Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6012
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
asaṃtoṣaḥ pramādaśca mado rāgo 'praśāntatā / (1.2) Par.?
balaṃ moho 'bhimānaśca udvegaścāpi sarvaśaḥ // (1.3) Par.?
ebhiḥ pāpmabhir āviṣṭo rājyaṃ tvam abhikāṅkṣasi / (2.1) Par.?
nirāmiṣo vinirmuktaḥ praśāntaḥ susukhī bhava // (2.2) Par.?
ya imām akhilāṃ bhūmiṃ śiṣyād eko mahīpatiḥ / (3.1) Par.?
tasyāpyudaram evaikaṃ kim idaṃ tvaṃ praśaṃsasi // (3.2) Par.?
nāhnā pūrayituṃ śakyā na māsena nararṣabha / (4.1) Par.?
apūryāṃ pūrayann icchām āyuṣāpi na śaknuyāt // (4.2) Par.?
yatheddhaḥ prajvalatyagnir asamiddhaḥ praśāmyati / (5.1) Par.?
alpāhāratayā tvagniṃ śamayaudaryam utthitam / (5.2) Par.?
jayodaraṃ pṛthivyā te śreyo nirjitayā jitam // (5.3) Par.?
mānuṣān kāmabhogāṃstvam aiśvaryaṃ ca praśaṃsasi / (6.1) Par.?
abhogino 'balāścaiva yānti sthānam anuttamam // (6.2) Par.?
yogakṣemau ca rāṣṭrasya dharmādharmau tvayi sthitau / (7.1) Par.?
mucyasva mahato bhārāt tyāgam evābhisaṃśraya // (7.2) Par.?
ekodarakṛte vyāghraḥ karoti vighasaṃ bahu / (8.1) Par.?
tam anye 'pyupajīvanti mandavegaṃcarā mṛgāḥ // (8.2) Par.?
viṣayān pratisaṃhṛtya saṃnyāsaṃ kurute yatiḥ / (9.1) Par.?
na ca tuṣyanti rājānaḥ paśya buddhyantaraṃ yathā // (9.2) Par.?
patrāhārair aśmakuṭṭair dantolūkhalikaistathā / (10.1) Par.?
abbhakṣair vāyubhakṣaiśca tair ayaṃ narako jitaḥ // (10.2) Par.?
yaścemāṃ vasudhāṃ kṛtsnāṃ praśāsed akhilāṃ nṛpaḥ / (11.1) Par.?
tulyāśmakāñcano yaśca sa kṛtārtho na pārthivaḥ // (11.2) Par.?
saṃkalpeṣu nirārambho nirāśo nirmamo bhava / (12.1) Par.?
viśokaṃ sthānam ātiṣṭha iha cāmutra cāvyayam // (12.2) Par.?
nirāmiṣā na śocanti śocasi tvaṃ kim āmiṣam / (13.1) Par.?
parityajyāmiṣaṃ sarvaṃ mṛṣāvādāt pramokṣyase // (13.2) Par.?
panthānau pitṛyānaśca devayānaśca viśrutau / (14.1) Par.?
ījānāḥ pitṛyānena devayānena mokṣiṇaḥ // (14.2) Par.?
tapasā brahmacaryeṇa svādhyāyena ca pāvitāḥ / (15.1) Par.?
vimucya dehān vai bhānti mṛtyor aviṣayaṃ gatāḥ // (15.2) Par.?
āmiṣaṃ bandhanaṃ loke karmehoktaṃ tathāmiṣam / (16.1) Par.?
tābhyāṃ vimuktaḥ pāśābhyāṃ padam āpnoti tatparam // (16.2) Par.?
api gāthām imāṃ gītāṃ janakena vadantyuta / (17.1) Par.?
nirdvaṃdvena vimuktena mokṣaṃ samanupaśyatā // (17.2) Par.?
anantaṃ bata me vittaṃ yasya me nāsti kiṃcana / (18.1) Par.?
mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana // (18.2) Par.?
prajñāprāsādam āruhya naśocyāñ śocato janān / (19.1) Par.?
jagatīsthān ivādristho mandabuddhīn avekṣate // (19.2) Par.?
dṛśyaṃ paśyati yaḥ paśyan sa cakṣuṣmān sa buddhimān / (20.1) Par.?
ajñātānāṃ ca vijñānāt saṃbodhād buddhir ucyate // (20.2) Par.?
yastu vācaṃ vijānāti bahumānam iyāt sa vai / (21.1) Par.?
brahmabhāvaprasūtānāṃ vaidyānāṃ bhāvitātmanām // (21.2) Par.?
yadā bhūtapṛthagbhāvam ekastham anupaśyati / (22.1) Par.?
tata eva ca vistāraṃ brahma sampadyate tadā // (22.2) Par.?
te janāstāṃ gatiṃ yānti nāvidvāṃso 'lpacetasaḥ / (23.1) Par.?
nābuddhayo nātapasaḥ sarvaṃ buddhau pratiṣṭhitam // (23.2) Par.?
Duration=0.075659036636353 secs.