Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 212, 1.317 māmakaṃ ratham āruhya sainyasugrīvayojitam /
MBh, 1, 212, 1.339 sainyasugrīvasaṃyuktaṃ rathaṃ tūrṇam ihānaya /
MBh, 1, 212, 1.348 sainyasugrīvayuktena sāyudhena ca śārṅgiṇaḥ /
MBh, 1, 212, 3.2 sainyasugrīvayuktena kiṅkiṇījālamālinā //
MBh, 2, 2, 13.2 prayayau puṇḍarīkākṣaḥ sainyasugrīvavāhanaḥ //
MBh, 3, 12, 47.2 vālisugrīvayor bhrātror yathā śrīkāṅkṣiṇoḥ purā //
MBh, 3, 21, 12.1 sainyasugrīvayuktena rathenānādayan diśaḥ /
MBh, 3, 23, 45.1 sainyasugrīvayuktena rathenādityavarcasā /
MBh, 3, 147, 25.1 sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam /
MBh, 3, 147, 26.2 sugrīveṇābhavat prītir anilasyāgninā yathā //
MBh, 3, 147, 27.2 ṛśyamūke mayā sārdhaṃ sugrīvo nyavasacciram //
MBh, 3, 147, 31.2 dṛṣṭavāñśailaśikhare sugrīvaṃ vānararṣabham //
MBh, 3, 147, 32.2 sa hatvā vālinaṃ rājye sugrīvaṃ pratyapādayat /
MBh, 3, 154, 49.2 vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ //
MBh, 3, 180, 6.2 sainyasugrīvayuktena rathena rathināṃ varaḥ //
MBh, 3, 258, 3.1 pratyājahāra tāṃ rāmaḥ sugrīvabalam āśritaḥ /
MBh, 3, 263, 39.2 sugrīvam abhigacchasva sa te sāhyaṃ kariṣyati //
MBh, 3, 263, 41.1 saṃvasatyatra sugrīvaś caturbhiḥ sacivaiḥ saha /
MBh, 3, 264, 6.1 abhigacchāva sugrīvaṃ śailasthaṃ haripuṃgavam /
MBh, 3, 264, 10.1 sugrīvaḥ preṣayāmāsa sacivaṃ vānaraṃ tayoḥ /
MBh, 3, 264, 11.1 tena sambhāṣya pūrvaṃ tau sugrīvam abhijagmatuḥ /
MBh, 3, 264, 13.1 tat pratyayakaraṃ labdhvā sugrīvaṃ plavagādhipam /
MBh, 3, 264, 14.2 sugrīvaś cāpi vaidehyāḥ punar ānayanaṃ nṛpa //
MBh, 3, 264, 16.1 sugrīvaḥ prāpya kiṣkindhāṃ nanādaughanibhasvanaḥ /
MBh, 3, 264, 17.1 yathā nadati sugrīvo balavān eṣa vānaraḥ /
MBh, 3, 264, 21.2 tulyārimitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ //
MBh, 3, 264, 23.2 jāmbavān ṛkṣarājaśca sugrīvasacivāḥ sthitāḥ //
MBh, 3, 264, 25.2 paryaśaṅkata tām īrṣuḥ sugrīvagatamānasām //
MBh, 3, 264, 26.2 sthitaṃ mālyavato 'bhyāśe sugrīvaṃ so 'bhyabhāṣata //
MBh, 3, 264, 28.1 ityuktaḥ prāha sugrīvo bhrātaraṃ hetumad vacaḥ /
MBh, 3, 264, 30.2 samare vālisugrīvau śālatālaśilāyudhau //
MBh, 3, 264, 33.2 sugrīvasya tadā mālāṃ hanūmān kaṇṭha āsajat //
MBh, 3, 264, 35.1 kṛtacihnaṃ tu sugrīvaṃ rāmo dṛṣṭvā mahādhanuḥ /
MBh, 3, 264, 39.1 hate vālini sugrīvaḥ kiṣkindhāṃ pratyapadyata /
MBh, 3, 264, 40.2 nivāsam akarod dhīmān sugrīveṇābhyupasthitaḥ //
MBh, 3, 264, 60.1 kṣipram eṣyati te bhartā sugrīveṇābhirakṣitaḥ /
MBh, 3, 266, 1.2 rāghavastu sasaumitriḥ sugrīveṇābhipālitaḥ /
MBh, 3, 266, 13.2 taṃ sadāro vinītātmā sugrīvaḥ plavagādhipaḥ /
MBh, 3, 266, 15.1 sabhṛtyadāro rājendra sugrīvo vānarādhipaḥ /
MBh, 3, 266, 20.2 tyaktvā roṣam adīnātmā sugrīvaṃ pratyapūjayat //
MBh, 3, 266, 21.1 sa rāmaṃ sahasugrīvo mālyavatpṛṣṭham āsthitam /
MBh, 3, 266, 25.2 sugrīvam abhigamyedaṃ tvaritā vākyam abruvan //
MBh, 3, 266, 32.2 praṇemur vidhivad rāmaṃ sugrīvaṃ lakṣmaṇaṃ tathā //
MBh, 3, 266, 61.2 sarvaśākhāmṛgendreṇa sugrīveṇābhipālitau //
MBh, 3, 266, 62.2 sakhibhāvācca sugrīvaḥ kuśalaṃ tvānupṛcchati //
MBh, 3, 266, 65.2 kathitas tena sugrīvas tvadvidhaiḥ sacivair vṛtaḥ //
MBh, 3, 267, 1.3 samājagmuḥ kapiśreṣṭhāḥ sugrīvavacanāt tadā //
MBh, 3, 267, 13.2 niveśam akarot tatra sugrīvānumate tadā //
MBh, 3, 267, 15.2 prayayau rāghavaḥ śrīmān sugrīvasahitas tadā //
MBh, 3, 267, 23.1 tato dāśarathiḥ śrīmān sugrīvaṃ pratyabhāṣata /
MBh, 3, 267, 47.2 sugrīvasya tu śaṅkābhūt praṇidhiḥ syād iti sma ha //
MBh, 3, 269, 8.1 virūpākṣeṇa sugrīvas tāreṇa ca nikharvaṭaḥ /
MBh, 3, 271, 6.2 abhidudrāva sugrīvaḥ kumbhakarṇam apetabhīḥ //
MBh, 3, 271, 8.2 bibheda śālaṃ sugrīvo na caivāvyathayat kapiḥ //
MBh, 3, 271, 9.2 dorbhyām ādāya sugrīvaṃ kumbhakarṇo 'harad balāt //
MBh, 3, 271, 10.1 hriyamāṇaṃ tu sugrīvaṃ kumbhakarṇena rakṣasā /
MBh, 3, 272, 2.2 jahi rāmam amitraghna sugrīvaṃ ca salakṣmaṇam //
MBh, 3, 272, 5.1 rāmalakṣmaṇasugrīvāḥ śarasparśaṃ na te 'nagha /
MBh, 3, 273, 3.2 sugrīvaḥ kapibhiḥ sārdhaṃ parivārya tataḥ sthitaḥ //
MBh, 3, 273, 6.1 viśalyau cāpi sugrīvaḥ kṣaṇenobhau cakāra tau /
MBh, 3, 273, 13.1 sugrīvajāmbavantau ca hanūmān aṅgadas tathā /
MBh, 3, 275, 50.2 sugrīvapramukhaiś caiva sahitaḥ sarvavānaraiḥ //
MBh, 3, 275, 55.2 sugrīvasahito rāmaḥ kiṣkindhāṃ punar āgamat //
MBh, 3, 275, 56.1 vibhīṣaṇenānugataḥ sugrīvasahitas tadā /
MBh, 3, 275, 66.1 so 'bhiṣiktaḥ kapiśreṣṭhaṃ sugrīvaṃ sasuhṛjjanam /
MBh, 4, 40, 18.2 dakṣiṇaṃ yo dhuraṃ yuktaḥ sugrīvasadṛśo hayaḥ //
MBh, 5, 22, 27.1 tam asahyaṃ keśavaṃ tatra matvā sugrīvayuktena rathena kṛṣṇam /
MBh, 5, 47, 62.2 sugrīvayuktena rathena vā te paścāt kṛṣṇo rakṣatu vāsudevaḥ //
MBh, 5, 81, 19.1 vājibhiḥ sainyasugrīvameghapuṣpabalāhakaiḥ /
MBh, 5, 81, 58.2 tūrṇam abhyapataddhṛṣṭaḥ sainyasugrīvavāhanaḥ //
MBh, 5, 129, 22.2 sainyasugrīvayuktena pratyadṛśyata dārukaḥ //
MBh, 7, 56, 35.1 balāhakaṃ meghapuṣpaṃ sainyaṃ sugrīvam eva ca /
MBh, 7, 122, 45.1 kāmagaiḥ sainyasugrīvameghapuṣpabalāhakaiḥ /
MBh, 7, 153, 27.2 harīndrayor yathā rājan vālisugrīvayoḥ purā //
MBh, 9, 61, 38.1 tam ūcuḥ samprayāsyantaṃ sainyasugrīvavāhanam /
MBh, 10, 13, 2.2 dakṣiṇām avahat sainyaḥ sugrīvaḥ savyato 'vahat /
MBh, 12, 38, 39.1 rathaṃ hemamayaṃ śubhraṃ sainyasugrīvayojitam /
MBh, 12, 46, 35.1 sugrīvasainyapramukhair varāśvair manojavaiḥ kāñcanabhūṣitāṅgaiḥ /
MBh, 12, 53, 21.1 meghapuṣpaṃ balāhaṃ ca sainyaṃ sugrīvam eva ca /