Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Tantrāloka
Āryāsaptaśatī

Mahābhārata
MBh, 1, 102, 4.2 śūrāśca kṛtavidyāśca santaśca sukhino 'bhavan //
MBh, 1, 131, 10.2 idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha /
MBh, 1, 157, 15.2 sukhinastām anuprāpya bhaviṣyatha na saṃśayaḥ /
MBh, 3, 138, 16.1 sukhino vai narā yeṣāṃ jātyā putro na vidyate /
MBh, 3, 174, 11.2 vihṛtya māsaṃ sukhino badaryāṃ kirātarājño viṣayaṃ subāhoḥ //
MBh, 4, 3, 19.4 yathā na durhṛdaḥ pāpā bhavanti sukhinaḥ punaḥ /
MBh, 4, 32, 35.2 saṃgrāmaśiraso madhye tāṃ rātriṃ sukhino 'vasan //
MBh, 5, 36, 70.2 ekārimitrāḥ kuravo hyekamantrā jīvantu rājan sukhinaḥ samṛddhāḥ //
MBh, 5, 50, 54.2 sukhe bhavanti sukhinastathā duḥkhena duḥkhitāḥ //
MBh, 6, BhaGī 1, 37.2 svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava //
MBh, 6, BhaGī 2, 32.2 sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam //
MBh, 6, 61, 61.2 tvatprasādena deveśa sukhino vibudhāḥ sadā //
MBh, 12, 221, 91.2 narāmarāḥ kiṃnarayakṣarākṣasāḥ samṛddhimantaḥ sukhino yaśasvinaḥ //
MBh, 12, 251, 13.1 na hyatyantaṃ balayutā bhavanti sukhino 'pi vā /
MBh, 12, 251, 18.2 na hyatyantaṃ dhanavanto bhavanti sukhino 'pi vā //
MBh, 12, 277, 13.1 muktā vītabhayā loke caranti sukhino narāḥ /
MBh, 12, 277, 14.2 asaktāḥ sukhino loke saktāścaiva vināśinaḥ //
MBh, 13, 74, 11.2 dāntāḥ sarvatra sukhino dāntāḥ sarvatra nirvṛtāḥ //
MBh, 18, 2, 52.2 matsaṃśrayād ime dūta sukhino bhrātaro hi me //
Rāmāyaṇa
Rām, Ay, 58, 54.2 drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā //
Rām, Ki, 39, 63.2 avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhino bhaviṣyatha //
Rām, Ki, 63, 18.2 ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam //
Rām, Yu, 79, 12.3 te 'pi sarve prayatnena kriyantāṃ sukhinastvayā //
Rām, Utt, 50, 11.2 sukhinaśca samṛddhāśca bhaviṣyantyasya cānujāḥ //
Bodhicaryāvatāra
BoCA, 7, 38.1 bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ /
BoCA, 10, 17.2 bhavantu sukhinaḥ pretā yathottarakurau narāḥ //
BoCA, 10, 48.2 acintyabauddhasaukhyena sukhinaḥ santu bhūyasā //
BoCA, 10, 50.1 pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā /
Liṅgapurāṇa
LiPur, 1, 47, 18.2 sukhinaḥ sarvadā teṣāṃ sa eveha parā gatiḥ //
Matsyapurāṇa
MPur, 122, 42.2 dharmasya cāvyabhīcārād ekāntasukhinaḥ prajāḥ //
MPur, 122, 101.2 ārogyabalavantaśca ekāntasukhino narāḥ //
MPur, 142, 51.2 kriyāvantaḥ prajāvantaḥ samṛddhāḥ sukhinaśca vai //
MPur, 145, 19.2 manojñaistatra tairbhogaiḥ sukhino hyupapedire //
MPur, 154, 97.2 abhavansukhinaḥ sarve sarvalokanivāsinaḥ //
Suśrutasaṃhitā
Su, Cik., 15, 39.2 sukhinaḥ sukumārāśca dhaninaścāpi ye narāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.18 deveṣu sattvam utkaṭaṃ rajastamasī udāsīne tena te 'tyantasukhinaḥ /
Viṣṇupurāṇa
ViPur, 3, 11, 52.2 prayāntu te tṛptim idaṃ mayānnaṃ tebhyo visṛṣṭaṃ sukhino bhavantu //
ViPur, 5, 10, 33.2 sukhinastvakhile loke yathā vai cakracāriṇaḥ //
Bhāratamañjarī
BhāMañj, 13, 702.2 naṣṭaṃ śocanti duḥkhārtā jantavaḥ sukhinaḥ kadā //
Garuḍapurāṇa
GarPur, 1, 65, 25.1 matsyodarā bahudhanā nābhibhiḥ sukhinaḥ smṛtāḥ /
Hitopadeśa
Hitop, 1, 201.3 atha rājaputraiḥ sānandam uktaṃ sarve śrutavantaḥ sukhino vayam /
Hitop, 2, 175.5 sukhino bhūtā vayam /
Hitop, 3, 7.1 tacchrutvā vānarair jātāmarṣair ālocitamaho nirvātanīḍagarbhāvasthitāḥ sukhinaḥ pakṣiṇo 'smān nindanti /
Hitop, 3, 151.2 rājaputrair uktaṃ śrutvā sukhino bhūtā vayam /
Hitop, 4, 141.11 tataḥ sukhino bhūtā vayam /
Kathāsaritsāgara
KSS, 1, 1, 47.1 ekāntasukhino devā manuṣyā nityaduḥkhitāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 64.2 saṃkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhino bhavanti //
Tantrāloka
TĀ, 8, 312.2 nivasanti tatra rudrāḥ sukhinaḥ pratibilamasaṃkhyātāḥ //
Āryāsaptaśatī
Āsapt, 2, 219.1 ghaṭitapalāśakapāṭaṃ niśi niśi sukhino hi śerate padmāḥ /