Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Nāṭyaśāstra
Saṃvitsiddhi
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāratamañjarī
Mṛgendraṭīkā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā

Buddhacarita
BCar, 5, 24.1 sukhitā bata nirvṛtā ca sā strī patirīdṛkṣa ihāyatākṣa yasyāḥ /
Mahābhārata
MBh, 4, 3, 7.6 gāvaḥ susukhitā rājannirudvignā nirāmayāḥ /
MBh, 4, 18, 34.1 kiṃ nu māṃ manyase pārtha sukhiteti paraṃtapa /
MBh, 5, 30, 36.1 alaṃkṛtā vastravatyaḥ sugandhā abībhatsāḥ sukhitā bhogavatyaḥ /
MBh, 9, 42, 3.1 tṛptāśca subhṛśaṃ tena sukhitā vigatajvarāḥ /
MBh, 12, 88, 23.2 evaṃ na saṃprakupyante janāḥ sukhitaduḥkhitāḥ //
MBh, 12, 185, 12.2 sukhitā duḥkhitāḥ kecinnirdhanā dhanino 'pare //
MBh, 12, 211, 36.2 sukhitair duḥkhitair vāpi dṛśyo 'py asya vinirṇayaḥ //
MBh, 12, 271, 64.3 śubhā tasmāt sa sukhito na śocati pitāmaha //
MBh, 12, 277, 22.2 sukhitaṃ duḥkhitaṃ vāpi nanu boddhavyam ātmanā //
MBh, 12, 282, 13.1 apranaṣṭe tato dharme bhavanti sukhitāḥ prajāḥ /
MBh, 12, 284, 24.1 sukhito duḥkhito vāpi naro lobhaṃ parityajet /
Rāmāyaṇa
Rām, Bā, 10, 29.2 uvāsa tatra sukhitā kaṃcit kālaṃ saha dvijā //
Rām, Ay, 10, 8.2 sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini //
Rām, Ay, 37, 26.1 sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ /
Rām, Ay, 45, 21.2 sukhitā vicariṣyanti rājadhānīṃ pitur mama //
Rām, Ay, 52, 4.2 so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ /
Rām, Ay, 80, 21.2 sukhitā vicariṣyanti rājadhānīṃ pitur mama //
Rām, Ay, 80, 22.2 nivṛtte samaye hy asmin sukhitāḥ praviśemahi //
Rām, Ār, 56, 7.2 kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati //
Rām, Ki, 8, 8.1 āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā /
Rām, Ki, 44, 7.2 kapisenāpatīn mukhyān mumoda sukhitaḥ sukham //
Rām, Ki, 50, 13.2 uvāsa sukhitaḥ kālaṃ kaṃcid asmin mahāvane //
Rām, Su, 36, 56.2 girivarapavanāvadhūtamuktaḥ sukhitamanāḥ pratisaṃkramaṃ prapede //
Rām, Yu, 50, 12.2 sukhitastvaṃ na jānīṣe mama rāmakṛtaṃ bhayam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 21.1 strīsnehanityamandāgnisukhitakleśabhīruṣu /
Bodhicaryāvatāra
BoCA, 6, 96.2 kasmādanyaprasādena sukhiteṣu na me sukham //
BoCA, 7, 28.1 puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi /
BoCA, 8, 129.2 ye kecit sukhitā loke sarve te 'nyasukhecchayā //
Nāṭyaśāstra
NāṭŚ, 1, 9.2 īrṣyākrodhādisaṃmūḍhe loke sukhitaduḥkhite //
Saṃvitsiddhi
SaṃSi, 1, 54.1 ajñatvasarvaveditvaduḥkhitvasukhitādike /
Viṣṇupurāṇa
ViPur, 4, 2, 65.1 ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitāstāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādātiramyopavanajalāśayāṃ dadarśa //
Ayurvedarasāyana
Bhāratamañjarī
BhāMañj, 13, 722.2 nirdhanaḥ sukhito nityaṃ yathāvāptakṛtakriyaḥ //
BhāMañj, 13, 929.2 svacchandacārī sukhitaḥ sodyogo vijitendriyaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 5.1 ātmanānātve hi kaścit duḥkhitaḥ kaścit sukhita iti bhogavaicitryam upapannaṃ nānyathā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 8.2 sukhitasya sthirā jñeyā tathā balavatī smṛtā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //