Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Dhanurveda
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 7, 30.2 dharmārthakāmān puruṣaḥ sukhī bhuṅkte cinoti ca //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 18, 36.2 kuśalena tvanukrāntaḥ kṣipraṃ sampadyate sukhī //
Ca, Śār., 2, 6.2 garbhaśca kāle ca sukhī sukhaṃ ca saṃjāyate saṃparipūrṇadehaḥ //
Ca, Cik., 1, 24.1 tasyāṃ saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ /
Ca, Cik., 1, 4, 43.2 somābhipatitaścandraḥ kṛtastābhyāṃ punaḥ sukhī //
Mahābhārata
MBh, 1, 48, 18.2 uvāsa bhavane tatra śakrasya muditaḥ sukhī //
MBh, 1, 68, 63.2 tasmāt tvaṃ jīva me vatsa susukhī śaradāṃ śatam /
MBh, 1, 212, 1.466 ariṣṭaṃ gaccha panthānaṃ sukhī bhava dhanaṃjaya /
MBh, 2, 5, 116.3 sa vihṛtyeha susukhī śakrasyaiti salokatām //
MBh, 2, 9, 6.4 patnyā sa varuṇo devaḥ pramodati sukhī sukham /
MBh, 2, 45, 44.1 sa mayi tvaṃ mṛte rājan vidureṇa sukhī bhava /
MBh, 3, 45, 5.2 puraṃdaraniyogācca pañcābdam avasat sukhī //
MBh, 3, 45, 34.2 rājyaṃ bhokṣyasi rājendra sukhī vigatakalmaṣaḥ //
MBh, 3, 77, 26.1 kīrtir astu tavākṣayyā jīva varṣāyutaṃ sukhī /
MBh, 3, 126, 15.2 nirvāṇam agamad dhīmān susukhī cābhavat tadā //
MBh, 3, 162, 16.2 sa jīveta nirābādhaḥ susukhī śaradāṃ śatam //
MBh, 3, 185, 54.2 sa sukhī sarvasiddhārthaḥ svargalokam iyān naraḥ //
MBh, 3, 189, 23.1 vijitya pṛthivīṃ sarvāṃ modamānaḥ sukhī bhava /
MBh, 3, 242, 20.1 yathā sukhī janaḥ sarvaḥ kṣattaḥ syād annasaṃyutaḥ /
MBh, 3, 251, 6.2 tayā sametya sauvīra suvīrān susukhī vraja //
MBh, 3, 261, 5.2 yadā tadā daśarathaḥ prītimān abhavat sukhī //
MBh, 3, 297, 57.3 kiṃ nu hitvārthavān bhavati kiṃ nu hitvā sukhī bhavet //
MBh, 3, 297, 58.3 kāmaṃ hitvārthavān bhavati lobhaṃ hitvā sukhī bhavet //
MBh, 4, 6, 16.5 uvāsa vīraḥ paramārcitaḥ sukhī na cāpi kaściccaritaṃ bubodha tat //
MBh, 5, 2, 2.2 pradāya cārdhaṃ dhṛtarāṣṭraputraḥ sukhī sahāsmābhir atīva modet //
MBh, 5, 33, 43.2 pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava //
MBh, 5, 33, 89.2 dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ na sevate yaḥ sa sukhī sadaiva //
MBh, 5, 33, 104.1 pradāyaiṣām ucitaṃ tāta rājyaṃ sukhī putraiḥ sahito modamānaḥ /
MBh, 5, 43, 21.3 atītānāgatebhyaśca mukto hyetaiḥ sukhī bhavet //
MBh, 5, 127, 35.2 pāṇḍavaiḥ pṛthivīṃ tāta bhokṣyase sahitaḥ sukhī //
MBh, 5, 149, 70.1 tataśca punar utthāya sukhī viśrāntavāhanaḥ /
MBh, 6, BhaGī 5, 23.2 kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ //
MBh, 6, BhaGī 16, 14.2 īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavānsukhī //
MBh, 6, 61, 32.1 bhuñjemāṃ pṛthivīṃ rājan bhrātṛbhiḥ sahitaḥ sukhī /
MBh, 6, 63, 19.2 sadā naraḥ paṭhaṃścedaṃ svastimān sa sukhī bhavet //
MBh, 8, 51, 110.2 kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama //
MBh, 9, 32, 31.2 nihatya gadayā pāpam adya rājan sukhī bhava //
MBh, 10, 3, 35.2 kṛtakṛtyaḥ sukhī caiva bhaviṣyāmi mahāmate //
MBh, 10, 11, 25.2 tathā drauṇim amitraghna vinihatya sukhī bhava //
MBh, 12, 16, 15.1 sa tvaṃ na duḥkhī duḥkhasya na sukhī ca sukhasya ca /
MBh, 12, 16, 15.2 na duḥkhī sukhajātasya na sukhī duḥkhajasya vā //
MBh, 12, 17, 2.2 nirāmiṣo vinirmuktaḥ praśāntaḥ susukhī bhava //
MBh, 12, 19, 20.2 karmasaṃtatim utsṛjya syānnirālambanaḥ sukhī //
MBh, 12, 26, 30.1 sukhī parasya yo duḥkhe na jātu sa sukhī bhavet /
MBh, 12, 26, 30.1 sukhī parasya yo duḥkhe na jātu sa sukhī bhavet /
MBh, 12, 42, 12.2 niḥsapatnaḥ sukhī rājā vijahāra yudhiṣṭhiraḥ //
MBh, 12, 69, 20.1 yātrām ājñāpayed vīraḥ kalyapuṣṭabalaḥ sukhī /
MBh, 12, 113, 1.2 kiṃ pārthivena kartavyaṃ kiṃ ca kṛtvā sukhī bhavet /
MBh, 12, 113, 2.3 yathā rājñeha kartavyaṃ yacca kṛtvā sukhī bhavet //
MBh, 12, 117, 31.2 sa cāśrame 'vasat siṃhastasmin eva vane sukhī //
MBh, 12, 136, 8.2 kathaṃ nu puruṣaḥ kuryāt kiṃ vā kṛtvā sukhī bhavet //
MBh, 12, 146, 11.2 prabudhyase prasvapiṣi vartase carase sukhī //
MBh, 12, 170, 22.2 nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava //
MBh, 12, 171, 2.3 nirvedaścāvivitsā ca yasya syāt sa sukhī naraḥ //
MBh, 12, 171, 32.1 vihariṣyāmyanāsaktaḥ sukhī lokānnirāmayaḥ /
MBh, 12, 171, 52.2 prāpyāvadhyaṃ brahmapuraṃ rājeva syām ahaṃ sukhī //
MBh, 12, 172, 37.3 apagatabhayamanyulobhamohaḥ sa khalu sukhī vihared imaṃ vihāram //
MBh, 12, 187, 36.2 manaḥ suniyataṃ yasya sa sukhī pretya ceha ca //
MBh, 12, 189, 19.1 sa vai tasyām avasthāyāṃ sarvatyāgakṛtaḥ sukhī /
MBh, 12, 192, 25.2 alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava /
MBh, 12, 192, 122.2 brahmabhūtaḥ sa nirdvaṃdvaḥ sukhī śānto nirāmayaḥ //
MBh, 12, 192, 126.2 niḥspṛhaḥ sarvato muktastatraiva ramate sukhī //
MBh, 12, 197, 9.1 prasṛtair indriyair duḥkhī tair eva niyataiḥ sukhī /
MBh, 12, 208, 6.2 kṣamā caivāpramādaśca yasyaite sa sukhī bhavet //
MBh, 12, 208, 7.2 duḥkhānniḥsaraṇaṃ veda sa tattvajñaḥ sukhī bhavet //
MBh, 12, 212, 51.2 nikhilam abhisamīkṣya niścitārthaṃ paramasukhī vijahāra vītaśokaḥ //
MBh, 12, 220, 115.2 sukhī bhava nirābādhaḥ svasthacetā nirāmayaḥ //
MBh, 12, 258, 11.1 striyaṃ hatvā mātaraṃ ca ko hi jātu sukhī bhavet /
MBh, 12, 263, 21.1 uttiṣṭhottiṣṭha bhadraṃ te kṛtakāryaḥ sukhī bhava /
MBh, 12, 274, 60.2 vimuktarogaḥ sa sukhī mudā yuto labheta kāmān sa yathāmanīṣitān //
MBh, 12, 277, 32.1 yaḥ paśyati sukhī tuṣṭo napaśyaṃśca vihanyate /
MBh, 12, 308, 37.1 sukhī so 'ham avāptārthaḥ samaloṣṭāśmakāñcanaḥ /
MBh, 12, 314, 2.1 kṛtakāryaḥ sukhī śāntastūṣṇīṃ prāyād udaṅmukhaḥ /
MBh, 12, 317, 29.2 vicared asamunnaddhaḥ sa sukhī sa ca paṇḍitaḥ //
MBh, 12, 317, 30.2 ātmanaiva sahāyena yaścaret sa sukhī bhavet //
MBh, 13, 23, 26.3 kasmin kāle sukhī ca syāt tanme brūhi pitāmaha //
MBh, 13, 63, 31.2 sarvabhakṣaphalopetaḥ sa vai pretya sukhī bhavet //
MBh, 13, 100, 4.3 kim avaśyaṃ dhare kāryaṃ kiṃ vā kṛtvā sukhī bhavet //
MBh, 13, 109, 58.1 svasthaḥ saphalasaṃkalpaḥ sukhī vigatakalmaṣaḥ /
MBh, 13, 110, 79.2 vimānam uttamaṃ divyaṃ susukhī hyadhirohati //
MBh, 13, 114, 5.2 ātmanaḥ sukham anvicchanna sa pretya sukhī bhavet //
MBh, 13, 116, 40.1 adhṛṣyaḥ sarvabhūtānām āyuṣmānnīrujaḥ sukhī /
MBh, 13, 116, 62.2 atītya sarvaduḥkhāni sukhī jīvennirāmayaḥ //
MBh, 13, 119, 22.2 atha modiṣyase svarge brahmabhūto 'vyayaḥ sukhī //
MBh, 13, 149, 4.2 mārgannayaśatair arthān amārgaṃścāparaḥ sukhī //
MBh, 14, 9, 13.2 kaccicchrīmān devarājaḥ sukhī ca kacciccāsmān prīyate dhūmaketo /
MBh, 14, 9, 14.2 śakro bhṛśaṃ susukhī pārthivendra prītiṃ cecchatyajarāṃ vai tvayā saḥ /
MBh, 14, 12, 6.1 sa tvaṃ na duḥkhī duḥkhasya na sukhī susukhasya vā /
MBh, 14, 18, 13.1 tatra dharmaṃ pravakṣyāmi sukhī bhavati yena vai /
MBh, 14, 19, 55.2 yatrāmṛtatvaṃ prāpnoti tyaktvā duḥkhaṃ sadā sukhī //
MBh, 14, 42, 45.2 virajāḥ sarvato mukto yo naraḥ sa sukhī sadā //
MBh, 15, 16, 11.2 dvijāgryaiḥ samanujñātastridive modatāṃ sukhī //
MBh, 18, 3, 33.2 viśuddho 'si mahābhāga sukhī vigatakalmaṣaḥ //
Rāmāyaṇa
Rām, Bā, 20, 3.2 mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ //
Rām, Bā, 48, 21.1 gautamo 'pi mahātejā ahalyāsahitaḥ sukhī /
Rām, Ay, 31, 37.2 vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ //
Rām, Ay, 47, 11.1 sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ /
Rām, Ay, 62, 2.1 yad asau mātulakule pure rājagṛhe sukhī /
Rām, Ay, 89, 18.2 supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī //
Rām, Ār, 29, 33.2 giridurgād viniṣkramya saṃviveśāśramaṃ sukhī //
Rām, Ki, 33, 19.2 tataḥ sukhaṃ nāma niṣevase sukhī na rāmakāryaṃ manasāpy avekṣase //
Rām, Ki, 55, 12.1 sa sukhī gṛdhrarājas tu rāvaṇena hato raṇe /
Rām, Su, 29, 4.2 pṛthivyāṃ caturantāyāṃ viśrutaḥ sukhadaḥ sukhī //
Rām, Su, 56, 32.2 sukhī bhava mahābāho prītāsmi tava vānara //
Rām, Yu, 10, 20.2 svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā //
Rām, Utt, 40, 1.2 bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham //
Rām, Utt, 40, 18.2 śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham //
Rām, Utt, 64, 1.2 pramumoda sukhī rājyaṃ dharmeṇa paripālayan //
Rām, Utt, 67, 6.2 sa gatvā vinayenaiva taṃ natvā mumude sukhī //
Agnipurāṇa
AgniPur, 4, 11.2 śakro devair hariṃ stutvā bhuvaneśaḥ sukhī tvabhūt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 27.1 naikaḥ sukhī na sarvatra viśrabdho na ca śaṅkitaḥ /
AHS, Nidānasthāna, 4, 8.1 pratāmyet tasya vegena niṣṭhyūtānte kṣaṇaṃ sukhī /
AHS, Cikitsitasthāna, 8, 28.1 saṃcitaṃ duṣṭarudhiraṃ tataḥ sampadyate sukhī /
AHS, Kalpasiddhisthāna, 1, 18.2 vamenmaṇḍarasādīnāṃ tṛpto jighran sukhaṃ sukhī //
AHS, Utt., 39, 8.2 tatra saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ //
AHS, Utt., 39, 146.2 dve dve khādan sadā pathye jīved varṣaśataṃ sukhī //
AHS, Utt., 39, 175.1 māsopayogāt sa sukhī jīvatyabdaśatatrayam /
Bodhicaryāvatāra
BoCA, 6, 6.2 yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca //
BoCA, 6, 33.2 īdṛśāḥ pratyayā asyetyevaṃ matvā sukhī bhavet //
BoCA, 6, 57.2 muhūrtamaparo yaśca sukhī bhūtvā vibudhyate //
BoCA, 7, 63.2 karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham //
BoCA, 8, 72.1 śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī /
BoCA, 8, 141.2 stūyate'yamahaṃ nindyo duḥkhito'hamayaṃ sukhī //
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 1.2 punarvasugṛhe stokān divasān avasaṃ sukhī //
BKŚS, 24, 15.1 suhṛtsādhāraṇaṃ yasya sukhaṃ sa paramaṃ sukhī /
Divyāvadāna
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 12, 231.1 sukhī bhavatu māṇava rājā prasenajit kauśalastvaṃ ca //
Harivaṃśa
HV, 9, 28.2 reme rāmo 'pi dharmātmā revatyā sahitaḥ sukhī //
HV, 25, 17.2 parvasu śrāvayed vidvān nirṛṇaḥ sa sukhī bhavet //
Kūrmapurāṇa
KūPur, 1, 2, 55.2 iha loke sukhī bhūtvā pretyānantyāya kalpate //
KūPur, 2, 2, 14.1 ahaṃkartā sukhī duḥkhī kṛśaḥ sthūleti yā matiḥ /
KūPur, 2, 26, 51.2 dadāno rogarahitaḥ sukhī dīrghāyureva ca //
Liṅgapurāṇa
LiPur, 1, 9, 57.1 anirudhya viceṣṭedyaḥ so'pyevaṃ hi sukhī bhavet /
LiPur, 1, 75, 28.1 svapne ca vipulān bhogān bhuktvā martyaḥ sukhī bhavet /
LiPur, 1, 76, 16.1 tatra bhuktvā mahābhogānkalpalakṣaṃ sukhī naraḥ /
LiPur, 1, 76, 53.2 tadākāratayā so'pi gatvā śivapuraṃ sukhī //
LiPur, 1, 77, 8.2 kailāsaśikharākārair vimānair modate sukhī //
LiPur, 1, 98, 42.1 nītiḥ sunītiḥ śuddhātmā somaḥ somarataḥ sukhī /
LiPur, 2, 54, 14.2 lakṣahomena rājyārthī rājyaṃ labdhvā sukhī bhavet //
Matsyapurāṇa
MPur, 24, 65.2 jarāṃ mā dehi navayā tanvā me yauvanātsukhī //
MPur, 35, 3.1 sa gataḥ svargavāsaṃ tu nyavasanmuditaḥ sukhī /
MPur, 68, 32.2 dīrghāyurastu bālo'yaṃ yāvadvarṣaśataṃ sukhī //
MPur, 79, 13.2 vipāpmā sa sukhī martyaḥ kalpaṃ ca divi modate //
MPur, 120, 39.2 tatrovāsa sukhī māsaṃ pūjayāno janārdanam //
MPur, 175, 74.1 yadyeṣā pratihantavyā kartavyo bhagavānsukhī /
Suśrutasaṃhitā
Su, Sū., 19, 37.1 evaṃvṛttasamācāro vraṇī sampadyate sukhī /
Su, Utt., 39, 144.2 pipāsārtaḥ sadāho vā payasā sa sukhī bhavet //
Su, Utt., 39, 302.2 kāse śvāse ca madhunā sarpiṣā ca sukhī bhavet //
Su, Utt., 42, 102.2 vāruṇīṃ ca pibejjantustathā sampadyate sukhī //
Su, Utt., 47, 34.1 kārpāsinīm atha ca nāgabalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāṃ ca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 18.2, 1.11 yathā sāmānye janmanyekaḥ sāttvikaḥ sukhī /
Viṣṇusmṛti
ViSmṛ, 3, 98.1 prajāsukhe sukhī rājā tadduḥkhe yaś ca duḥkhitaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 211.2 yānaṃ vṛkṣaṃ priyaṃ śayyāṃ dattvātyantaṃ sukhī bhavet //
Śatakatraya
ŚTr, 3, 100.2 śaraccandro dīpo virativanitāsaṅgamuditaḥ sukhī śāntaḥ śete munir atanubhūtir nṛpa iva //
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 4.2 adhunaiva sukhī śānto bandhamukto bhaviṣyasi //
Aṣṭāvakragīta, 1, 5.2 asaṅgo 'si nirākāro viśvasākṣī sukhī bhava //
Aṣṭāvakragīta, 1, 8.2 nāhaṃ karteti viśvāsāmṛtaṃ pītvā sukhī bhava //
Aṣṭāvakragīta, 1, 9.2 prajvālyājñānagahanaṃ vītaśokaḥ sukhī bhava //
Aṣṭāvakragīta, 1, 14.2 bodho 'haṃ jñānakhaḍgena tan niṣkṛtya sukhī bhava //
Aṣṭāvakragīta, 10, 3.2 prauḍhavairāgyam āśritya vītatṛṣṇaḥ sukhī bhava //
Aṣṭāvakragīta, 11, 5.2 tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ //
Aṣṭāvakragīta, 15, 6.2 vijñāya nirahaṃkāro nirmamas tvaṃ sukhī bhava //
Aṣṭāvakragīta, 15, 15.2 sarvam ātmeti niścitya niḥsaṃkalpaḥ sukhī bhava //
Aṣṭāvakragīta, 18, 2.2 na hi sarvaparityāgam antareṇa sukhī bhavet //
Aṣṭāvakragīta, 18, 26.2 jīvanmuktaḥ sukhī śrīmān saṃsarann api śobhate //
Aṣṭāvakragīta, 18, 96.1 na sukhī na ca vā duḥkhī na virakto na saṅgavān /
Bhāratamañjarī
BhāMañj, 1, 275.2 sukṛtenaiva putreṇa ko nāma na sukhī bhavet //
BhāMañj, 1, 350.2 abhūtsahasramabdānāṃ sukhī saṃbhogatatparaḥ //
BhāMañj, 5, 297.1 revatyāṃ maṅgalodāraṃ sukhī sātyakinā saha /
BhāMañj, 13, 1665.1 dattvā ca vipulaṃ dānaṃ modate puṇyavānsukhī /
Garuḍapurāṇa
GarPur, 1, 51, 28.1 dadāno rogarahitaḥ sukhī dīrghāyureva ca /
GarPur, 1, 63, 8.2 pāṇḍurairmalinaiścaiva maṇibhiśca sukhī naraḥ //
GarPur, 1, 63, 11.1 sukhī putrasamāyuktaḥ sa ṣaṣṭiṃ jīvate naraḥ /
GarPur, 1, 65, 12.1 alpe tvatanayo liṅge śirāle 'tha sukhī naraḥ /
GarPur, 1, 65, 22.1 māṃsalasphik sukhī syācca siṃhasphik bhūpatiḥ smṛtaḥ /
GarPur, 1, 65, 28.2 trivaliḥ kṣmāpa ācārya ṛjubhirvālibhiḥ sukhī //
GarPur, 1, 65, 34.2 niḥsvaścipiṭakaṇṭhaḥ syācchirāśuṣkagalaḥ sukhī //
GarPur, 1, 65, 63.2 śukanāsaḥ sukhī syācca śuṣkanāso 'tijīvanaḥ //
GarPur, 1, 115, 55.1 sā strī yā na madaṃ kuryātsa sukhī tṛṣṇayojjhitaḥ /
GarPur, 1, 150, 8.2 pratāmyettasya vegena ṣṭhīvanānte kṣaṇaṃ sukhī //
GarPur, 1, 158, 16.1 āśayopacayālpatvād gahaṇāharaṇe sukhī /
Hitopadeśa
Hitop, 2, 21.3 tadaṃśenāpi medhāvī tapas taptvā sukhī bhavet //
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 4, 103.12 ṣaḍvargam utsṛjed enaṃ tasmiṃs tyakte sukhī nṛpaḥ //
Kathāsaritsāgara
KSS, 4, 1, 3.2 vihāraikarasaś cābhūd vasantakasakhaḥ sukhī //
KSS, 4, 1, 22.2 sukhī kadācit prayayau mṛgayāvyasanī vanam //
KSS, 4, 2, 150.2 kṛtārthaḥ śabarendreṇa tatrātiṣṭham ahaṃ sukhī //
KSS, 4, 3, 43.2 avāptārthaḥ sukhī tatra gatakhedo nivatsyasi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 44.0 na cātra nartaka eva sukhīti pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 46.0 na cāpyayaṃ na sukhīti //
NŚVi zu NāṭŚ, 6, 32.2, 49.0 kiṃtu samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇā citraturagādinyāyena yaḥ sukhī rāmaḥ asāvayamiti pratītirastīti //
Rasamañjarī
RMañj, 9, 83.2 paścimāyāṃ diśi pañca balau datte śiśuḥ sukhī //
Rasaprakāśasudhākara
RPSudh, 5, 68.1 sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī /
RPSudh, 11, 1.3 tadahaṃ sampravakṣyāmi yatkṛtvā nā sukhī bhavet //
Rasaratnasamuccaya
RRS, 2, 115.2 valīpalitanirmukto jīvedvarṣaśataṃ sukhī //
RRS, 7, 37.2 jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //
RRS, 14, 66.1 tataḥ paraṃ yatheṣṭāśī dvādaśābdaṃ sukhī bhavet /
Rasendracūḍāmaṇi
RCūM, 3, 35.3 jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //
RCūM, 10, 106.2 valīpalitanirmukto jīvedvarṣaśataṃ sukhī //
RCūM, 13, 74.2 āyuṣye vidyamāne sa sukhī jīvati mānavaḥ //
Rasārṇava
RArṇ, 12, 264.1 varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī /
RArṇ, 14, 153.2 mūṣālepagataṃ prānte vajramelāpakaḥ sukhī //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 64.2, 4.0 sukhī medhāvān balavān ramaṇīyo vapuṣmān dīptāgniḥ samāḥ śataṃ jīvati //
Skandapurāṇa
SkPur, 14, 29.2 so 'pratirūpagaṇeśasamāno dehaviparyayametya sukhī syāt //
Smaradīpikā
Smaradīpikā, 1, 18.1 strījito gāyanaś caiva nārīsattvaparaḥ sukhī /
Spandakārikā
SpandaKār, 1, 4.1 ahaṃ sukhī ca duḥkhī ca raktaścetyādisaṃvidaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
Ānandakanda
ĀK, 1, 3, 121.2 svecchāhāravihāraśca sukhī saṃhṛṣṭamānasaḥ //
ĀK, 1, 12, 147.2 viṣṇutulyo bhavetsiddhaḥ sarvajñaḥ sarvagaḥ sukhī //
ĀK, 1, 15, 50.1 bhūgṛhe vā nivāte vā pradeśe ca vasansukhī /
ĀK, 1, 19, 95.1 suhṛdbhir āptaiḥ sahito madhyāhnaṃ gamayetsukhī /
ĀK, 1, 19, 170.2 sugandhamālānirdhautavasanālaṃkṛtaḥ sukhī //
ĀK, 1, 20, 130.2 yuktiyuktena yogena cirāyuśca sukhī bhavet //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 24.2, 11.0 sukhīti arogaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 37.1 uttiṣṭha rājyaṃ kuru dānavānāṃ śrutvā giraṃ tāṃ sa sukhī babhūva /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 33.1, 4.0 ahaṃ sukhīti duḥkhīti lokavan na tv ahaṃtayā //
Dhanurveda
DhanV, 1, 24.2 pūrvadigbhāgam āśritya sadā syādvijayī sukhī //
Gheraṇḍasaṃhitā
GherS, 5, 58.3 ānando jāyate citte prāṇāyāmī sukhī bhavet //
Gorakṣaśataka
GorŚ, 1, 96.2 dhyātvā candramaso bimbaṃ prāṇāyāmī sukhī bhavet //
GorŚ, 1, 98.2 dhyātvā nābhisthitaṃ yogī prāṇāyāme sukhī bhavet //
Haribhaktivilāsa
HBhVil, 4, 10.2 tāvanty abdāni sa sukhī nākam āsādya modate //
HBhVil, 4, 38.3 viṣṇuloke'tha tatra rathaiḥ saspṛhaṃ vīkṣyate sukhī //
HBhVil, 4, 39.3 viṣṇuloke'tha tatrasthaiḥ saspṛhaṃ vīkṣyate sukhī //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 83.2 pakṣād vikṣepam akhilaṃ jitvā yogī sukhī bhavet //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 34.1 ātmanā saha bhogāṃśca vividhān labhate sukhī /
SkPur (Rkh), Revākhaṇḍa, 41, 23.2 dadyād bhojyaṃ brāhmaṇebhyaḥ sa sukhī modate divi //
SkPur (Rkh), Revākhaṇḍa, 41, 28.1 sa vai sukhī modate svargaloke gandharvasiddhāpsaraḥsampragīte /
SkPur (Rkh), Revākhaṇḍa, 67, 42.2 na tu gacchāmyahaṃ deva suptaḥ kṣīrodadhau sukhī /
SkPur (Rkh), Revākhaṇḍa, 85, 94.1 vimuktaḥ sarvapāpebhyaḥ śītaraśmirabhūtsukhī /
SkPur (Rkh), Revākhaṇḍa, 120, 17.2 sa sukhī vartate kālaṃ na nimeṣaṃ mataṃ mama //
SkPur (Rkh), Revākhaṇḍa, 162, 5.2 pūjyamāno narendraiśca jīvedvarṣaśataṃ sukhī //
SkPur (Rkh), Revākhaṇḍa, 167, 3.2 uṣitvā suciraṃ kālaṃ varṣāṇāmayutaṃ sukhī //
Uḍḍāmareśvaratantra
UḍḍT, 10, 7.1 ratnatrayaṃ tadā maunyaṃ yasmin mantrī sukhī bhavet /