Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas, Liberation, mokṣa, release

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6180
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhṛgur uvāca / (1.1) Par.?
yastvetāṃ niyataścaryāṃ brahmarṣivihitāṃ caret / (1.2) Par.?
sa dahed agnivad doṣāñ jayel lokāṃśca durjayān // (1.3) Par.?
abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ / (2.1) Par.?
na tasya sarvabhūtebhyo bhayam utpadyate kvacit // (2.2) Par.?
kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīram agniṃ svamukhe juhoti / (3.1) Par.?
yo bhaikṣacaryopagatair havirbhiś citāgnināṃ sa vyatiyāti lokān // (3.2) Par.?
mokṣāśramaṃ yaḥ kurute yathoktaṃ śuciḥ susaṃkalpitabuddhiyuktaḥ / (4.1) Par.?
anindhanaṃ jyotir iva praśāntaṃ sa brahmalokaṃ śrayate dvijātiḥ // (4.2) Par.?
bharadvāja uvāca / (5.1) Par.?
asmāl lokāt paro lokaḥ śrūyate nopalabhyate / (5.2) Par.?
tam ahaṃ jñātum icchāmi tad bhavān vaktum arhati // (5.3) Par.?
bhṛgur uvāca / (6.1) Par.?
uttare himavatpārśve puṇye sarvaguṇānvite / (6.2) Par.?
puṇyaḥ kṣemyaśca kāmyaśca sa varo loka ucyate // (6.3) Par.?
tatra hyapāpakarmāṇaḥ śucayo 'tyantanirmalāḥ / (7.1) Par.?
lobhamohaparityaktā mānavā nirupadravāḥ // (7.2) Par.?
sa svargasadṛśo deśastatra hyuktāḥ śubhā guṇāḥ / (8.1) Par.?
kāle mṛtyuḥ prabhavati spṛśanti vyādhayo na ca // (8.2) Par.?
na lobhaḥ paradāreṣu svadāranirato janaḥ / (9.1) Par.?
na cānyonyavadhastatra dravyeṣu na ca vismayaḥ / (9.2) Par.?
parokṣadharmo naivāsti saṃdeho nāpi jāyate // (9.3) Par.?
kṛtasya tu phalaṃ tatra pratyakṣam upalabhyate / (10.1) Par.?
śayyāyānāsanopetāḥ prāsādabhavanāśrayāḥ / (10.2) Par.?
sarvakāmair vṛtāḥ keciddhemābharaṇabhūṣitāḥ // (10.3) Par.?
prāṇadhāraṇamātraṃ tu keṣāṃcid upapadyate / (11.1) Par.?
śrameṇa mahatā kecit kurvanti prāṇadhāraṇam // (11.2) Par.?
iha dharmaparāḥ kecit kecinnaikṛtikā narāḥ / (12.1) Par.?
sukhitā duḥkhitāḥ kecinnirdhanā dhanino 'pare // (12.2) Par.?
iha śramo bhayaṃ mohaḥ kṣudhā tīvrā ca jāyate / (13.1) Par.?
lobhaścārthakṛto nṝṇāṃ yena muhyanti paṇḍitāḥ // (13.2) Par.?
iha cintā bahuvidhā dharmādharmasya karmaṇaḥ / (14.1) Par.?
yastad vedobhayaṃ prājñaḥ pāpmanā na sa lipyate // (14.2) Par.?
sopadhaṃ nikṛtiḥ steyaṃ parivādo 'bhyasūyatā / (15.1) Par.?
paropaghāto hiṃsā ca paiśunyam anṛtaṃ tathā // (15.2) Par.?
etān āsevate yastu tapastasya prahīyate / (16.1) Par.?
yastvetānnācared vidvāṃstapastasyābhivardhate // (16.2) Par.?
karmabhūmir iyaṃ loka iha kṛtvā śubhāśubham / (17.1) Par.?
śubhaiḥ śubham avāpnoti kṛtvāśubham ato 'nyathā // (17.2) Par.?
iha prajāpatiḥ pūrvaṃ devāḥ sarṣigaṇāstathā / (18.1) Par.?
iṣṭveṣṭatapasaḥ pūtā brahmalokam upāśritāḥ // (18.2) Par.?
uttaraḥ pṛthivībhāgaḥ sarvapuṇyatamaḥ śubhaḥ / (19.1) Par.?
ihatyāstatra jāyante ye vai puṇyakṛto janāḥ // (19.2) Par.?
asatkarmāṇi kurvantastiryagyoniṣu cāpare / (20.1) Par.?
kṣīṇāyuṣastathaivānye naśyanti pṛthivītale // (20.2) Par.?
kṣi
PPP, comp.
∞ āyus
n.p.m.
∞ tathā
indecl.
∞ eva
indecl.
∞ anya
n.p.m.
naś
3. pl., Pre. ind.
root
∞ tala
l.s.n.
anyonyabhakṣaṇe saktā lobhamohasamanvitāḥ / (21.1) Par.?
ihaiva parivartante na te yāntyuttarāṃ diśam // (21.2) Par.?
ye gurūn upasevante niyatā brahmacāriṇaḥ / (22.1) Par.?
panthānaṃ sarvalokānāṃ te jānanti manīṣiṇaḥ // (22.2) Par.?
ityukto 'yaṃ mayā dharmaḥ saṃkṣepād brahmanirmitaḥ / (23.1) Par.?
dharmādharmau hi lokasya yo vai vetti sa buddhimān // (23.2) Par.?
bhīṣma uvāca / (24.1) Par.?
ityukto bhṛguṇā rājan bharadvājaḥ pratāpavān / (24.2) Par.?
bhṛguṃ paramadharmātmā vismitaḥ pratyapūjayat // (24.3) Par.?
eṣa te prabhavo rājañ jagataḥ saṃprakīrtitaḥ / (25.1) Par.?
nikhilena mahāprājña kiṃ bhūyaḥ śrotum icchasi // (25.2) Par.?
Duration=0.10857510566711 secs.