)
Par.?
vastikarma puraḥ kṛtvā vaṅkṣaṇasthaṃ tato dahet // (48.2)
Par.?
agninā mārgarodhārthaṃ maruto 'rdhenduvakrayā / (49.1)
Par.?
aṅguṣṭhasyopari snāva pītaṃ tantusamaṃ ca yat // (49.2)
Par.?
utkṣipya sūcyā tat tiryag dahecchittvā yato gadaḥ / (50.1)
Par.?
tato 'nyapārśve 'nye tvāhur dahed vānāmikāṅguleḥ // (50.2)
Par.?
gulme 'nyair vātakaphaje plīhni cāyaṃ vidhiḥ smṛtaḥ / (51.1)
Par.?
kaniṣṭhikānāmikayor viśvācyāṃ ca yato gadaḥ // (51.2)
Par.?
Duration=0.84162497520447 secs.